Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15985
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aṃśo rājā vibhajatīmāv agnī vidhārayan / (1.1) Par.?
kravyādaṃ nirṇudāmasi havyavāḍ iha tiṣṭhatv iti vibhāgaṃ japati // (1.2) Par.?
sugārhapatya iti dakṣiṇena gārhapatye samidham ādadhāti // (2.1) Par.?
yaḥ kravyāt tam aśīśamam iti savyena naḍamayīṃ kravyādi // (3.1) Par.?
apāvṛtyeti mantroktaṃ bāhyato nidhāya // (4.1) Par.?
naḍam ā roha sam indhata iṣīkāṃ jaratīṃ pratyañcam arkam ity upasamādadhāti // (5.1) Par.?
yady agnir yo agnir aviḥ kṛṣṇā / (6.1) Par.?
mā no ruroḥ śucadvidaḥ śivo no astu bharato rarāṇaḥ / (6.2) Par.?
ativyādhī vyādho agrabhīṣṭa kravyādo agnīñ śamayāmi sarvān iti śuktyā māṣapiṣṭāni juhoti // (6.3) Par.?
sīsaṃ darvyām avadhāyodgrathya manthaṃ juhvañśamayet // (7.1) Par.?
naḍam ā roheti catasro 'gne akravyād imaṃ kravyād yo no aśveṣv anyebhyas tvā hiraṇyapāṇim iti śamayati // (8.1) Par.?
dakṣiṇato jaratkoṣṭhe śītaṃ bhasmābhiviharati // (9.1) Par.?
śāntyudakena suśāntaṃ kṛtvāvadagdhaṃ samutkhāya // (10.1) Par.?
paraṃ mṛtyo ity utthāpayati // (11.1) Par.?
kravyādam iti tisṛbhir hrīyamāṇam anumantrayate // (12.1) Par.?
dīpādy ābhinigadanāt pratiharaṇena vyākhyātam // (13.1) Par.?
aviḥ kṛṣṇeti nidadhāti // (14.1) Par.?
uttamavarjaṃ jyeṣṭhasyāñjalau sīsāni // (15.1) Par.?
asmin vayaṃ yad ripraṃ sīse mṛḍḍhvam ity abhyavanejayati // (16.1) Par.?
kṛṣṇorṇayā pāṇipādān nimṛjya // (17.1) Par.?
ime jīvā udīcīnair iti mantroktam // (18.1) Par.?
triḥ sapteti kūdyā padāni lopayitvā nadībhyaḥ // (19.1) Par.?
mṛtyoḥ padam iti dvitīyayā nāvaḥ // (20.1) Par.?
paraṃ mṛtyo iti prāgdakṣiṇam kūdīṃ pravidhya // (21.1) Par.?
sapta nadīrūpāṇi kārayitvodakena pūrayitvā // (22.1) Par.?
ā rohata savitur nāvam etāṃ sutrāmāṇaṃ mahīm ū ṣv iti sahiraṇyāṃ sayavāṃ nāvam ārohayati // (23.1) Par.?
aśmanvatī rīyata ut tiṣṭhatā pra taratā sakhāya ity udīcas tārayati // (24.1) Par.?
Duration=0.058516979217529 secs.