Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 448
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
uḍḍīśena samākīrṇā yogivṛndasamākulā / (1.1) Par.?
praṇamya śirasā devī gaurī pṛcchati śaṃkaram // (1.2) Par.?
īśvara śrotum icchāmi lokanātha jagatprabho / (2.1) Par.?
prasādaṃ kuru deveśa brūhi dharmārthasādhakam // (2.2) Par.?
vaśīkaraṇam uccāṭaṃ mohanaṃ stambhanaṃ tathā / (3.1) Par.?
śāntikaṃ pauṣṭikaṃ vātha karaṇāni bahūni ca // (3.2) Par.?
cakṣurhāniṃ maheśāna śrutihāniṃ tathaiva ca / (4.1) Par.?
jñānahāniṃ kriyāhāniṃ kīlakaṃ ca tathāparam // (4.2) Par.?
kāryastambhaṃ sureśāna śoṣaṇaṃ pūraṇaṃ tathā / (5.1) Par.?
mantradhyānaṃ viśeṣeṇa tat sarvaṃ vada me prabho // (5.2) Par.?
anyac ca vividhaṃ kāryaṃ prasādād brūhi bhairava / (6.1) Par.?
yasya vijñānamātreṇa manuṣyo bhuvi durlabhaḥ // (6.2) Par.?
śrīr īśvara uvāca / (7.1) Par.?
śṛṇu tvaṃ hi varārohe siddhyarthaṃ yadi pṛcchasi / (7.2) Par.?
tadvad iṣyāmi te devi tat sarvaṃ samudāhṛtam // (7.3) Par.?
auṣadhair mantrajāpaiś ca ripuṃ hanyān na saṃśayaḥ / (8.1) Par.?
uḍḍīśāt sāram ākṛṣya mayoktaṃ tava bhaktitaḥ // (8.2) Par.?
uḍḍīśaṃ ca namaskṛtya rudraṃ caiva sudurlabham / (9.1) Par.?
kapardinaṃ virūpākṣaṃ sarvabhūtabhayāpaham // (9.2) Par.?
vakṣye rudrodbhavān yogān sarvaśatruvināśakān / (10.1) Par.?
tais tu prayojitaiḥ saḥ prāṇān hanti na saṃśayaḥ // (10.2) Par.?
prathamaṃ bhūtakaraṇaṃ dvitīyonmādanaṃ tathā / (11.1) Par.?
tṛtīyaṃ dveṣaṇaṃ cātha turyam uccāṭanaṃ tathā // (11.2) Par.?
grāmoccāṭaṃ pañcamaṃ ca jalastambhaṃ ca ṣaṣṭhakam / (12.1) Par.?
vahneḥ stambhakaraṃ cātha vaśīkaraṇam uttamam // (12.2) Par.?
anyān api prayogāṃś ca bahūn śṛṇu varānane / (13.1) Par.?
śivena kathitā yogā uḍḍīśe śāstraniścaye // (13.2) Par.?
andhīkaraṇaṃ mūkīkaraṇaṃ badhirīkaraṇaṃ tathā / (14.1) Par.?
bhūtajvarasya karaṇam astraśastrasya dūṣaṇam // (14.2) Par.?
jaladoṣapraśamanaṃ dadhno madhuvināśanam / (15.1) Par.?
vināśaṃ mattakaraṇaṃ gajavājiprakopanam // (15.2) Par.?
ākarṣaṇaṃ bhujaṃgānāṃ mānavānāṃ tathā dhruvam / (16.1) Par.?
vahner vināśanaṃ kuryāt parṇānāṃ hi vināśanam // (16.2) Par.?
gardabhasyātmakaraṇaṃ parakāyapraveśanam / (17.1) Par.?
vetālapādukāsiddhim ulvakājjvalanaṃ tathā // (17.2) Par.?
anyān bahuprayogāṃś ca raudrān romapraharṣaṇān / (18.1) Par.?
vidyāmantraprayogādīn auṣadhāṃś cābhicārikān // (18.2) Par.?
guptāguptatarāḥ kāryā rakṣitavyāḥ prayatnataḥ / (19.1) Par.?
uḍḍīśaṃ yo na jānāti sa ruṣṭaḥ kiṃ kariṣyati // (19.2) Par.?
sumeruṃ cālayet sthānāt sāgaraiḥ plāvayen mahīm / (20.1) Par.?
