UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12349
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atha yatraitad grāmyo 'gniḥ śālāṃ dahaty apamityam apratīttaṃ ity etais tribhiḥ sūktair maiśradhānyasya pūrṇāñjaliṃ hutvā // (1.1)
Par.?
mamobhā mitrāvaruṇā mahyam āpo madhumad erayantām ity etābhyāṃ sūktābhyāṃ juhuyāt // (2.1)
Par.?
mamobhā mitrāvaruṇā mamobhendrābṛhaspatī / (3.1)
Par.?
mama viṣṇuś ca somaś ca mamaiva maruto bhavan / (3.2)
Par.?
mamobhe dyāvāpṛthivī antarikṣaṃ svar mama / (3.3)
Par.?
mama gāvo mamāśvā mamājāś cāvayaś ca mamaiva puruṣā bhavan / (3.4)
Par.?
araṇī pratāpya sthaṇḍilaṃ parimṛjya // (4.1)
Par.?
athāgniṃ janayet // (5.1)
Par.?
ita eva prathamaṃ jajñe agnir ābhyo yonibhyo adhi jātavedāḥ / (6.1)
Par.?
sa gāyatryā triṣṭubhā jagatyānuṣṭubhā devo devebhyo havyaṃ vahatu prajānann iti janitvā // (6.2) Par.?
bhavataṃ naḥ samanasau samokasāv ity etena sūktena juhuyāt // (7.1)
Par.?
sā tatra prāyaścittiḥ // (8.1)
Par.?
Duration=0.11403203010559 secs.