Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Magic, rites with a purpose, abhicāra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 478
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athānyat sampravakṣyāmi auṣadhaṃ paramadurlabham / (1.1) Par.?
āsphoṭī nāma vikhyātā nāgadamanīti viśrutā // (1.2) Par.?
asyā vidhānaṃ vakṣyāmi durlabhaṃ tridivaukasām / (2.1) Par.?
viṣāḥ sarve vinaśyanti lepanād bhakṣaṇāt kṣaṇāt // (2.2) Par.?
pattrahaste tāṃ pralipya sarpo dhriyate dhṛtamātre sarpo na naśyati naiva kṣatāni pralipya nāgapūjitamantreṇa sarpo vinaśyati / (3.1) Par.?
nāgadamanīmūlaṃ khananān nāḍīlalāṭalepanān nāśayati samantataḥ āmavātaṃ pittavātaṃ śleṣmavātam ete vātā vinaśyanti bhakṣaṇān nātra saṃśayaḥ / (3.2) Par.?
atha kathayāmy oṣadhīkaraṇe karaṇakāraṇāni / (3.3) Par.?
putramaya vaśīkaraṇakārakaputraputraṃ kaṃsaṃ kātarāpi vaśaṃ paraṃ mahilājanasyaikaśo 'py asya dīyate sā patiṃ parityajya paśyatāṃ lokānāṃ nagnā bhūtvā bhramati / (3.4) Par.?
atha kathayāmi tāntrikavidhim / (3.5) Par.?
tāmravedīparora iti lokair ucyate śanivāre tām abhimantrya digambaro muktakeśo bhūtvānudite bhānau grahaṇaṃ kuryāt / (3.6) Par.?
piṣṭvā samyakprakāreṇa strīpañcamalena ca kāmātureṇa kṛtvā tāmbūlena saha bhaginīkṛtvā dīyate sā vaśyā bhavati nānyathā / (3.7) Par.?
mātāpi putraṃ parityajya tatparā bhūtvā pṛṣṭhato nagnā bhavati yatra kutrāpi tathā tam anuyāti na saṃśayaḥ / (3.8) Par.?
kākajaṅgheti vikhyātā mahauṣadhir grāme sarvatra tiṣṭhati śanivāre saṃdhyāsamaye tasyā abhimantraṇaṃ kuryāt tadantaraṃ brāhme muhūrte utthāyānudite bhānau puṣyarkṣe hastarkṣe vā yoge khadirakīlakena tāṃ samūlām utpāṭayet / (3.9) Par.?
punas tāṃ saptamyām aṣṭamyāṃ navamyāṃ vā etāsu tithiṣu punarvasupuṣyahastarkṣayuktāsu svapañcamalena saha piṣṭvā svavīryaṃ svaraktam api tasmin dattvā yasyai vanitāyai dīyate sā strī vaśyā bhavati satyam eva mantreṇānena mantrayet / (3.10) Par.?
uoṃ namo bhagavati tripure trailokyamohini aiṃ drāṃ śrīṃ klīṃ sauṃ amukanāmnīṃ śīghraṃ me vaśam ānaya svāhā / (3.11) Par.?
iti mantraḥ / (3.12) Par.?
atha guñjākalpo likhyate śvetaguñjāṃ śanivāre saṃdhyāsamaye 'bhimantritāṃ kṛtvā tato brāhme muhūrte utthāyānudite bhānau khadirakīlakena digambaro bhūtvā samūlām utpāṭayet / (3.13) Par.?
puṣyarkṣe hastarkṣe vā strīpuṣpeṇa saha gorocanakaśmīrakuṅkumaśvetacandanaraktacandanakastūrīkarpūrahastimadena sahābhimantrya tilakaṃ kuryāt tadā strī kāmabāṇavimohitā vihvalā bhavati / (3.14) Par.?
mantreṇānena mantrayet uoṃ aiṃ hrīṃ śrīṃ klīṃ hūṃ phaṭ svāhā / (3.15) Par.?
iti kāmabāṇatilakam / (3.16) Par.?
athānyatantroktaṃ vaśīkaraṇādikaṃ likhyate sāram uddhṛtya saṃkṣepād vaśīkaraṇamohane / (3.17) Par.?
kāmināṃ prītijanakaṃ kiṃcit tad api gadyate // (3.18) Par.?
tatrādau tilakavidhiḥ / (4.1) Par.?
lajjāṃ madhūkaṃ kavyaṃ ca nalinīmūlam eva ca / (4.2) Par.?
etān piṣṭvā svavīryeṇa yaḥ kuryāt tilakaṃ pumān // (4.3) Par.?
tatkṣaṇād eva nayati vaśyatāṃ bhuvanatrayam / (5.1) Par.?
vātsyāyanena muninā proktaṃ yogam anuttamam // (5.2) Par.?
sitāṣṭamūlamañjiṣṭhā vacā mustā sakuṣṭhakā / (6.1) Par.?
strīyoniśoṇite caitad ekīkṛtya lalāṭake // (6.2) Par.?
