Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): anadhyāya, interrupting the Veda study

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16030
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha vedasyādhyayanavidhiṃ vakṣyāmaḥ // (1.1) Par.?
śrāvaṇyāṃ prauṣṭhapadyāṃ vopākṛtyārdhapañcamān māsān adhīyīran // (2.1) Par.?
evaṃ chandāṃsi // (3.1) Par.?
lomnāṃ cānivartanam // (4.1) Par.?
ardhamāsaṃ copākṛtya kṣaperaṃs tryaham utsṛjya / (5.1) Par.?
ārambhaḥ śrāvaṇyām uktaḥ pauṣyām utsarga ucyate // (5.2) Par.?
athānadhyāyān vakṣyāmaḥ // (6.1) Par.?
brahmajyeṣu nivartate // (7.1) Par.?
śrāddhe // (8.1) Par.?
sūtakotthānachardaneṣu triṣu caraṇam // (9.1) Par.?
ācāryāstamite vā yeṣāṃ ca mānuṣī yoniḥ // (10.1) Par.?
yathāśrāddhaṃ tathaiva teṣu // (11.1) Par.?
sarvaṃ ca śrāddhikaṃ dravyamadasāhavyapetaṃ pratigṛhyānadhyāyaḥ // (12.1) Par.?
prāṇi cāprāṇi ca // (13.1) Par.?
dantadhāvane // (14.1) Par.?
kṣurasaṃsparśe // (15.1) Par.?
prāduṣkṛteṣvagniṣu // (16.1) Par.?
vidyutārdharātre stanite // (17.1) Par.?
saptakṛtvo varṣeṇa virata ā prātarāśam // (18.1) Par.?
vṛṣṭe // (19.1) Par.?
nirghāte // (20.1) Par.?
bhūmicalane // (21.1) Par.?
jyotiṣopasarjana ṛtāv apy ākālam // (22.1) Par.?
viṣame na pravṛttiḥ // (23.1) Par.?
atha pramāṇaṃ vakṣyāmaḥ samānaṃ vidyudulkayoḥ / (24.1) Par.?
mārgaśīrṣapauṣamāghāparapakṣeṣu tisro 'ṣṭakāḥ // (24.2) Par.?
amāvāsyāyāṃ ca // (25.1) Par.?
trīṇi cānadhyāni // (26.1) Par.?
janane maraṇe caiva daśarātro vidhīyate / (27.1) Par.?
ācārye daśarātraṃ syāt sarveṣu ca svayoniṣu // (27.2) Par.?
sūtake tv eko nādhīyīta trirātram upādhyāyaṃ varjayet // (28.1) Par.?
ācāryaputrabhāryāś ca // (29.1) Par.?
atha śiṣyaṃ sahādhyāyinam apradhānaguruṃ copasannam ahorātraṃ varjayet // (30.1) Par.?
tathā sabrahmacāriṇaṃ rājānaṃ ca // (31.1) Par.?
apartudaivam ākālam // (32.1) Par.?
aviśeṣartukālena sarve nirghātādayaḥ smṛtāḥ / (33.1) Par.?
yac cānyad daivam adbhutaṃ sarvaṃ nirghātavad bhavet // (33.2) Par.?
ṛtāv adhyāyaś chāndasaḥ kālpya āpartukaḥ smṛtaḥ / (34.1) Par.?
ṛtāv ūrdhvaṃ prātarāśād yas tu kaścid anadhyāyaḥ / (34.2) Par.?
saṃdhyāṃ prāpnoti paścimām // (34.3) Par.?
sarveṇa pradoṣo lupyate // (35.1) Par.?
niśi nigadāyāṃ ca vidyuti śiṣṭaṃ nādhīyīta // (36.1) Par.?
astamite dvisattāyāṃ trisattāyāṃ ca pāṭavaḥ / (37.1) Par.?
atha tāvatkālaṃ bhuktvā pradoṣa ubhe saṃdhye // (37.2) Par.?
apsu śmaśāne śayyāyām abhiśaste khileṣu ca / (38.1) Par.?
antaḥśave rathyāyāṃ grāme cāṇḍālasaṃyute // (38.2) Par.?
durgandhe śūdrasaṃśrāve paiṅge śabde bhaye rute / (39.1) Par.?
vaidhṛtye nagareṣu ca // (39.2) Par.?
aniktena ca vāsasā caritaṃ yena maithunam / (40.1) Par.?
śayānaḥ prauḍhapādo cāgratopasthāntike guroḥ // (40.2) Par.?
viramya mārute śīghre pratyārambho vibhāṣitaḥ / (41.1) Par.?
sarveṇāpararātreṇa viramya pratyārambho na vidyate // (41.2) Par.?
pauṣī pramāṇam abhreṣv āpartu ced adhīyānām // (42.1) Par.?
varṣaṃ vidyut stanayitnur vā vipadyate // (43.1) Par.?
trirātraṃ sthānāsanaṃ brahmacaryam arasāśaṃ copayeyuḥ // (44.1) Par.?
sā tatra prāyaścittiḥ sā tatra prāyaścittiḥ // (45.1) Par.?
Duration=0.21895813941956 secs.