Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Magic, rites with a purpose, abhicāra
Show parallels Show headlines
Use dependency labeler
Chapter id: 538
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
klīṃ kāmāture kāmamekhale viṣayiṇi vararati bhagavati amukaṃ me vaśaṃ kuru vaśaṃ kuru klīṃ namaḥ svāhā / (1.1) Par.?
anena mantreṇa bhojanakāle saptagrāsān saptavārābhimantritān bhuñjīta / (1.2) Par.?
saptame divase strī vā puruṣo vā vaśībhavati svaṃ ca dadāti / (1.3) Par.?
oṃ huṃ svāhā / (1.4) Par.?
imaṃ mantraṃ trisaṃdhyaṃ japet śatrunāśo bhavati / (1.5) Par.?
klīṃ kāli kāli mahākāli kole kinyā svāhā / (1.6) Par.?
imaṃ mantraṃ pūrvam ayutaṃ japtvā saṃdhyākāle sahasraikaṃ homayet tataḥ kaṅkālī varadā bhavati suvarṇacatuṣṭayaṃ pratyahaṃ dadāti // (1.7) Par.?
oṃ drīṃ drīṃ draṃ draiṃ drauṃ draḥ huṃ namaḥ svāhā / (2.1) Par.?
anena mantreṇa pūrvam evāyutaṃ japtvā kevalam ājyaṃ hunet asmād ākarṣaṇaṃ bhavati // (2.2) Par.?
oṃ drauṃ drauṃ hīṃ hīṃ huṃ namaḥ svāhā / (3.1) Par.?
anena mantreṇa pūrvavidhinā japtvārdhamāsād ākarṣaṇaṃ bhavati // (3.2) Par.?
oṃ haṃ oṃ hūṃ hūṃ hīṃ svāhā / (4.1) Par.?
iti pūrvakhaṅgabhedaḥ // (4.2) Par.?
sarvasaṃjīvanīmantraḥ oṃ huṃ drīṃ draṃ drauṃ draḥ huṃ huṃ / (5.1) Par.?
anena mantreṇa sarvajvaranāśanaṃ bhavati // (5.2) Par.?
dīṃ haṃ sini svāhā / (6.1) Par.?
anena mantreṇa sarvajanavaśīkaraṇam // (6.2) Par.?
oṃ hīṃ namaḥ hīṃ phaṭ svāhā / (7.1) Par.?
imaṃ mantraṃ sādhyanāmnāyutaṃ japet śavāsanasthito hṛdayaṃ na prakāśayet [... au4 Zeichenjh] amukīṃ tāṃ [... au4 Zeichenjh] saṃgṛhya guṭikāṃ kṛtvā mukhe prakṣipya vidyādharatvaṃ bhavati // (7.2) Par.?
oṃ hīṃ huṃ namaḥ / (8.1) Par.?
imaṃ mantraṃ pūrvavidhinā japet pādukāsiddhir bhavati // (8.2) Par.?
oṃ kṣaṃ kṣaṃ hrīṃ huṃ phaṭ svāhā / (9.1) Par.?
imaṃ mantraṃ pūrvakrameṇa japed vetālasiddhir bhavati // (9.2) Par.?
oṃ hrīṃ svāhā / (10.1) Par.?
anena mantreṇa narakapālaṃ gṛhītvā tasmin naratailaṃ dattvā tasmin vāyasacakṣuḥsaṃvardhinīṃ vartikāṃ prajvālayet kṛṣṇapakṣāmāvāsyāyāṃ śanivāre andhakūpe śmaśāne vā śūnyāyatane vā kajjalaṃ pātayitavyaṃ tāvat kālaṃ pūrvoktaṃ mantraṃ japet yāvatā kālena vartiśeṣaṃ prajvalati avasāne prabhūtabalidānaṃ kartavyaṃ tatra balistambham ādāya tena siddhāñjanenāñjitanayanaḥ surāsurair api na dṛśyate 'nyalokasya kā kathā // (10.2) Par.?
oṃ hraṃ hrīṃ hūṃ hraiṃ hrauṃ hraḥ hrīṃ hrīṃ iti śaṅkhinīvidyā / (11.1) Par.?
oṃ hīṃ huṃ iti puṣpāñjalivedhaḥ / (11.2) Par.?
huṃ huṃ iti huṃkāravedhaḥ / (11.3) Par.?
oṃ hrīṃ huṃ ity ālayavedhaḥ / (11.4) Par.?
hrāṃ śivāvedhamantraḥ / (11.5) Par.?
hrīṃ iti bhramarāvartasaṃghaṭṭavedhaḥ / (11.6) Par.?