sūryaṃ ca pātayed bhūmau nedaṃ mithyā bhaviṣyati // (20.2) Par.?
yathaivendrasya vajraṃ ca pāśaṃ hi varuṇasya ca / (21.1) Par.?
yamasya ca yathā daṇḍaṃ kuberasya gadā yathā // (21.2) Par.?
vahneḥ śaktir yathā proktā khaḍgas tu nirṛter yathā / (22.1) Par.?
yathā vāyoś cāṅkuśaṃ hi triśūlaṃ śūlapāṇinaḥ // (22.2) Par.?
skandasya ca yathā śaktir viṣṇoś cakraṃ sudarśanam / (23.1) Par.?
tathaite ca mahāyogāḥ prayuktāḥ śatrukāraṇe // (23.2) Par.?
anivṛtte nivartante amoghā nātra saṃśayaḥ / (24.1) Par.?
saṃtuṣṭena prayuktena sidhyanti suvicārataḥ // (24.2) Par.?
seizure by ghosts
ratānāṃ karaṇaṃ vakṣye śatrusādhanam uttamam / (25.1) Par.?
yenaiva kṛtamātreṇa bhūto gṛhṇāti mānavam // (25.2) Par.?
nimbakāṣṭhaṃ samādāya caturaṅgulamānataḥ / (26.1) Par.?
śatruviṣṭhāsamāliptaṃ tathā nāma samālikhet // (26.2) Par.?
citāṅgāreṇa tannāmnā dhūpaṃ dadyān maheśvari / (27.1) Par.?
citāntaḥ saṃsthito bhūtvā yasya gātramṛdāharet // (27.2) Par.?
kṛṣṇāṣṭamyāṃ caturdaśyām aṣṭottaraśataṃ japet / (28.1) Par.?
bhūto gṛhṇāti taṃ śīghraṃ mantreṇānena mantritaḥ // (28.2) Par.?
uoṃ namo bhagavate sarvabhūtādhipataye virūpākṣāya nityaṃ krūrāya daṃṣṭriṇe vikarāline grahayakṣabhūtavetālena saha śaṃkara manuṣyaṃ daha daha paca paca gṛhṇa gṛhṇa gṛhṇāpaya gṛhṇāpaya huṃ phaṭ svāhā / (29.1) Par.?
pratyānayaṃ yadīccheta tasyaiṣā kriyate kriyā / (29.2) Par.?
dāpayed devam īśānaṃ ghṛtena vacayā saha // (29.3) Par.?
guggulaṃ pradaded dhūpaṃ ghṛtamiśraṃ samantataḥ / (30.1) Par.?
mantreṇa mantrayitvā tu tataḥ svāsthyaṃ bhavet kila // (30.2) Par.?
mantraḥ uoṃ namaḥ śivāya śāntāya prabhāya muktāya devādhidevāya śubhrabāhave vyādhiṃ śamaya śamaya amukaḥ svastho bhavatu namo 'stu te / (31.1) Par.?
iti svāsthyamantraḥ / (31.2) Par.?
fever
athānyat sampravakṣyāmi prayogaṃ bhuvi durlabham / (31.3) Par.?
yenaiva kṛtamātreṇa jvaro gṛhṇāti mānavam // (31.4) Par.?
nimbakāṣṭhākṛtiṃ kṛtvā caturaṅgulamānataḥ / (32.1) Par.?
tasyā hṛdi viṣonmattarājikālavaṇais tathā // (32.2) Par.?
nāma saṃlikhya prakṛtau pācyamānāyāṃ tataḥ param / (33.1) Par.?
tatas tu śatrunāmnā ca aṣṭottaraśataṃ japet // (33.2) Par.?
tataḥ sa praharārdhena jvarabhūtena gṛhyate / (34.1) Par.?
atha japamantraḥ uoṃ bakāmukhā cāmuṇḍā amukasya kṣīramāṃsaśoṇitabhojinī amukaṃ khaḥ khaḥ jvareṇa gṛhṇa gṛhṇa gṛhṇāpaya gṛhṇāpaya huṃ phaṭ svāhā / (34.2) Par.?
pratyānayaṃ yadīccheta tasyaiṣā kriyate kriyā // (34.3) Par.?
dugdhasnātanāmākṣarāṇi tadā svastho bhaved iti / (35.1) Par.?
uccāṭana
athānyat sampravakṣyāmi prayogaṃ bhuvi durlabham // (35.2) Par.?
