Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): piṇḍapitṛyajña

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15951
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ye rūpāṇi pratimuñcamānā asurāḥ santaḥ svadhayā caranti / (1.1) Par.?
tvaṃ tān agne apa sedha dūrān satyāḥ naḥ pitṝṇāṃ santv āśiṣaḥ svāhā svadheti hutvā kumbhīpākam abhighārayati // (1.2) Par.?
agnaye kavyavāhanāyeti juhoti // (2.1) Par.?
yathāniruptaṃ dvitīyām // (3.1) Par.?
yamāya pitṛmate svadhā pitṛbhya iti tṛtīyām // (4.1) Par.?
yad vo agnir iti sāyavanāṃs taṇḍulān // (5.1) Par.?
saṃ barhir iti sadarbhāṃs taṇḍulān paryukṣya // (6.1) Par.?
ato yajñopavītī pitryupavītī darvyoddharati // (7.1) Par.?
dyaur darvir akṣitāparimitānupadastā sā yathā dyaur darvir akṣitāparimitānupadastaivā pratatāmahasyeyaṃ darvir akṣitāparimitānupadastā // (8.1) Par.?
antarikṣaṃ darvir akṣitāparimitānupadastā sā yathāntarikṣam darvir akṣitāparimitānupadastaivā tatāmahasyeyaṃ darvir akṣitāparimitānupadastā // (9.1) Par.?
pṛthivī darvir akṣitāparimitānupadastā sā yathā pṛthivī darvir akṣitāparimitānupadastaivā tatasyeyaṃ darvir akṣitāparimitānupadasteti // (10.1) Par.?
uddhṛtyājyena saṃnīya trīn piṇḍān saṃhatān nidadhāty etat te pratatāmaheti // (11.1) Par.?
dakṣiṇataḥ patnībhya idaṃ vaḥ patnya iti // (12.1) Par.?
idam āśaṃsūnām idam āśaṃsamānānāṃ strīṇāṃ puṃsāṃ prakīrṇāvaśīrṇānāṃ yeṣāṃ vayaṃ dātāro ye cāsmākam upajīvanti / (13.1) Par.?
tebhyaḥ sarvebhyaḥ sapatnīkebhyaḥ svadhāvad akṣayyam astv iti triḥ prasavyaṃ taṇḍulaiḥ parikirati // (13.2) Par.?
piñjūlīr āñjanaṃ sarpiṣi paryasyāddhvaṃ pitara iti nyasyati // (14.1) Par.?
vaddhvaṃ pitaro mā vo 'to 'nyat pitaro yoyuvateti sūtrāṇi // (15.1) Par.?
añjate vy añjata ity abhyañjanam // (16.1) Par.?
ājyenāvicchinnaṃ piṇḍān abhighārayati ye ca jīvā ye te pūrve parāgatā iti // (17.1) Par.?
atra pitaro mādayadhvaṃ yathābhāgaṃ yathālokam āvṛṣāyadhvam iti // (18.1) Par.?
atra patnyo mādayadhvaṃ yathābhāgaṃ yathālokam āvṛṣāyadhvam iti // (19.1) Par.?
yo 'sāvantaragnir bhavati taṃ pradakṣiṇam avekṣya tisras tāmīs tāmyati // (20.1) Par.?
pratiparyāvṛtyāmīmadanta pitaro yathābhāgaṃ yathālokam āvṛṣāyiṣateti // (21.1) Par.?
amīmadanta patnyo yathābhāgaṃ yathālokam āvṛṣāyiṣateti // (22.1) Par.?
āpo agnim ity adbhir agnim avasicya // (23.1) Par.?
putraṃ pautram abhitarpayantīr ity ācāmata mama pratatāmahās tatāmahās tatāḥ sapatnīkās tṛpyantv ācāmantv iti prasavyaṃ pariṣicya // (24.1) Par.?
vīrān me pratatāmahā datta vīrān me tatāmahā datta vīrān me pitaro datta pitṝn vīrān yācati // (25.1) Par.?
namo vaḥ pitara ity upatiṣṭhati // (26.1) Par.?
akṣann ity uttarasicam avadhūya // (27.1) Par.?
parā yāteti parāyāpayati // (28.1) Par.?
ataḥ pitryupavītī yajñopavītī yan na idaṃ pitṛbhiḥ saha mano 'bhūt tad upāhvayāmīti mana upāhvayati // (29.1) Par.?
Duration=0.086468935012817 secs.