Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): death rites, funeral rites, aurdhvadehika, pitṛmedha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15947
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
idaṃ kasāmbv iti sajātān avekṣayati // (1) Par.?
ye ca jīvā ye te pūrve parāgatā iti sarpirmadhubhyāṃ caruṃ pūrayitvā śīrṣadeśe nidadhāti // (2) Par.?
apūpavān iti mantroktaṃ dikṣvaṣṭamadeśeṣu nidadhāti // (3) Par.?
madhye pacantam // (4) Par.?
sahasradhāraṃ śatadhāram ity adbhir abhiviṣyandya // (5) Par.?
parṇo rājeti madhyamapalāśair abhinidadhāti // (6) Par.?
ūrjo bhāga ity aśmabhiḥ // (7) Par.?
ut te stabhnāmīti logān yathāparu // (8) Par.?
niḥśīyatām agham iti niḥśīyamānenāvacchādya darbhair avastīrya // (9) Par.?
idam id vā u nopa sarpāsau hā iti cinvanti // (10) Par.?
yathā yamāyeti saṃśritya // (11) Par.?
śṛṇātv agham ity upariśira stambam ādadhāti // (12) Par.?
pratiṣiddham ekeṣām // (13) Par.?
akalmāṣāṇāṃ kāṇḍānām aṣṭāṅgulīṃ tejanīm antarhitam agham iti grāmadeśād ucchrayati // (14) Par.?
prasavyaṃ pariṣicya kumbhān bhindanti // (15) Par.?
sameteti aparasyāṃ śmaśānasraktyāṃ dhruvanāny upayacchante // (16) Par.?
paścād uttarato 'gner varcasā māṃ vivasvān indra kratum ity ātaḥ // (17) Par.?
sam indhata iti paścāt saṃkasukam uddīpayati // (18) Par.?
asmin vayaṃ yad ripraṃ sīse mṛḍḍhvam ity abhyavanejayati // (19) Par.?
kṛṣṇorṇayā pāṇipādān nimṛjya // (20) Par.?
ime jīvā udīcīnair iti mantroktam // (21) Par.?
triḥ sapteti kūdyā padāni lopayitvā śmaśānāt // (22) Par.?
mṛtyoḥ padam iti dvitīyayā nāvaḥ // (23) Par.?
paraṃ mṛtyo iti prāgdakṣiṇam kūdīṃ pravidhya // (24) Par.?
sapta nadīrūpāṇi kārayitvodakena pūrayitvā // (25) Par.?
ā rohata savitur nāvam etāṃ sutrāmāṇaṃ mahīm ū ṣv iti sahiraṇyāṃ sayavāṃ nāvam ārohayati // (26) Par.?
aśmanvatī rīyata ut tiṣṭhatā pra taratā sakhāya ity udīcas tārayati // (27) Par.?
śarkarādy ā samidādhānāt // (28) Par.?
vaivasvatādi samānam // (29) Par.?
prāpya gṛhān samānaḥ piṇḍapitṛyajñaḥ // (30) Par.?
Duration=0.066051006317139 secs.