śubhaṃ tilakam ādhatte yaḥ sa lokatrayaṃ kramāt / (7.1) Par.?
kṛtajñaḥ svavaśaṃ kuryān modate ca ciraṃ bhuvi // (7.2) Par.?
tagaraṃ pippalīmūlaṃ meṣaśṛṅgī kaṇā jaṭā / (8.1) Par.?
etat samaṃ svapañcāṅgamale nītvaikatāṃ sudhīḥ // (8.2) Par.?
madhunā tilakaṃ kuryād yaḥ kṣoṇīsutavāsare / (9.1) Par.?
jagat sarvaṃ vaśīkuryāt sa pumān nātra saṃśayaḥ // (9.2) Par.?
gorocanaṃ ca saṃbhāvya svapuṃso rudhireṇa yā / (10.1) Par.?
kuryāt sā tilakaṃ bhāle patiṃ ca mohayed bhṛśam // (10.2) Par.?
athāñjanavidhiḥ / (11.1) Par.?
mahāṣṭamīdine yas tu śmaśāne naramastake / (11.2) Par.?
pātitaṃ kajjalaṃ viśvaṃ mohayen nayanāñjanāt // (11.3) Par.?
rocanāṃ kesaraṃ kanyāṃ śilāṃ ceti viśodhayan / (12.1) Par.?
yājayed dṛṣṭipathagaṃ sarvam eva vimohayet // (12.2) Par.?
tālīśakuṣṭhanāgaraiḥ kṛtvā kṣoṇīśavartikām / (13.1) Par.?
siddhārthataile niḥkṣipya kajjalaṃ naramastake // (13.2) Par.?
pātayed añjanaṃ tasya sarvadā bhuvanatraye / (14.1) Par.?
dṛṣṭigocaram āyātaḥ sarvo bhavati dāsavat // (14.2) Par.?
śilākiñjalkaphalinīrocanānāṃ tathāñjanam / (15.1) Par.?
puṣyarkṣayoge vihitaṃ dampatyor mohanaṃ param // (15.2) Par.?
iti atha cūrṇavidhiḥ / (16.1) Par.?
kākajaṅghā śilā pakṣau bhrāmarau kṛṣṇam utpalam / (16.2) Par.?
tagarajaṃ caiṣāṃ cūrṇaṃ kṣiptaṃ vimohane // (16.3) Par.?
vātapaittikadalaṃ puṃso malaṃ mālāsavasya ca / (17.1) Par.?
pakṣāvaler idaṃ cūrṇaṃ kṣiptaṃ śirasi mohanam // (17.2) Par.?
atha bhakṣaṇavidhiḥ / (18.1) Par.?
antrādi sarvaṃ niṣkāsya khañjarīṭodaraṃ kulaiḥ / (18.2) Par.?
pūrayitvā svavīryeṇa sārameyagale kṣipet // (18.3) Par.?
mudrāṃ kṛtvā tadekānte saptāhaṃ dhārayet sudhīḥ / (19.1) Par.?
paścān niṣkāsya saṃśodhya vaṭīṃ kuryād viśoṣayet // (19.2) Par.?
sā bhakṣaṇavidhānena dīpamālā parasparam / (20.1) Par.?
dampatyoḥ prītijananī kīrtitā niyamottamā // (20.2) Par.?
anyat sumatam / (21.1) Par.?
athānyat sampravakṣyāmi tilakaṃ sarvakāmikam / (21.2) Par.?
gorocanaṃ vaṃśalocanaṃ matsyapittaṃ kaśmīrakuṅkumakesarasvayambhūkusumasvavīryaśrīkhaṇḍaraktacandanakastūrīkarpūrakākajaṅghāmūlāni samabhāgāni kṛtvā kūpataḍāganadījalena mardayitvā kumārikāpārśvakāṃ guṭikāṃ kṛtvā chāyāṃ guṭikāṃ kārayet / (21.3) Par.?
tayā lalāṭe tilakaṃ kṛtvā yāṃ yāṃ striyaṃ paśyati sā sā vaśyā bhavati / (21.4) Par.?
drauṃ vāṃ dhāṃ kṣauṃ aṃ kaṃ chaḥ ity anena mantreṇa mahiṣāsthimayaṃ kīlakam ekonaviṃśatyaṅgulaṃ sahasreṇābhimantritaṃ yasya nāmnā kūpataṭe nikhanet sa mahiṣeṇa vadhyate / (21.5) Par.?