oṃ drīṃ huṃ chaḥ chaḥ svāhā / (11.7) Par.?
lohatriśūlaṃ kṛtvā rudhireṇa viṣaṃ piṣṭvā tena triśūlaṃ liptvāyutenābhimantritaṃ kṛtvā yasya nāmnā bhūmau nikhanet tasya śīghraṃ mṛtyur bhavati // (11.8) Par.?
oṃ hrīṃkāri hūṃkāri kapāli samāvedhaṃ bandhuṃ napuṃsakaṃ mahāśaye abhayaṃkari amarākhyaṃ kuru kuru jvaraṃ hana hana ākrośāt kolāhalaṃ parāṃ śaktyākarṣiṇīṃ sarvaśaktiprasaṅginīṃ śāntike huṃ phaṭ svāhā / (12.1) Par.?
imāṃ mahāvidyāṃ śatruvaśaṃkarīṃ manasā smaret sa sarvatra nirbhayo bhavati // (12.2) Par.?
oṃ oṃ oṃ haṃ haṃ haṃ haṃ sāṃ sāṃ sāṃ sāṃ imaṃ mantraṃ japitvā sthāvarajaṅgamaviṣanāśanaṃ bhavati // (13) Par.?
oṃ asthi yaṃsthi vidrānidrā saṃnividyā rā ṭaṃ ṭīṃ drīṃ samāsaṃ maṭaṃṭīṃ chaṃ chaṃ / (14.1) Par.?
anena mantreṇa kākapakṣaṃ sahasraikaṃ hunet yasya nāmnā tam uccāṭayati // (14.2) Par.?
strīṃ haṃ anena mantreṇāyute japte sati kavitvavidyā bhavati strīmaṇiśakunavidyāṃ hi saṃjapet jhaṭiti kavitvaṃ karoti // (15) Par.?
haṃ aiṃ haṃ haṃ aiṃ vada vada vāgvādini svāhā / (16.1) Par.?
imaṃ mantraṃ saptavāraṃ japtvādhikādhikaṃ kavitvaṃ ca karoti // (16.2) Par.?
oṃ haṃ chaṃ chaṃ chaṃ aiṃ namaḥ svāhā / (17.1) Par.?
sahasrajapādadhikādhikaṃ kavitvado 'yaṃ mantraḥ / (17.2) Par.?
oṃ kaṃ khaṃ gaṃ ghaṃ caṃ chaṃ chaṃ avilambaṃ vaktuḥ stambhayati vācam ālokanāt / (17.3) Par.?
huṃ huṃ huṃ huṃ khaṃ khaṃ khaṃ khaṃ chaṃ chaṃ vācāṃ stambhinī vāyusaṃjīvanī vidyā / (17.4) Par.?
drīṃ ālokavedhaḥ parokṣavedhaḥ / (17.5) Par.?
hrīṃ sarvavedhanamantraḥ / (17.6) Par.?
draṃ drauṃ drauṃ drauṃ draṃ amukaṃ bheji bheji hrīṃ chaṃ chaṃ chaṃ iti visphoṭakasaṃjīvinī avalokanāt kāryasiddhikarī // (17.7) Par.?
oṃ drāṃ drīṃ pūrvarākṣasān nāśaya sarvāṇi bhañjaya saṃtuṣṭā mohaya mahāsvane huṃ huṃ phaṭ svāhā iti sarvabhūtamāraṇamantraḥ / (18.1) Par.?
oṃ hrīṃ saḥ drāṃ chaḥ chaḥ chaḥ dūrvākṣīrahomena sarvaśāntikarī vidyā // (18.2) Par.?
huṃ pañcāṇḍaṃ cāṇḍaṃ drīṃ phaṭ svāhā anena mantreṇa manuṣyāsthikīlakaṃ saptāṅgulaṃ sahasradhābhimantritaṃ yasya gehe nikhanet tasya kūṭam utsādinaṃ bhavati uddhṛte sati punaḥ svāsthyaṃ bhavati / (19.1) Par.?
huṃ kṣaṃ amukaṃ phaṭ svāhā anena mantreṇa pecakapakṣimāṃsaṃ kaṭutailena saṃyutaṃ homayet sahasrahomena śatruṃ nipātayati // (19.2) Par.?
oṃ śrīṃ śrīṃ hrīṃ hrīṃ dhuṃ dhuṃ haṃ haḥ svāhā / (20.1) Par.?
iyaṃ hi trailokyavijayānamnī vidyā / (20.2) Par.?
manasā smaret sarvakāmaprado 'yaṃ mantraḥ // (20.3) Par.?
