Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): death rites, funeral rites, aurdhvadehika, pitṛmedha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15937
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāhitāgner darbheṣu kṛṣṇājinam antarlomāstīrya // (1) Par.?
tatrainam uttānam ādhāya // (2) Par.?
athāsya yajñapātrāṇi pṛṣadājyena pūrayitvānurūpaṃ nidadhati // (3) Par.?
dakṣiṇe haste juhūm // (4) Par.?
savya upabhṛtam // (5) Par.?
kaṇṭhe dhruvāṃ mukhe 'gnihotrahavanīṃ nāsikayoḥ sruvam // (6) Par.?
tānyanumantrayate juhūr dadhāra dyāṃ dhruva ā roheti // (7) Par.?
lalāṭe prāśitraharaṇam // (8) Par.?
imam agne camasam iti śirasīḍācamasam // (9) Par.?
devā yajñam ity urasi puroḍāśam // (10) Par.?
dakṣiṇe pārśve sphyaṃ savya upaveṣam // (11) Par.?
udare pātrīṃ // (12) Par.?
aṣṭhīvator ulūkhalamusalam // (13) Par.?
śroṇyoḥ śakaṭam // (14) Par.?
antareṇorū anyāni yajñapātrāni // (15) Par.?
pādayoḥ śūrpam // (16) Par.?
apo mṛnmayānyupaharanti // (17) Par.?
ayasmayāni nidadhati // (18) Par.?
amā putrā ca dṛṣat // (19) Par.?
athobhayor apaśyaṃ yuvatiṃ prajānaty aghnya iti jaghanyāṃ gāṃ prasavyaṃ pariṇīyamānām anumantrayate // (20) Par.?
tāṃ nairṛtena jaghanatāghnanta upaveśayanti // (21) Par.?
tasyāḥ pṛṣṭhato vṛkkāv uddhārya pāṇyor asyādadhaty ati drava śvānāv iti // (22) Par.?
dakṣiṇe dakṣiṇaṃ savye savyam // (23) Par.?
hṛdaye hṛdayam // (24) Par.?
agner varmeti vapayā saptachidrayā mukhaṃ pracchādayanti // (25) Par.?
yathāgātraṃ gātrāṇi // (26) Par.?
dakṣiṇair dakṣiṇāni savyaiḥ savyāni // (27) Par.?
anubaddhaśiraḥpādena gośālāṃ carmaṇāvacchādya // (28) Par.?
ajo bhāga ut tvā vahantv iti dakṣiṇato 'jaṃ badhnāti // (29) Par.?
asmād vai tvam ajāyathā ayaṃ tvad adhi jāyatām asau svāhety urasi gṛhye juhoti // (30) Par.?
tathāgniṣu juhoty agnaye svāhā kāmāya svāhā lokāya svāheti // (31) Par.?
dakṣiṇāgnāv ity eke // (32) Par.?
mainam agne vi dahaḥ śaṃ tapā rabhasva prajānanta iti kaniṣṭha ādīpayati // (33) Par.?
ādīpte sruveṇa yāmān homāñjuhoti pareyivāṃsaṃ pravato mahīr iti // (34) Par.?
yamo no gātuṃ prathamo vivedeti dve prathame // (35) Par.?
aṅgiraso naḥ pitaro navagvā iti saṃhitāḥ sapta // (36) Par.?
yo mamāra prathamo martyānāṃ ye naḥ pituḥ pitaro ye pitāmahā ity ekādaśa // (37) Par.?
atha sārasvatāḥ // (38) Par.?
sarasvatīṃ devayanto havante sarasvatīṃ pitaro havante sarasvati yā sarathaṃ yayātha sarasvati vrateṣu ta idaṃ te havyaṃ ghṛtavat sarasvatīndro mā marutvān iti // (39) Par.?
dakṣiṇato 'nyasminn anuṣṭhātā juhoti // (40) Par.?
sarvair upatiṣṭhanti trīṇi prabhṛtir vā // (41) Par.?
api vānuṣṭhānībhiḥ // (42) Par.?
etā anuṣṭhānyaḥ // (43) Par.?
mainam agne vi daha itiprabhṛty ava sṛjeti varjayitvā sahasranīthā ity ātaḥ // (44) Par.?
ā roha janitrīṃ jātavedasa iti pañcadaśabhir āhitāgnim // (45) Par.?
mitrāvaruṇā pari mām adhātām iti pāṇī prakṣālayate // (46) Par.?
varcasā mām ity ācāmati // (47) Par.?
vivasvān na ity uttarato 'nyasminn anuṣṭhātā juhoti // (48) Par.?
Duration=0.12250304222107 secs.