uoṃ cchaḥ cchaḥ ᄇṃ amukaṃ huṃ īṃ cchaḥ cchaḥ uoṃ iti / (21.6) Par.?
anena mantreṇa mayūrāsthimayaṃ kīlakaṃ tryaṅgulaṃ sahasreṇābhimantritaṃ yasya nāmnā catuṣpathe nikhanet sa tatra bhramati / (21.7) Par.?
tatrānenāvatiṣṭhati paryaṭati kṣaṇamātreṇa uttolanena śāntir bhavati / (21.8) Par.?
uoṃ śrīṃ śrīṃ vrāṃ vrīṃ īṃ īṃ cchaḥ cchaḥ svāhā / (21.9) Par.?
anena mantreṇa meṣāsthimayaṃ kīlakaṃ dvādaśāṅgulaṃ sahasreṇābhimantritaṃ kṛtvā yasya gṛhe nikhanet sarvasiddhir asiddhā tasya bhavati / (21.10) Par.?
drīṃ bandhūkapuṣpasaṃkāśaṃ dhyātavyaṃ mantradīpake / (21.11) Par.?
kumbhakena varārohe śṛṇu vakṣyāmi ṣaḍguṇam // (21.12) Par.?
dhyātvā tu māsam ekaṃ tu mahāstrīm ānayed dhruvam / (22.1) Par.?
māsenaikena manunā ānayen nāgakanyakām // (22.2) Par.?
devakanyāṃ tribhir māsaiḥ sāyāhne nānyathā bhavet / (23.1) Par.?
uoṃ haṃ haḥ iti / (23.2) Par.?
anenaiva tu mantreṇa dhyātavyāḥ krodhayājakāḥ // (23.3) Par.?
yājyasya rudrasaṃkāśaṃ rudrahastaṃ surāsuraiḥ / (24.1) Par.?
māsena mānuṣaṃ lokaṃ nāgalokaṃ dvimāsataḥ // (24.2) Par.?
tribhir māsais tu deveśi svargalokaṃ na saṃśayaḥ / (25.1) Par.?
ṣaṇmāsābhyāsayogena trailokyaṃ niścalaṃ kuru // (25.2) Par.?
uoṃ raktahaṭā raktagaṭā mukuṭadhāriṇī edhati svāhā / (26.1) Par.?
mantrarāja ulṭā vedhā / (26.2) Par.?
uoṃ hrīṃ śrīṃ dhrīṃ vikṛtānanā bāhye phaṭ svāhā / (26.3) Par.?
mantram imaṃ yantre likhitvā yasya īkṣitaṃ dīyate sa aikāhikadvyāhikatryāhikaviṣamajvareṇa gṛhyate tatkṣaṇād eva naśyati nātra saṃśayaḥ / (26.4) Par.?
uoṃ bandhuna kṣayaṃ drīṃ drīṃ amukasyātmānaṃ nityajvareṇa pattrībandhanamātrasya sphura svāhā / (26.5) Par.?
iti nityajvaraśodhanapattrikā / (26.6) Par.?
uoṃ kṣaḥ svāhā / (26.7) Par.?
anena mantreṇa mantritaṃ jalaṃ bhṛśaṃ kṛtvā jvaritāṅgaṃ secayet tena jvaravimuktir bhavati niścitam / (26.8) Par.?
kharavāhanasiṃhasya kramād evānuśāsanam / (26.9) Par.?
ṛkṣaturagagato vāyur jīmūta iva garjitaḥ // (26.10) Par.?
ravivāre ślokam imaṃ likhitvā śirasi nyaset / (27.1) Par.?
tena sthāpitamātreṇa traimāsikajvaraṃ haret // (27.2) Par.?
vāneyasya biḍālasya gṛhītvā rudhiraṃ tataḥ / (28.1) Par.?
padmasūtrotthavartiṃ ca bhāvayet saptavārakam // (28.2) Par.?