yena vijñānamātreṇa śatror uccāṭanaṃ bhavet / (36.1) Par.?
brahmadaṇḍī citābhasma gomayasya tathaiva ca // (36.2) Par.?
kṣāraṃ cāpi samādāya kākajaṅgāsamanvitam / (37.1) Par.?
kṣipec chirasi śatrūṇāṃ tūrṇam uccāṭayed ripum // (37.2) Par.?
tataḥ saṃsnāpayed enaṃ gokṣīreṇa samanvitam / (38.1) Par.?
muṇḍanaṃ cātha keśānāṃ tataḥ svastho bhaved dhruvam // (38.2) Par.?
uccāṭana
athānyat sampravakṣyāmi śatror uccāṭanaṃ varam / (39.1) Par.?
dhūpaṃ nirbhedakaṃ nāma svayaṃ rudreṇa bhāṣitam // (39.2) Par.?
brahmadaṇḍī samūlā ca kākajaṅgā samanvitā / (40.1) Par.?
nirmokaṃ sarparājasya dhūpam uccāṭayed ripūn // (40.2) Par.?
sarpakañcukam ādāya kṛṣṇoragaśiras tathā / (41.1) Par.?
nikhaned yasya ca dvāre tam uccāṭayate haṭhāt // (41.2) Par.?
brahmadaṇḍī surāmāṃsī kacchapasya śiras tathā / (42.1) Par.?
śmaśānabhasmasaṃyuktaṃ kapāle mānuṣe nyaset // (42.2) Par.?
śatror dvāre nikhātena tūrṇam uccāṭayed ripūn / (43.1) Par.?
saptarātrau deveśi samūlaṃ naśyate gṛham // (43.2) Par.?
vidveṣaṇa
atha vidveṣaṇaṃ vakṣye śatrūṇāṃ śṛṇu śaṃkari / (44.1) Par.?
yenaiva kṛtamātreṇa vidveṣo jāyate nṛṇām // (44.2) Par.?
brahmadaṇḍī samūlā ca kākamāṃsena saṃyutā / (45.1) Par.?
jātīpuṣparasair bhāvyā saptarātraṃ punaḥ punaḥ // (45.2) Par.?
tato mārjāramūtreṇa saptāhaṃ bhāvayet tataḥ / (46.1) Par.?
eṣa dhūpaḥ pradātavyaḥ śatrugotrasya madhyataḥ // (46.2) Par.?
yathā gandhaṃ samāghrāti pitā putraiḥ samaṃ kaliḥ / (47.1) Par.?
vidveṣaṇaṃ paraṃ teṣāṃ suhṛdbhir bāndhavaiḥ saha // (47.2) Par.?
svasthīkaraṇakaṃ proktaṃ ghṛtagugguladhūpataḥ / (48.1) Par.?
atha māraṇam / (48.2) Par.?
surāṃ mānuṣamāṃsaṃ ca samādāya vicakṣaṇaḥ // (48.3) Par.?
gṛdhrāsthi śatruviṣṭhāṃ ca dvāramadhye nikhātayet / (49.1) Par.?
saptāhena bhaven māro yathā rudreṇa bhāṣitam // (49.2) Par.?
brahmadaṇḍī citābhasma surāmāṃsīsamāyutam / (50.1) Par.?
ariṣṭasya ca pattrāṇi viṣaṃ rudhiram eva ca // (50.2) Par.?
mohāya ca prayoktavyaḥ śatrūṇāṃ nāmayogataḥ / (51.1) Par.?
saptarātraprayogena sarvaśatrupraṇāśanam // (51.2) Par.?
eteṣāṃ duṣṭayogānāṃ śatrave tad udāhṛtam / (52.1) Par.?
śatam aṣṭottareṇaiva mantrayitvā vicakṣaṇaḥ // (52.2) Par.?
uoṃ namo bhagavate śrīuḍḍāmareśvarāya amukam uccāṭaya uccāṭaya vidveṣaya vidveṣaya svāhā / (53.1) Par.?
ekarātroṣito bhūtvā kṛṣṇāṣṭamyāṃ samāhitaḥ / (53.2) Par.?
devam abhyarcya ceśānaṃ śatam aṣṭādhikaṃ japet // (53.3) Par.?
mantram etat prayoktavyaṃ siddhaye siddhikāmyayā / (54.1) Par.?
