Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): against bad omina and presigns, omina, presigns, nimittas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13216
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha yatraitat kumbhodadhānaḥ saktudhānī vokhā vāniṅgitā vikasati tatra juhuyāt // (1.1) Par.?
bhūmir bhūmim agān mātā mātaram apyagāt / (2.1) Par.?
ṛdhyāsma putraiḥ paśubhir yo no dveṣṭi sa bhidyatām iti // (2.2) Par.?
sadasi san me bhūyād iti saktūn āvapate // (3.1) Par.?
atha ced odanasyānnam asy annaṃ me dehy annaṃ mā mā hiṃsīr iti triḥ prāśya // (4.1) Par.?
atha yathākāmaṃ prāśnīyāt // (5.1) Par.?
atha ced udadhānaḥ syāt samudraṃ vaḥ prahiṇomīty etābhyām abhimantrya // (6.1) Par.?
anyaṃ kṛtvā dhruvābhyāṃ dṛṃhayitvā // (7.1) Par.?
tatra hiraṇyavarṇā ity udakam āsecayet // (8.1) Par.?
sa khalveteṣu karmasu sarvatra śāntyudakaṃ kṛtvā sarvatra cātanānyanuyojayenmātṛnāmāni ca // (9.1) Par.?
sarvatra varāṃ dhenuṃ kartre dadyāt // (10.1) Par.?
sarvatra kaṃsavasanaṃ gaur dakṣiṇā // (11.1) Par.?
brāhmaṇān bhaktenopepsanti // (12.1) Par.?
yathoddiṣṭaṃ cādiṣṭāsviti prāyaścittiḥ prāyaścittiḥ // (13.1) Par.?
Duration=0.026668071746826 secs.