śivāgre tajjatailena pātayet kajjalaṃ tataḥ / (29.1) Par.?
tenāñjitalocanas tu adṛśyo bhavati dhruvam // (29.2) Par.?
hebhirihebherihe / (30.1) Par.?
anenodakam ādāyālokya sahasravāraṃ parijapya anenaivāñjanena trirātreṇa siddhiḥ / (30.2) Par.?
padmasūtravartikasya tailena kajjalaṃ pātayet tenāñjitanetras tu adṛśyo bhavati / (30.3) Par.?
tato gomūtreṇa cakṣuṣī prakṣālya punaḥ pratyakṣo bhavati // (30.4) Par.?
atha ḍākinīdamanamantraḥ akṣaḥ kṣāṃ kṣaukājasinau devatā tattvadhūlinī ghonāśālinī bhamantri bandhuśanādaivataṃ laghukaṇṭakena purum abhiśāsano devatāṃ mahābhairava maṇḍalam acala uoṃ cchaḥ cchaḥ cchaḥ ḍākinīmatabandhu namaḥ / (31.1) Par.?
uoṃ namo bhagavate vajrāya caṇḍeśvarāya īṃ īṃ phaṭ svāhā / (31.2) Par.?
iti sarvabhūtaḍākinīdamanamantraḥ / (31.3) Par.?
damana sarpalaṅga ebhalisim ajabandhaniśi nāgapāśam acalaḥ iti damanamantraṃ bandhanaṃ ca / (31.4) Par.?
uoṃ raṃstrīṃ śīghraṃ ha svāhā / (31.5) Par.?
tripurāṃ sindūraśaṅkhacūrṇābhyāṃ udanālapattre likhitvā śodhayitavyaḥ sa divasatrayeṇa jvareṇāgatya milati / (31.6) Par.?
uoṃ ahohaḥ amukanamnīṃ śīghram ānaya svāhā ity ākarṣaṇam // (31.7) Par.?
uoṃ strīṃ strīṃ valīṃ valīm īṃ ahaḥ phaṭ svāhā / (32.1) Par.?
majjanasvastho bhavati / (32.2) Par.?
apsaraṇīṃ amukīṃ jīva / (32.3) Par.?
tena anena mantreṇa saptavāraṃ jalaṃ prajapya kāminyai pānārthaṃ dātavyam / (32.4) Par.?
uoṃ namo jale mohe kule phalāni saṃkule svāhā / (32.5) Par.?
anena mantreṇa saptavārābhimantritaṃ yasya dīyate sa vaśyo bhavati / (32.6) Par.?
uoṃ namo jale mohe drāṃ abjini phaṭ svāhā / (32.7) Par.?
anena mantreṇa pratyūṣe pānīyena mukhaṃ prakṣālayet sarvajanapriyo bhavati sarvasiddhīśvaro bhavati // (32.8) Par.?
uoṃ bhūr bhuvaḥ svaḥ svāhā / (33.1) Par.?
tāmbūlaṃ mantrayitvā yasya dīyate sa vaśyo bhavati / (33.2) Par.?
uoṃ namo jale mohe hana hana daha daha paca paca matha matha amukaṃ me vaśam ānaya svāhā / (33.3) Par.?
atha yakṣiṇīmantrasādhanaṃ surasundarīmanohāriṇīkanakāvatīratikarīkāmeśvarīnaṭyanurāgiṇīpadminī etā aṣṭau yakṣiṇyaḥ kāmanāyāṃ sādhanam / (33.4) Par.?
atha surasundarīsādhanam uoṃ hrīṃ āgaccha āgaccha surasundari svāhā / (33.5) Par.?
vajrapāṇigṛhaṃ gatvā gugguladhūpaṃ dattvā trisaṃdhyaṃ pūjayet sahasraṃ trisaṃdhyaṃ māsaparyantaṃ japet tato māsābhyantare pratyakṣā bhavati antimadine raktacandanenārghyaṃ dadyāt / (33.6) Par.?
tata āgatya mātā bhaginī bhāryā vā bhavati tāsāṃ yāni karmāṇi tāny eva karoti / (33.7) Par.?
yadi mātā bhavati tadā siddhadravyāṇi rasāyanāni dadāti / (33.8) Par.?
yadi bhaginī bhavati tadā pūrvavad amūlyaṃ vastraṃ dadāti / (33.9) Par.?
yadi bhāryā bhavati tadā sarvam aiśvaryaṃ paripūrayati / (33.10) Par.?
paraṃ tu varjanīyam ihānyayā saha śayanaṃ sā ca maithunapriyā bhavati anyathā naśyati // (33.11) Par.?
atha manohāriṇīsādhanam uoṃ hīṃ āgaccha āgaccha manohari svāhā / (34.1) Par.?
iha nadīsaṃgame gatvā candanena maṇḍalaṃ kṛtvā agurudhūpaṃ dattvā sahasraikaṃ mantraṃ māsaparyantaṃ pratyahaṃ japet / (34.2) Par.?
tato māsānte candanodakenārghyaṃ dadyāt puṣpaphalenaikacittena tasyā arcanaṃ kartavyaṃ tato 'rdharātrasamaye niyatam āgacchati āgatā satī tadājñāṃ karoti suvarṇaśataṃ tasmai sādhakāya pratyahaṃ dadāti // (34.3) Par.?
