Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Magic, rites with a purpose, abhicāra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 494
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
oṃ hrīṃ śrīṃ klīṃ draṃ caṇḍogre trinetre cāmuṇḍe ariṣṭe hūṃ phaṭ svāhā / (1.1) Par.?
hrīṃ namāmy ahaṃ mahādevaṃ nṛsiṃhaṃ bhīmarūpiṇam oṃ namas tasmai / (1.2) Par.?
śrīpārvaty uvāca / (1.3) Par.?
uḍḍīśena samākīrṇe yogivṛndasamākule / (1.4) Par.?
praṇamya śirasā gaurī paripṛcchati śaṃkaram // (1.5) Par.?
śrīśvara uvāca / (2.1) Par.?
śṛṇu tvaṃ hi varārohe siddhyarthaṃ prativāsase / (2.2) Par.?
taṃ vadiṣyāmi te devi sarvaṃ tat samupāhṛtam // (2.3) Par.?
devi yo dvijo mantrais tu viprahanyān na saṃśayaḥ / (3.1) Par.?
pūrvoditaṃ mayoḍḍīśaṃ kathyate tava bhaktitaḥ // (3.2) Par.?
uḍḍīśaṃ ca namaskṛtya rudraṃ caiva sudurjayam / (4.1) Par.?
kapardinaṃ virūpākṣaṃ sarvabhūtabhayāvaham // (4.2) Par.?
prathamaṃ bhūtakaraṇaṃ dvitīyonmādanaṃ tathā / (5.1) Par.?
tṛtīyaṃ dveṣaṇaṃ caiva turyam uccāṭanaṃ tathā // (5.2) Par.?
grāmoccāṭaṃ pañcamaṃ ca ṣaṣṭhaṃ ca jalastambhanam / (6.1) Par.?
saptamam agnistambhaṃ ca vaśīkaraṇam aṣṭamam // (6.2) Par.?
anyān api prayogāṃś ca śṛṇuṣva vai varānane / (7.1) Par.?
śivena kathitā yogā uḍḍīśe śāstraniścaye // (7.2) Par.?
andhī ca vandhīkaraṇaṃ mūkīkāras tathaiva ca / (8.1) Par.?
gātrasaṃkocanaṃ caiva bhūtajvarakaras tathā // (8.2) Par.?
astraśastrasya truṭitaṃ pānīyasya vināśanam / (9.1) Par.?
dadhimadhunāśanaṃ ca nakhakaraṇaṃ tathaiva ca // (9.2) Par.?
gajānāṃ vājināṃ caiva prakopanaṃ parasparam / (10.1) Par.?
ākarṣaṇaṃ bhujaṃgānāṃ mānavānāṃ tathā dhruvam // (10.2) Par.?
sasyavināśanaṃ caiva garbhasyāntardhikāraṇam / (11.1) Par.?
vetālāñjanasiddhiś ca ulūkasiddhir api hi // (11.2) Par.?
anyān api mahāraudrān prayogān śṛṇu sāmpratam / (12.1) Par.?
vidyāmantraprayogāṃś ca auṣadhaṃ cābhicārikam // (12.2) Par.?
guptā guptatarāḥ kāryā rakṣitavyāḥ prayatnataḥ / (13.1) Par.?
akulīnādhamabuddher bhaktihīnasya vai tathā // (13.2) Par.?
hiṃsakasya ca kṣudrasya nindakasya viśeṣataḥ / (14.1) Par.?
svārthaṃ phalādilubdhasya upadeśam amanyataḥ // (14.2) Par.?
asmin śāpe pūruṣās te varjanīyāḥ prayatnataḥ / (15.1) Par.?
etaiś ca saha saṃyogo na kāryaḥ sarvadā budhaiḥ // (15.2) Par.?
ya uḍḍīśakriyāśaktibhedaṃ kurvanti mohitāḥ / (16.1) Par.?
te duṣṭā durjayāś caiva kim atra bahubhāṣitaiḥ // (16.2) Par.?
yadīcchāsiddhim ātmānam ātmārthaṃ hi tathaiva ca / (17.1) Par.?
satpūruṣāya dātavyaṃ devagururatāya ca // (17.2) Par.?
prayogās tu prayoktavyāḥ sādhakaiḥ śatrukāraṇe / (18.1) Par.?
animittā nivartante svātmagrāhe na saṃśayaḥ // (18.2) Par.?
asaṃtuṣṭo hy ayuktaś ca prayogān iti nācaret / (19.1) Par.?
