Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): against bad omina and presigns, meteor, ulkā, omina, presigns, nimittas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13193
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha yatraitad divolkā patati tad ayogakṣemāśaṅkaṃ bhavatyavṛṣṭyāśaṅkaṃ vā // (1) Par.?
tatra rājā bhūmipatir vidvāṃsaṃ brahmāṇaṃ vṛṇīyāt // (2) Par.?
sa vṛto 'raṇyasyārdham abhivrajya tatra dvādaśarātram anuśuṣyet // (3) Par.?
sa khalu pūrvaṃ navarātram āraṇyaśākamūlaphalabhakṣaś cāthottaraṃ trirātraṃ nānyad udakāt // (4) Par.?
śvobhūte sapta dhenava upakᄆptā bhavanti śvetā kṛṣṇā rohiṇī nīlā pāṭalā surūpā bahurūpā saptamī // (5) Par.?
tāsām etad dvādaśarātraṃ saṃdugdhaṃ navanītaṃ nidadhāti // (6) Par.?
dvādaśyāḥ prātar yatraivāsau patitā bhavati tata uttaram agnim upasamādhāya // (7) Par.?
parisamūhya paryukṣya paristīrya barhiḥ // (8) Par.?
athāmuṃ navanītaṃ sauvarṇe pātre vilāpya sauvarṇena sruveṇa rakṣoghnaiś ca sūktair yām āhus tārakaiṣā vikeśītyetena sūktenājyaṃ juhvan // (9) Par.?
avapatite saṃpātān ānīya saṃsthāpya homān // (10) Par.?
avapatitaṃ śāntyudakena saṃprokṣya // (11) Par.?
tā eva brāhmaṇo dadyāt // (12) Par.?
sīraṃ vaiśyo 'śvaṃ prādeśiko grāmavaraṃ rājā // (13) Par.?
sā tatra prāyaścittiḥ // (14) Par.?
Duration=0.023935079574585 secs.