atha kanakāvatīsādhanam uoṃ hrīṃ kanakāvati maithunapriye āgaccha āgaccha svāhā / (35.1) Par.?
vaṭavṛkṣasamīpe sthitvā madyamāṃsādinaivedyaṃ tasyai mūlamantreṇa dattvā śeṣaṃ svayam apy aṅgīkṛtya sahasram ekaṃ mūlamantraṃ japet / (35.2) Par.?
evaṃ saptadinaparyantaṃ kuryāt / (35.3) Par.?
aṣṭamyāṃ rātrāv ardharātrasamaye vastrālaṃkārabhūṣitā aṣṭau parivārān ādāyopagacchati / (35.4) Par.?
āgatā sā kāmayitavyā bhāryā vā bhavati dvādaśajanānāṃ vastrālaṃkārabhojanaṃ ca dadāti aṣṭau kalā nityaṃ sādhakāya prayacchati // (35.5) Par.?
atha kāmeśvarīsādhanam uoṃ hīṃ āgaccha āgaccha kāmeśvari svāhā / (36.1) Par.?
iha gorocanayā bhūrjapattropari strīrūpāṃ pratimāṃ saṃlikhya ṣoḍaśopacāraiḥ pañcopacārair vā sampūjya tataḥ śayyāyām ekākī ekānte upaviśya tanmanā bhūtvā sahasraṃ japet tato māsānte tadbuddhyā svakīyāṃ bhāryāṃ pūjayet / (36.2) Par.?
tato madhusarpirbhyāṃ pratirātraṃ dīpaṃ prajvālya paścān maunaṃ kṛtvā mūlamantraṃ sahasrasaṃkhyaṃ japet / (36.3) Par.?
tato 'rdharātrasamaye niyatam āgacchati paraṃ tv anyāḥ striyo varjanīyāḥ // (36.4) Par.?
atha ratipriyāsādhanam uoṃ hīṃ āgaccha āgaccha ratikari svāhā / (37) Par.?
atra paṭe citrarūpiṇī lekhyā vastrakanakālaṅkārabhūṣitā utpalahastā kumarī jātīpuṣpaiḥ prapūjanaṃ kuryāt guggulena dhūpaṃ dadyāt tato 'ṣṭasahasraṃ pratyahaṃ japet / (37.1) Par.?
māsānte tu vidhivat pūjanaṃ kuryāt / (37.2) Par.?
dhūpadīpau prajvālanīyau tato 'rdharātrasamaye 'vaśyam āgacchati āgatā sā strībhāvena kāmayitavyā bhāryā bhavati sādhakasya parivāraṃ pālayati divyaṃ kāmikaṃ bhojanaṃ ca dadāti // (37.3) Par.?
atha padminīsādhanam uoṃ hīṃ āgaccha āgaccha padmini svāhā / (38.1) Par.?
svagṛhe candanena maṇḍalaṃ kṛtvā śiraḥsthaṃ kārayet guggulena dhūpaṃ dattvā sahasram ekaṃ pratyahaṃ japet tato māsānte paurṇamāsyāṃ rātrau vidhivat pūjāṃ kṛtvā japet / (38.2) Par.?
japānte 'rdharātrasamaye niyatam āgacchati āgatā sā kāmayitavyā bhāryā bhūtvā sarvakāmapradā bhavati rasaṃ rasāyanaṃ siddhadravyaṃ pratyahaṃ sādhakāya prayacchati // (38.3) Par.?
atha naṭīsādhanam uoṃ hrīṃ āgaccha āgaccha naṭi svāhā / (39.1) Par.?
atrāśokatale gatvā matsyamāṃsādyāhāragandhapuṣpādidhūpadīpabaliṃ dattvā sahasraṃ pratyahaṃ japet tataḥ sā māsānte niyatam āgacchati āgatā sā mātā bhaginī bhāryā vā bhavati / (39.2) Par.?
yadi mātā bhavati tadā divyaṃ kāmikaṃ bhojanaṃ dadāti vastrasugandhisuvarṇaśataṃ dadāti ca / (39.3) Par.?
yadi bhaginī bhavati tadā śatayojanād uttamāṃ striyam ānīya dadāti / (39.4) Par.?
yadi bhāryā bhavati tadā divyaṃ vastraṃ rasāyanam aṣṭadināntareṇa dadāti // (39.5) Par.?
athānurāgiṇīsādhanam uoṃ hrīṃ anurāgiṇi āgaccha āgaccha svāhā / (40.1) Par.?