śāstrasiddhavicārās tu sāmantakoṣakāḥ śubhāḥ // (19.2) Par.?
oṃ glauṃ gaṃ gaṇeśāya namaḥ / (20.1) Par.?
mantreṇānena mantrajñaḥ kumbhakāramṛdā tathā / (20.2) Par.?
lambodaraṃ prakurvīta pūjayed upacārakaiḥ // (20.3) Par.?
sāptāhikaṃ trisaṃdhyāyāṃ japtavyaṃ sāvadhānataḥ / (21.1) Par.?
sahasraikapramāṇena japācchāntir bhaviṣyati // (21.2) Par.?
prātar aṣṭottaraṃ japtvā labhed buddhiṃ śubhāṃ naraḥ / (22.1) Par.?
māsenaikena deveśi śrīlābhaś ca bhaved dhruvam // (22.2) Par.?
ṣaṇmāsena varārohe mahādhanapatir bhavet / (23.1) Par.?
trikālajñānavettā ca varṣaikena na saṃśayaḥ // (23.2) Par.?
aiṃ namaḥ svāhā / (24.1) Par.?
prātaḥ sahasravāraṃ tu prajaptena prapūjayet / (24.2) Par.?
varadāṃ tu mahādevīṃ śvetagandhānulepanaiḥ // (24.3) Par.?
puṣpair jāpair dakṣiṇādisopacārais tu pratyaham / (25.1) Par.?
saptame divase hy evaṃ vāgaiśvaryaṃ prajāyate // (25.2) Par.?
bhavet sadyaḥ pravaktā ca śrutismṛtidharo 'pi ca / (26.1) Par.?
bāndhavaḥ sarvabhūtānāṃ cirāyuḥ sukham edhate // (26.2) Par.?
oṃ klīṃ mantreṇānena deveśi sādhakaḥ japam ārabhet / (27.1) Par.?
raktavastrāvṛto nityaṃ tathā kuṅkumajāṅgale // (27.2) Par.?
saptāhajapamātreṇa hy ānayet tridaśāṅganām / (28.1) Par.?
oṃ drīṃ drīṃ drīṃ drīṃ svāhā / (28.2) Par.?
pūrvavidhāno hi japed ekāntasaṃsthitaḥ // (28.3) Par.?
ākarṣeti striyaṃ śastāṃ sālaṃkārāṃ suvāsasam / (29.1) Par.?
oṃ haiṃ haḥ huṃ / (29.2) Par.?
ūrdhvadṛṣṭiprayogeṇa japel lakṣatrayaṃ priye // (29.3) Par.?
sarvapāpavinirmukto jāyate khecare pade / (30.1) Par.?
oṃ drīṃ kārīṇḍaḥ kṣaḥ kṣīṃ phaṭ svāhā / (30.2) Par.?
ekapādasthito bhadre japed aṣṭottaraṃ śatam // (30.3) Par.?
yad yat prārthayate vastu tad dadāti dine dine / (31.1) Par.?
yajen naraviśeṣaṃ ca devāgnigurubrāhmaṇaiḥ // (31.2) Par.?
oṃ śrīṃ kṣīṃ lohaṃ muñca kili kili amukaṃ kāṭaya kāṭaya mātaṃgini svāhā / (32.1) Par.?
mantreṇānena pūrvāhṇe pūjayann upacārakaiḥ / (32.2) Par.?
śarāvaṃ pūrayitvā tu catuṣpathe baliṃ haret // (32.3) Par.?
samantraṃ kṣipyati pumān puruṣaṃ yadi paśyati / (33.1) Par.?
