Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): study, śiṣya, adhyāya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16027
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
abhijiti śiṣyān upanīya śvo bhūte saṃbhārān saṃbharati // (1.1) Par.?
dadhisaktūn pālāśaṃ daṇḍam ahate vasane śuddham ājyaṃ śāntā oṣadhīr navam udakumbham // (2.1) Par.?
bāhyataḥ śāntavṛkṣasyedhmaṃ prāñcam upasamādhāya // (3.1) Par.?
parisamuhya paryukṣya paristīrya barhir udapātram upasādya paricaraṇenājyaṃ paricarya // (4.1) Par.?
nityān purastāddhomān hutvājyabhāgau ca // (5.1) Par.?
paścād agner dadhisaktūñ juhotyagnaye brahmaprajāpatibhyāṃ bhṛgvaṅgirobhya uśanase kāvyāya // (6.1) Par.?
tato 'bhayair aparājitair gaṇakarmabhir viśvakarmabhir āyuṣyaiḥ svastyayanair ājyaṃ juhuyāt // (7.1) Par.?
mā no devā ahir vadhīd arasasya śarkoṭasyendrasya prathamo ratho yas te sarpo vṛścikas tṛṣṭadaṃśmā namas te astu vidyuta āre 'sāv asmad astu yas te pṛthu stanayitnur iti saṃsthāpya homān // (8.1) Par.?
pratiṣṭhāpya sruvaṃ dadhisaktūn prāśyācamyodakam upasamārabhante // (9.1) Par.?
avyacasaś ceti japitvā sāvitrīṃ brahma jajñānam ity ekāṃ triṣaptīyaṃ ca paccho vācayet // (10.1) Par.?
śeṣam anuvākasya japanti // (11.1) Par.?
yo yo bhogaḥ kartavyo bhavati taṃ taṃ kurvate // (12.1) Par.?
sa khalv etaṃ pakṣam apakṣīyamāṇaḥ pakṣam adhīyāna upaśrāmyetā darśāt // (13.1) Par.?
dṛṣṭe candramasi phalgunīṣu dvayān rasān upasādayati // (14.1) Par.?
viśve devā ahaṃ rudrebhiḥ siṃhe vyāghre yaśo havir yaśasaṃ mendro girāv arāgarāṭeṣu yathā somaḥ prātaḥsavane yac ca varco akṣeṣu yena mahānaghnyā jaghanaṃ svāhety agnau hutvā // (15.1) Par.?
raseṣu saṃpātān ānīya saṃsthāpya homān // (16.1) Par.?
tata etān prāśayati rasān madhu ghṛtāñchiṣyān // (17.1) Par.?
yo yo bhogaḥ kartavyo bhavati taṃ taṃ kurvate // (18.1) Par.?
nānyata āgatāñ śiṣyān parigṛhṇīyāt parasaṃdīkṣitatvāt // (19.1) Par.?
trirātronāṃścaturo māsāñchiṣyebhyaḥ prabrūyād ardhapañcamān vā // (20.1) Par.?
pādaṃ pūrvarātre 'dhīyānaḥ pādam apararātre madhyarātre svapan // (21.1) Par.?
abhuktvā pūrvarātre 'dhīyāna ity eke // (22.1) Par.?
yathāśaktyapararātre duṣparimāṇo ha pādaḥ // (23.1) Par.?
pauṣasyāparapakṣe trirātraṃ nādhīyīta // (24.1) Par.?
tṛtīyasyāḥ prātaḥ samāsaṃ saṃdiśya yasmāt kośād ity antaḥ // (25.1) Par.?
yasmāt kośād udabharāma vedaṃ tasminn antar ava dadhma enam / (26.1) Par.?
adhītam iṣṭaṃ brahmaṇo vīryeṇa tena mā devās tapasāvateheti // (26.2) Par.?
yo yo bhogaḥ kartavyo bhavati taṃ taṃ kurvate // (27.1) Par.?
ye parimokṣaṃ kāmayante te parimucyante // (28.1) Par.?
Duration=0.059164047241211 secs.