iha kaśmīrakuṅkumena bhūrjapattre strīsadṛśīṃ pratimāṃ vilikhyāvāhanādikaṃ kṛtvā gandhapuṣpadhūpadīpādikaṃ dattvā tāmbūlāni nivedya sahasraṃ pratyahaṃ japet / (40.2) Par.?
māsam ekaṃ trisaṃdhyaṃ japet māsānte paurṇamāsyāṃ vidhivat pūjāṃ kṛtvā ghṛtadīpaṃ prajvālya samagrarātrau mantraṃ prajapet / (40.3) Par.?
tataḥ prabhātasamaye niyatam āgacchati āgatā sā sarvakāmapradā bhavati divyarasāyanāni dadāti pratyahaṃ ca dīnārāṇāṃ sahasraṃ dadāti / (40.4) Par.?
tasyāḥ prasādena varṣasahasrāṇy āyuś ca bhavati // (40.5) Par.?
atha ṣaṭtriṃśad yakṣiṇyaḥ / (41.1) Par.?
vicitrā vibhramā haṃsī bhīṣaṇī janarañjinī / (41.2) Par.?
viśālā madanā ghaṇṭā kālakarṇī mahābhayā // (41.3) Par.?
māhendrī śaṅkhinī cāndrī śmaśānā vaṭayakṣiṇī / (42.1) Par.?
mekhalā vikalā lakṣmīr mālinī śatapattrikā // (42.2) Par.?
sulocanā suśobhāḍhyā kapālinī viśālinī / (43.1) Par.?
naṭī kāmeśvarī svarṇarekhā ca surasundarī // (43.2) Par.?
manoharā pramodānurāgiṇī nakhakeśikā / (44.1) Par.?
bhāminī padminī caiva svarṇāvatī ratipriyā // (44.2) Par.?
ṣaṭtriṃśad etā yakṣiṇyaḥ kathitāḥ siddhikāmadāḥ / (45.1) Par.?
karaṅkiṇīmate tantre mahādevena vistarāt // (45.2) Par.?
ārādhanaṃ mahat tāsāṃ pravakṣyāmi samāsataḥ / (46.1) Par.?
phalaṃ caiva yathā tuṣṭāḥ prayacchanti samāhitam // (46.2) Par.?
lakṣadvayaṃ japen mantraṃ vaṭavṛkṣatale śuciḥ / (47.1) Par.?
paścāc campakapuṣpaiś ca homaṃ madhughṛtānvitam // (47.2) Par.?
kuryād daśāṃśato mantrī śaṃkareṇoditaṃ yathā / (48.1) Par.?
tataḥ siddhā bhaved devi vicitrā vāñchitapradā // (48.2) Par.?
uoṃ vicitre citrarūpiṇi me siddhiṃ kuru 2 svāhā / (49.1) Par.?
iti mantraḥ / (49.2) Par.?
lakṣadvayaṃ japen mantraṃ śmaśāne nibhṛte niśi / (49.3) Par.?
ghṛtāktair guggulair home daśāṃśena kṛte sati // (49.4) Par.?
vibhramā toṣam āyāti pañcāśanmānuṣaiḥ samam / (50.1) Par.?
dadāti bhojanaṃ dravyaṃ pratyahaṃ śaṃkaro 'bravīt // (50.2) Par.?
uoṃ hrīṃ vibhrame vibhramaṅgarūpe vibhramaṃ kuru 2 bhagavati svāhā / (51.1) Par.?
pradeśe nagarasyātha lakṣasaṃkhyaṃ japen manum / (51.2) Par.?
padmapattrair ghṛtopetaiḥ kṛte home daśāṃśataḥ // (51.3) Par.?
prayacchaty añjanaṃ haṃsī yena paśyati bhūnidhim / (52.1) Par.?
sukhena taṃ ca gṛhṇāti na vighnaiḥ paribhūyate // (52.2) Par.?
uoṃ drīṃ namo haṃsi haṃsavāhinī klīṃ klīṃ svāhā / (53.1) Par.?
tripathastho japen mantraṃ lakṣasaṃkhyaṃ daśāṃśataḥ / (53.2) Par.?
uoṃ śrīṃ drīṃ vaṭavāsini yakṣakulaprasūte vaṭayakṣiṇi ehy ehi svāhā / (53.3) Par.?
madhūkavṛkṣatale mantraṃ caturdaśadināvadhi / (53.4) Par.?
prajapen mekhalā tuṣṭā dadāty añjanam uttamam // (53.5) Par.?
uoṃ drīṃ huṃ madanamekhalāyai madanaviḍambanāyai namaḥ svāhā / (54.1) Par.?
guhāntaḥstho 'dhare māsatrayaṃ mantraṃ japen naraḥ / (54.2) Par.?