śatrusainye prayoktavyaṃ rājñaś ca vijayārthinaḥ // (54.2) Par.?
lāṅgūlaṃ gṛhagodhāyāḥ kṛkalāsasya mastakam / (55.1) Par.?
indragopakasaṃyuktaṃ jambūkasya śiras tathā // (55.2) Par.?
etāni samabhāgāni sūkṣmacūrṇāni kārayet / (56.1) Par.?
amukte hi prayoktavyaṃ sarvaṃ janaśataṃ haret // (56.2) Par.?
nṛkapālaṃ samūtraṃ ca pecakasya śiras tathā / (57.1) Par.?
vṛścikasya tu lāṅgūlaṃ hālāhalakam eva ca // (57.2) Par.?
śvetamaṇḍūkamāṃsaṃ ca mūtraṃ caiva gajoṣṭrayoḥ / (58.1) Par.?
gṛhītvā samabhāgāni sūkṣmacūrṇāni kārayet // (58.2) Par.?
etāni śoṣayitvā tu kalkaṃ kṛtvā punaḥ punaḥ / (59.1) Par.?
uoṃ hīṃ yamāya śatrunāśanāya svāhā / (59.2) Par.?
anne pāne pradātavyaṃ ripusainyavināśanam // (59.3) Par.?
spṛṣṭamātreṇa tenaiva visphoṭās tu samantataḥ / (60.1) Par.?
tasya dehe jvaras tīvro bhavet tīvrā ca vedanā // (60.2) Par.?
mriyate saptarātrau pratyānayanavarjitaḥ / (61.1) Par.?
athānyat sampravakṣyāmi yasya dhyānena sādhanam // (61.2) Par.?
kathitaṃ caiva rudreṇa tridaśebhyaḥ prasādataḥ / (62.1) Par.?
rudhiraṃ kṛṣṇasarpasya kukkuṭasya tu kasyacit // (62.2) Par.?
kacchapasya mayūrāṇāṃ rocanaṃ jātyañjanaṃ tathā / (63.1) Par.?
kuṅkumaṃ bhadramustaṃ ca tagaraṃ kṛṣṇam eva ca // (63.2) Par.?
etāni samabhāgāni puṣyārke ca samāharet / (64.1) Par.?
aśleṣāyāṃ tu piṣṭāni kṛtvā pātre ca rājate // (64.2) Par.?
daśāhaṃ sthāpayed bhūmyāṃ paścād uddhṛtya lepayet / (65.1) Par.?
asidhārāṅgadā nāma svayaṃ rudreṇa bhāṣitā // (65.2) Par.?
athālipet tu gātrāṇi sa kṛtvāsthīny athāpi vā / (66.1) Par.?
phalapuṣpe tathā pattre dhūpasattais tathaiva ca // (66.2) Par.?
agado 'yaṃ mahāmantro bhūtānāṃ ca bhayāvahaḥ / (67.1) Par.?
anne pāne mantrayitvā prayuñjīta vidhānataḥ // (67.2) Par.?
uoṃ namo bhagavate rudrāya śāntāya divyayogāya divyarūpāya jaṭilabrahmacāriṇe agadokṣitridaśaiva mahābalaśataṃ manohaṃ ṭhaḥ ṭhaḥ svāhā / (68.1) Par.?
pīḍyamānaṃ japen mantraṃ śucir bhūtvā samāhitaḥ / (68.2) Par.?
aṣṭottarasahasraṃ tu tato mantram imaṃ japet // (68.3) Par.?
kanyayā peṣayeccaiva goṣṭhamadhye prayatnataḥ / (69.1) Par.?
tadaśaktau citāyāṃ tu yathāśakti punaḥ punaḥ // (69.2) Par.?
svayaṃ rudreṇa samproktaṃ sarvakāryaprasādhakam / (70.1) Par.?
sarve caiva prayoktavyāḥ sarvaśatruvināśakāḥ // (70.2) Par.?
tasmāt sarvaprayatnena rakṣitavyāḥ prayogavān / (71.1) Par.?
abhukte naiva prokta yaṃ krūre pāpajane tathā // (71.2) Par.?
dātavyaṃ bhaktiyuktāya śāstrajñāyāmareśvari / (72.1) Par.?
iti pārvatīśivasaṃvāde vīrabhadreśvaratantroddhṛte uḍḍāmareśvaramahātantre prathamaḥ paṭalaḥ // (72.2) Par.?
Duration=0.45715379714966 secs.