Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): madhuparka

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16019
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dadhi ca madhu brāhmo madhuparkaḥ // (1.1) Par.?
pāyasa aindro madhuparkaḥ // (2.1) Par.?
madhu cājyaṃ ca saumyo madhuparkaḥ // (3.1) Par.?
manthaś cājyaṃ ca pauṣṇo madhuparkaḥ // (4.1) Par.?
kṣīraṃ cājyaṃ ca sārasvato madhuparkaḥ // (5.1) Par.?
surā cājyaṃ ca mausalo madhuparkaḥ // (6.1) Par.?
sa khalv eṣa dvaye bhavati sautrāmaṇyāṃ ca rājasūye ca // (7.1) Par.?
udakaṃ cājyaṃ ca vāruṇo madhuparkaḥ // (8.1) Par.?
tailaṃ cājyaṃ ca śrāvaṇo madhuparkaḥ // (9.1) Par.?
tailaś ca piṇḍaś ca pārivrājako madhuparkaḥ // (10.1) Par.?
iti khalv eṣa navavidho madhuparko bhavati // (11.1) Par.?
athāsmai gāṃ vedayante gaur bho iti // (12.1) Par.?
tān pratimantrayate / (13.1) Par.?
bhūtam asi bhavad asy annaṃ prāṇo bahur bhava / (13.2) Par.?
jyeṣṭhaṃ yan nāma nāmata oṃ bhūr bhuvaḥ svar janad om iti // (13.3) Par.?
atisṛjati / (14.1) Par.?
mātādityānāṃ duhitā vasūnāṃ svasā rudrāṇām amṛtasya nābhiḥ / (14.2) Par.?
pra ṇo vocaṃ cikituṣe janāya mā gām anāgām aditiṃ vadhiṣṭa / (14.3) Par.?
oṃ tṛṇāni gaur attv iti āha // (14.4) Par.?
sūyavasād iti pratiṣṭhamānām anumantrayate // (15.1) Par.?
nālohito madhuparko bhavati // (16.1) Par.?
nānujñānam adhīmaha iti kurutety eva brūyāt // (17.1) Par.?
svadhite mainaṃ hiṃsīr iti śastraṃ prayacchati // (18.1) Par.?
pāpmānaṃ me 'pa jahīti kartāram anumantrayate // (19.1) Par.?
āgneyīṃ vapāṃ kuryuḥ // (20.1) Par.?
api vā brāhmaṇa eva prāśnīyāt taddevataṃ hi taddhavir bhavati // (21.1) Par.?
athāsmai snānam anulepanaṃ mālābhyañjanam iti // (22.1) Par.?
yad atropasamāhāryaṃ bhavati tad upasamāhṛtya // (23.1) Par.?
athopāsakāḥ prāyopāsakāḥ smo bho iti vedayante // (24.1) Par.?
tān pratimantrayate / (25.1) Par.?
bhūyāṃso bhūyāsma ye ca no bhūyasaḥ kārṣṭāpi ca no 'nye bhūyāṃso jāyantām // (25.2) Par.?
asya ca dātur iti dātāram īkṣate // (26.1) Par.?
athānnāhārāḥ prāpyānnāhārāḥ smo bho iti vedayante // (27.1) Par.?
tān pratimantrayate / (28.1) Par.?
annādā bhūyāsma ye ca no 'nnādān kārṣṭāpi ca no 'nye 'nnādā bhūyāṃso jāyantām // (28.2) Par.?
asya ca dātur iti dātāram īkṣate // (29.1) Par.?
āhṛte 'nne juhoti yat kāma kāmayamānā ity etayā // (30.1) Par.?
yat kāma kāmayamānā idaṃ kṛṇmasi te haviḥ / (31.1) Par.?
tan naḥ sarvaṃ samṛdhyatām athaitasya haviṣo vīhi svāheti // (31.2) Par.?
eṣa ācāryakalpa eṣa ṛtvikkalpa eṣa saṃyuktakalpa eṣa vivāhakalpa eṣo 'tithikalpa eṣo 'tithikalpaḥ // (32.1) Par.?
Duration=0.071917057037354 secs.