tataḥ siddhā bhaved devi vikalā vāñchitapradā // (54.3) Par.?
oṃ vikale aiṃ hrīṃ śrīṃ klīṃ svāhā / (55.1) Par.?
svagṛhāvasthito raktaiḥ prasūnaiḥ karavīrajaiḥ / (55.2) Par.?
lakṣam āvartayen mantrī dūrvājyābhyāṃ daśāṃśataḥ // (55.3) Par.?
home kṛte bhavet siddhā lakṣmīnamnī ca yakṣiṇī / (56.1) Par.?
rasaṃ rasāyanaṃ divyaṃ nidhānaṃ ca prayacchati // (56.2) Par.?
uoṃ aiṃ hrīṃ śrīṃ lakṣmi kamaladhāriṇi haṃsaḥ so 'haṃ svāhā / (57.1) Par.?
catuṣpathasthito lakṣam āpadi prajapen manum / (57.2) Par.?
mālinī jāyate siddhā divyaṃ khaḍgaṃ prayacchati // (57.3) Par.?
yatprabhāvena loke 'smin durlabhaṃ rājyam āpnuyāt / (58.1) Par.?
uoṃ drīṃ uoṃ namo mālinī stri ehy ehi sundari haṃsahaṃsi samīhāṃ me saṅgabhaya svāhā / (58.2) Par.?
śatapattravane yas tu mantralakṣaṃ japen muniḥ / (58.3) Par.?
kṣīrājyahomaiḥ saṃsiddhā siddhiṃ yacchati bhūnidhim // (58.4) Par.?
uoṃ drīṃ śatapattrike drīṃ drīṃ śrīṃ svāhā / (59.1) Par.?
nadītīrasthito lakṣatrayaṃ mantrī japen manum / (59.2) Par.?
ghṛtahome daśāṃśena kṛte devī prasīdati // (59.3) Par.?
dadāti pādukāṃ tasmai yathāruci nabhastale / (60.1) Par.?
manaḥpavanavegena yāti cāyāti sādhakaḥ // (60.2) Par.?
uoṃ drīṃ klīṃ sulocane siddhiṃ me dehi dehi svāhā / (61.1) Par.?
raktāmbaradharo mantrī caturdaśadināvadhi / (61.2) Par.?
japet siddhā bhaved devī śobhanā bhogadāyinī // (61.3) Par.?
uoṃ drīṃ aśokapallavakaratale śobhane śrīṃ kṣaḥ svāhā / (62.1) Par.?
mahāvratadharo mantrī yaḥ śālyodanabhojanaiḥ / (62.2) Par.?
lakṣadvayaṃ japen mantraṃ kapālaṃ labhate muniḥ // (62.3) Par.?
ākāśagamanaṃ dūrāt svapnarūpasamāgamaḥ / (63.1) Par.?
dūrād darśanam ityādi sādhakāya prayacchati // (63.2) Par.?
uoṃ aiṃ kapālinī drāṃ drīṃ klāṃ klīṃ klūṃ klaiṃ klauṃ klaḥ haṃsaḥ so 'haṃ sakalahrīṃ phaṭ svāhā / (64.1) Par.?
sarittīre japen mantram ardhaṃ lakṣasya deśikaḥ / (64.2) Par.?
ghṛtāktaguggulair home devī saubhāgyadā bhavet // (64.3) Par.?
oṃ varayakṣiṇī varayakṣaviśālini āgaccha 2 priyaṃ me bhavatu haime bhava svāhā / (65.1) Par.?
puṇyāśokatalaṃ gatvā candanena sumaṇḍalam / (65.2) Par.?
kṛtvā cābhyarcayed devīṃ dhūpaṃ dattvā sahasrakam // (65.3) Par.?
mantram ārādhayen māsaṃ naktaṃbhojī rasaḥ sadā / (66.1) Par.?
rātrau pūjāṃ śubhāṃ kṛtvā japen mantraṃ munivrataḥ // (66.2) Par.?
naṭī devī samāgatya nidhānaṃ rasam añjanam / (67.1) Par.?
dadāti mantriṇe mantraṃ divyayogaṃ ca siddhidam // (67.2) Par.?
uoṃ drīṃ naṭi mahānaṭi rūpavati drīṃ svāhā / (68.1) Par.?
ekāsane śucau deśe trisaṃdhyaṃ trisahasrakam / (68.2) Par.?
māsam ekaṃ japen mantraṃ tadā pūjāṃ samārabhet // (68.3) Par.?
puṣpair dhūpaiś ca naivedyaiḥ pradīpair ghṛtapūritaiḥ / (69.1) Par.?
rātrau devīṃ samabhyarcya japen mantraṃ prasannadhīḥ // (69.2) Par.?
