Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Aphrodisiacs, Magic, rites with a purpose, abhicāra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 493
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha digbandhanamantraḥ / (1.1) Par.?
vajrakrodhāya mahādantāya daśadiśo bandha bandha haṃ phaṭ svāhā / (1.2) Par.?
atha yonisaṃkocanam / (1.3) Par.?
kumudaṃ haritālaṃ ca piṣṭvā yoniṃ pralepayet / (1.4) Par.?
trirātraṃ pañcarātraṃ ca yonir bhavati saṃyutā // (1.5) Par.?
māṃsī candanamustā ca tagaraṃ nāgakesaram / (2.1) Par.?
ebhir māsaprayogaṃ ca bhagalepanam uttamam // (2.2) Par.?
mālatīkusumais tailair valkair varāṅgalepanam / (3.1) Par.?
ṛtukāle 'thavā kuryāt tadā tattulyatā bhavet // (3.2) Par.?
ḍimbasyānīya pañcāṅgaṃ sarṣapatailapācitam / (4.1) Par.?
satatam abhilepena sā bhartāraṃ vaśaṃ nayet // (4.2) Par.?
mūlaṃ tu vānarīśṛṅgaṃ chāgīmūtreṇa lepayet / (5.1) Par.?
lepanāt tu tataḥ śiśnaṃ yathecchaṃ kāmayed balāt // (5.2) Par.?
saubhāgyapippalī lākṣā viṣaṃ ca kramavardhitam / (6.1) Par.?
lepaṃ prakṣālitaṃ liṅgaṃ nārī kāmayate cirāt // (6.2) Par.?
pārāvataṃ tathā guñjā śvetotpalaṃ samakṣikam / (7.1) Par.?
nābhilepanam ity uktaṃ vīryastambhakaraṃ param // (7.2) Par.?
dvādaśāraṃ likhec cakraṃ kuṅkumena samanvitam / (8.1) Par.?
bhūrjapattre 'thavā vastre netre baddhaphalādike // (8.2) Par.?
pattre pattre likhed bījaṃ hrīṃkāraṃ paramojjvalam / (9.1) Par.?
sādhyanāma tathā madhye karṇikāyāṃ viśeṣataḥ // (9.2) Par.?
vidarbhamantramukhyena tatkūṭaṃ parimaṇḍale / (10.1) Par.?
mṛttikābhiḥ samastābhiḥ pratimāṃ kārayed dṛḍham // (10.2) Par.?
karṣayet pramadāṃ nṝṇāṃ garvitāṃ tu na saṃśayaḥ / (11.1) Par.?
vairāgyaṃ na punar yāti dāsībhāvena tiṣṭhati // (11.2) Par.?
dāḍimaṃ pañcakolaṃ ca lohaṃ vajrorasaṃ ghṛtam / (12.1) Par.?
cūrṇaṃ bhūmandarā śākhā dantanakhaṃ karoti vai // (12.2) Par.?
manaḥśilā prayaṅguś ca rocanā nāgakesaram / (13.1) Par.?
netrāñjanasamāyuktaṃ sarvasattvavaśaṃkaram // (13.2) Par.?
Duration=0.064823865890503 secs.