oṃ aiṃ hrīṃ śrīṃ klīṃ viśvarūpiṇi piśācini bhūtabhaviṣyādikaṃ vada vada me karṇe kathaya kathaya huṃ phaṭ svāhā / (21.1) Par.?
imaṃ mantraṃ śuklapratipadam ārabhya pūrṇimāparyantaṃ sahasraikaṃ trisaṃdhyaṃ japet pratyahaṃ pūtaṃ jalaṃ saghṛtaṃ bhaktapiṇḍaṃ harmyopari rātrau dadyāt trailokye yādṛśī tādṛśī vārttā sādhakasya karṇe bhūtabhaviṣyādikaṃ ca kathayati // (21.2) Par.?
oṃ raṃ rāṃ saṃ sāṃ laṃ lāṃ haṃ haḥ saṃ saḥ khaṃ khaḥ taṃ taḥ dhaṃ saṃ sphuṃ sphaḥ hrīṃ huṃ huṃ huṃ kṣīṃ kṣīṃ kṣauṃ sauṃ saḥ chaṃ chaḥ dhaṃ saḥ sphuṃ sphaḥ hrīṃ huṃ huṃ huṃ kṣīṃ kṣīṃ kṣauṃ saṃ phaṃ phaḥ huṃ phaṭ svāhā / (22.1) Par.?
ayaṃ samastaviṣanāśanamantraḥ / (22.2) Par.?
sacarācare oṃ sacarācare oṃ huṃ huṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ kṣakṣakṣaḥ hasaḥ oṃ saṃ huṃ hrīṃ sarveśa viṣṇubalena śaṃkaradarpeṇa vāyuvegena ravitejasā candrakāntyā vairaṃ bāṇaśūrpaṇaṃ sarvaṃ viṣaharaṃ vada sarvarakṣāṃsi hi nāśaya 2 bhañjaya 2 sarvaduṣṭān mohaya 2 deva huṃ phaṭ svāhā huṃ phaṭ svāhā / (22.3) Par.?
imaṃ mantram aṣṭottarasahasraṃ śataṃ vā japtvā saptame divase siddhiḥ samākarṣaṇaṃ bhavati // (22.4) Par.?
oṃ hrīṃ amukaṃ chaḥ chaḥ anena mantreṇa mānuṣyāsthimayaṃ kīlakam ekādaśāṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhe nikhanet tasya kūṭaṃ cotsādanaṃ bhavati uddhṛte punaḥ svāsthyaṃ bhavati // (23) Par.?
oṃ hrīṃ kāla kaṅkāla mahākāla karālavadana amukaṃ gṛhṇa triśūlena bhinddhi 2 khaḍgena chinddhi 2 huṃ phaṭ chaḥ chaḥ svāhā / (24.1) Par.?
anena mantreṇa vibhītakakāṣṭhakīlakam ekaviṃśatyaṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhadvāre nikhanyate tasya sadyo dehanipātanaṃ bhavati // (24.2) Par.?
oṃ hrīṃ klīṃ śrīṃ huṃ amukaṃ chaḥ chaḥ / (25.1) Par.?
anena mantreṇa siddhikāṣṭhamayaṃ kīlakaṃ navāṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhe nikhanyate sa vaśyo bhavati / (25.2) Par.?
oṃ hrīṃ śrīṃ klīṃ mātaṃgini aiṃ hrīṃ śrīṃ klīṃ svāhā / (25.3) Par.?
anena mantreṇa rājikāṃ lavaṇaghṛtamiśritāṃ yasya nāmnā saha homayet tāṃ striyaṃ puruṣaṃ vā vaśayaty ākarṣaṇaṃ ca karoti // (25.4) Par.?
oṃ hrīṃ hūṃ chaḥ chaḥ / (26.1) Par.?
anena mantreṇa vāḍavakāṣṭhamayaṃ kīlakaṃ trayodaśāṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhe nikhanet sa cakṣurbhyām andho bhavati // (26.2) Par.?
oṃ chaḥ oṃ chaḥ chaḥ / (27.1) Par.?
anena mantreṇa bilvakāṣṭhasya kīlakaṃ daśāṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhe nikhanet saparivārasya tasya pretatvaṃ bhavati // (27.2) Par.?
oṃ hrīṃ amukīṃ me prayaccha svāhā / (28.1) Par.?
anena mantreṇa pāṭalākāṣṭhamayaṃ pañcāṅgulaṃ kīlakaṃ sahasreṇābhimantritaṃ yasya nāmnā devatāyatane nikhanet sa śīghraṃ kanyāṃ labhate // (28.2) Par.?
Duration=0.19679999351501 secs.