ardharātre gate devī samāgatya prayacchati / (70.1) Par.?
rasaṃ rasāyanaṃ divyaṃ vastrālaṃkaraṇāni ca // (70.2) Par.?
uoṃ hrīṃ āgaccha āgaccha kāmeśvari svāhā / (71.1) Par.?
nadītīre śubhe ramye candanena sumaṇḍalam / (71.2) Par.?
vidhāya pūjayed devīṃ tato mantrāyutaṃ japet // (71.3) Par.?
ekaviṃśatighasrāntaṃ prasannā vitaret sadā / (72.1) Par.?
ardharātre gate devī dīnārāṇāṃ sahasrakam // (72.2) Par.?
dadāti pratyahaṃ tasmai vyayaṃ kuryād dine dine / (73.1) Par.?
tadvyayābhāvato bhūyo na dadāti prakupyati // (73.2) Par.?
uoṃ hīṃ sarvakāmade manohare svāhā / (74.1) Par.?
ardharātre samutthāya sahasraṃ prajapen manum / (74.2) Par.?
māsam ekaṃ tato devī nidhiṃ darśayati dhruvam // (74.3) Par.?
oṃ hrīṃ pramodāyai svāhā / (75.1) Par.?
kuṅkumena samālikhya bhūrje devīṃ sulakṣaṇām / (75.2) Par.?
pratipattithim ārabhya dhūpadīpādibhir varām // (75.3) Par.?
kṛtvā devīṃ sahasraṃ ca trisaṃdhyaṃ parivartayet / (76.1) Par.?
māsam ekaṃ tataḥ pūjāṃ rātrau kṛtvā punar japet // (76.2) Par.?
ardharātre gate devī samāgatya prayacchati / (77.1) Par.?
dīnārāṇāṃ sahasraikaṃ pratyahaṃ paritoṣitā // (77.2) Par.?
uoṃ anurāgiṇi maithunapriye yakṣakulaprasūte svāhā / (78.1) Par.?
gatvā pakṣigṛhaṃ mantrī nakhakeśaiḥ prapūjayet // (78.2) Par.?
dinaikaviṃśatir yāvat pūjāṃ kṛtvā tato niśi / (79.1) Par.?
āvartayed ekacitto mantrī mantraṃ susaṃyataḥ // (79.2) Par.?
niśārdhe vāñchitaṃ kāryaṃ devy āgatya prayacchati / (80.1) Par.?
uoṃ hīṃ nakhakeśike svāhā / (80.2) Par.?
dinatrayam anāharī somasūryagrahe sati // (80.3) Par.?
sparśād vimuktiparyantaṃ japet tadgatamānasaḥ / (81.1) Par.?
tataḥ prasannā sā devī yacchaty añjanam uttamam // (81.2) Par.?
tenāñjito naro 'dṛśyaṃ nidhiṃ paśyati bhūgatam / (82.1) Par.?
uoṃ hīṃ yakṣiṇi bhāmini ratipriye svāhā / (82.2) Par.?
vaṭavṛkṣatale kṛtvā candanena sumaṇḍalam // (82.3) Par.?
yakṣiṇīṃ pūjayitvā tu naivedyam upadarśayet / (83.1) Par.?
śaśamāṃsaṃ ghṛtaṃ cīraṃ mantram āvartayet tataḥ // (83.2) Par.?
dine dine sahasraikaṃ yāvat saptadinaṃ bhavet / (84.1) Par.?
athāgatya sadā tasmai mantram añjanamuttamam // (84.2) Par.?
yatprabhāvāntare sarvaṃ paśyen nidhim aśaṅkitaḥ / (85.1) Par.?
uoṃ hrīṃ āgaccha 2 svarṇāvati svāhā / (85.2) Par.?
śaṅkhaliptapaṭe yasmād devīṃ gaurīṃ dhṛtotpalām // (85.3) Par.?
sarvālaṃkāriṇīṃ divyāṃ samālikhyārcayen naraḥ / (86.1) Par.?
jātīpuṣpaiḥ prapūjyātha sahasraṃ parivartayet // (86.2) Par.?
saptāhaṃ mantravit tasyāḥ kuryād arcāṃ śubhāṃ tataḥ / (87.1) Par.?
ardharātre gate devī samāgatya prayacchati // (87.2) Par.?
pañcaviṃśatidīnārān pratyahaṃ paritoṣitā / (88.1) Par.?
vāñchitaṃ manasas tasmai mantrajñāya na saṃśayaḥ // (88.2) Par.?
uoṃ uoṃ hīṃ ratipriye svāhā / (89.1) Par.?
Duration=2.0204441547394 secs.