ātmacintitakāryāṇi sādhayaty eva nānyathā // (33.2) Par.?
oṃ stambhini svāhā kapālini svāhā drīṃ drīṃ vaiṣādārthini svāhā chaḥ chaḥ / (34.1) Par.?
mantreṇa mṛttikāṃ japtvā pratārya saptadhā jale / (34.2) Par.?
saṃmukhībhūya kṣiptvā ca japtvā cāyutaṃ vāsare // (34.3) Par.?
tena siddho bhaven mantraḥ sādhakasya na saṃśayaḥ / (35.1) Par.?
oṃ śrīṃ kṣāṃ kṣīṃ kṣūṃ kṣaiṃ kṣauṃ kṣaḥ / (35.2) Par.?
madhyāhnasamaye sūryasammukhe japam ācaret // (35.3) Par.?
ayutaṃ japtamātreṇa svasāmarthyaṃ prapaśyati / (36.1) Par.?
tasya dṛṣṭinipātena dvipadaś ca catuṣpadaḥ // (36.2) Par.?
jvarābhibhūtā jāyante apūrvā mantrasampadaḥ / (37.1) Par.?
oṃ haṃsaḥ haṃsaṃ so 'haṃ svāhā / (37.2) Par.?
ekaviṃśatijaptena jalena jvarapīḍitaḥ // (37.3) Par.?
vimucyate pānamātrāt sadyaḥ svasthaś ca jāyate / (38.1) Par.?
oṃ drīṃ namo ghoreśvari ghoramukhi cāmuṇḍe ūrdhvakeśi vikṛtānane drīṃ drīṃ huṃ phaṭ huṃ svāhā / (38.2) Par.?
ayaṃ sarvadalanamantraḥ // (38.3) Par.?
oṃ drīṃ drīṃ drīṃ phaṭ phaṭ phaṭ svāhā sarvagrahāṇāṃ trāsanaṃ kuru kuru aṅguliprahāreṇa / (39.1) Par.?
oṃ sraṃ srāṃ sriṃ srīṃ sruṃ srūṃ sreṃ sraiṃ sroṃ srauṃ sraṃ sraḥ ha raṃ rauṃ rīṃ rūṃ raiṃ reviḥ chuṃ chuṃ haṃsaḥ amṛtavarcase svāhā / (39.2) Par.?
anena mantreṇodakaṃ śarāvaṃ saṃkṣipyāṣṭottaraśatenābhimantritaṃ kṛtvā pibet prātar utthāya saṃvatsareṇa vallīpalitavarjito bhavati / (39.3) Par.?
vṛkṣasthāvarajaṅgamākṛtiṃ samāṅgīkārāc ca vyāghralomādikaṃ pūrvodaryāṃ bhasmīkaroti sarvajanapriyo bhavati cirāyur bhavati / (39.4) Par.?
oṃ namo bhagavate rudrāya caṇḍeśvarāya huṃ huṃ huṃ phaṭ svāhā / (39.5) Par.?
anena mantreṇa japaṃ kṛtvā śīghram īpsitaṃ labhet // (39.6) Par.?
oṃ hūṃ drīṃ kṣaṃ kṣāṃ kṣiṃ kṣīṃ kṣuṃ kṣūṃ kṣeṃ kṣaiṃ kṣoṃ kṣauṃ kṣaṃ kṣaḥ hūṃ phaṭ svāhā / (40.1) Par.?
imaṃ mantraṃ pūrvaṃ lakṣam ekaṃ japet taddaśāṃśam ayutaṃ havanaṃ kuryāt / (40.2) Par.?
ekaikaṃ samidhaṃ ghṛtāktāṃ juhuyāt siddho bhavati gaṅgāgoloke na te meghāḥ praṇaśyanti na ca varṣanti vāsavo nadasamudraṃ śoṣayati meghastambho bhavati / (40.3) Par.?
udakamadhye sthitvā japaṃ karoty anāvṛṣṭikāle 'tivṛṣṭiṃ karoti / (40.4) Par.?
oṃ drīṃ pracalite kubere hūṃ hūṃ kili kili svāhā / (40.5) Par.?
pūrvavelāyām ādarśadīpasamīpe ṣaḍaṅgulena bhājane sūryamaṇḍale kumāraṃ vāme veśayati pūrvam ayutajapaḥ kartavyaḥ pañcopacāreṇa pūjā ca kartavyā pūrvābhiś ca svarājye / (40.6) Par.?
oṃ śrīṃ himajāte prayaccha me dhanaṃ svāhā / (40.7) Par.?
