Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni Gārhapatya, domestic fire, agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15982
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
manthāmi tvā jātavedaḥ sujātaṃ jātavedasam / (1.1) Par.?
sa no jīveṣv ā bhaja dīrgham āyuś ca dhehi naḥ / (1.2) Par.?
jāto 'janiṣṭhā yaśasā sahāgre prajāṃ paśūṃs tejo rayim asmāsu dhehi / (1.3) Par.?
ānandino modamānāḥ suvīrā anāmayāḥ sarvam āyur gamema / (1.4) Par.?
uddīpyasva jātavedo 'va sediṃ tṛṣṇāṃ kṣudhaṃ jahi / (1.5) Par.?
apāsmat tama ucchatv apa hrītamukho jahy apa durhārddiśo jahi / (1.6) Par.?
ihaivaidhi dhanasanir iha tvā samidhīmahi / (1.7) Par.?
ihaidhi puṣṭivardhana iha tvā samidhīmahīti // (1.8) Par.?
prathamayā manthati // (2.1) Par.?
dvitīyayā jātam anumantrayate // (3.1) Par.?
tṛtīyayoddīpayati // (4.1) Par.?
caturthyopasamādadhāti // (5.1) Par.?
yat tvā kruddhā iti coṃ bhūr bhuvaḥ svar janad om ity aṅgirasāṃ tvā devānām ādityānāṃ vratenādadhe / (6.1) Par.?
dyaur mahnāsi bhūmir bhūmnā tasyās te devy aditir upasthe 'nnādāyānnapatyāyādadhad iti // (6.2) Par.?
lakṣaṇe pratiṣṭhāpyopotthāya // (7.1) Par.?
athopatiṣṭhate // (8.1) Par.?
agne gṛhapate sugṛhapatir ahaṃ tvayāgne gṛhapatinā bhūyāsam / (9.1) Par.?
sugṛhapatis tvaṃ mayāgne gṛhapatinā bhūyāḥ / (9.2) Par.?
asthūri ṇau gārhapatyāni dīdihi śataṃ samā iti // (9.3) Par.?
vyākaromīti gārhapatyakravyādau samīkṣate // (10.1) Par.?
śāntam ājyaṃ gārhapatyāyopanidadhāti // (11.1) Par.?
māṣamanthaṃ kravyādam // (12.1) Par.?
upa tvā namaseti puronuvākyā // (13.1) Par.?
viśvahā ta iti pūrṇāhutiṃ juhoti // (14.1) Par.?
yo no agnir iti saha kartrā hṛdayānyabhimṛśante // (15.1) Par.?
Duration=0.050114870071411 secs.