anena mantreṇa siddhārthakaṃ ghṛtamiśritaṃ hunet aṣṭottaraśate na annapānavimiśritaṃ sahasreṇa hunet manasaḥ prārthitaṃ labhet ayutaṃ hunecchrīsumanā bhavet lakṣaṃ huned grāmaśataṃ labhet // (40.8) Par.?
oṃ namo namaḥ / (41.1) Par.?
imaṃ mantraṃ śataṃ japet sarvakāmaprado 'yaṃ mantraḥ // (41.2) Par.?
oṃ drīṃ śrīṃ sārase siddhikari krīṃ namaḥ svāhā / (42.1) Par.?
imaṃ mantraṃ lakṣam ekaṃ japed raktakaravīraiś ca pūjayet satataṃ sarvakāmado 'yaṃ mantraḥ // (42.2) Par.?
oṃ druṃ kṣeṃ kṣeṃ huṃ kṣaḥ amukaṃ kṣaḥ svāhā / (43.1) Par.?
anena mantreṇa rājikālavaṇatuṣakaṇṭakaśivanirmālyaṃ tailena yutaṃ hunet samastaśrībhājanaṃ bhavati // (43.2) Par.?
oṃ huṃ huṃ huṃ lūṃ laṃ lauṃ huṃ laḥ amukaṃ chaḥ chaḥ svāhā / (44.1) Par.?
anena mantreṇa siddhārthaṃ bhasmanā saha mantritaṃ kartavyaṃ yasya gṛhe prakṣipya mantrabalipāṃśvair ākṣipet tasya bāhustambho bhavati / (44.2) Par.?
ripusainyāgre kṣipet śatrusainyastambho bhavati aśvagajanarā niśceṣṭā bhavanti vikalā bhavanti samantādevākulā bhavanti // (44.3) Par.?
oṃ ruṃ ruṃ mukhe svāhā / (45.1) Par.?
anena mantreṇa japtatailena mukhaṃ prakṣālya tilatailena gātrābhyaṅgaṃ vā vidhāya vātādikaṃ dinasaptakena naśyati / (45.2) Par.?
aiṃ mātaṃgi vimalāvati vikarāle drīṃ chaḥ chaḥ svāhā / (45.3) Par.?
anena mantreṇa japāpuṣpaṃ parijapya vārīṇi nadyādau homayet saptāhena īpsitaṃ phalaṃ labhet / (45.4) Par.?
kārtavīryārjuno nāma rājā bāhusahasrabhṛt / (45.5) Par.?
tannāmakīrtanād eva hṛtaṃ naṣṭaṃ ca labhyate // (45.6) Par.?
nityaṃ nityaṃ japet kiṃcid vidyāṃ vittasya prāptaye / (46.1) Par.?
oṃ maṃ kiṇi svāhā / (46.2) Par.?
iti vṛścikamantraḥ / (46.3) Par.?
oṃ huṃ huṃ haṃsaḥ haṃsaṃ so 'haṃ so 'haṃ svāhā / (46.4) Par.?
iti sarvaviṣāpaharaṇamantraḥ / (46.5) Par.?
mayūrapicchena kuśena śareṇa śaradaṇḍena vā taddehe sammārjanaṃ kuryāt / (46.6) Par.?
haṃ hāṃ hiṃ hīṃ huṃ hūṃ heṃ haiṃ hoṃ hauṃ haṃ haḥ chaḥ chaḥ svāhā / (46.7) Par.?
imaṃ gokṣīrasadṛśaṃ vāraṃ vāraṃ vicintayed vā varānanamukhe śirasi śarīre tataḥ kaṇṭhe tato hṛdi nābhimaṇḍale guhye tathā sarvāṅge cintayet tathā pūrakeṇa varārohe kaṇṭhadaṣṭo 'pi jīvati / (46.8) Par.?
oṃ gaṃ gaṇapataye mahāgaṇapataye vighnaharāya mataṃgasambhavāya lambodarāya gaurīpriyaputrāya hrīṃ gāṃ namaḥ raṃ haṃ kṣaḥ svāhā / (46.9) Par.?
gorocanāviṣarājikāpippalīnīcayavair mahātailena saha devadattaiś ca lakṣitān ālikhet nimbakāṣṭhena pratikṛtiṃ hutvā pṛṣṭhato likhet sadyo jvaravilopo bhavati śāntir bhavati // (46.10) Par.?
Duration=0.49839210510254 secs.