Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3587
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto bhagandarāṇāṃ cikitsitaṃ vyākhyāsyāmaḥ // (1) Par.?
yathovāca bhagavān dhanvantariḥ // (2) Par.?
pañca bhagandarā vyākhyātāḥ teṣvasādhyaḥ śambūkāvartaḥ śalyanimittaśca śeṣāḥ kṛcchrasādhyāḥ // (3) Par.?
generelle Behandlung
tatra bhagandarapiḍakopadrutam āturam apatarpaṇādivirecanāntenaikādaśavidhenopakrameṇopakrametāpakvapiḍakaṃ pakveṣu copasnigdhamavagāhasvinnaṃ śayyāyāṃ saṃniveśyārśasam iva yantrayitvā bhagandaraṃ samīkṣya parācīnamavācīnaṃ vā tataḥ praṇidhāyaiṣaṇīmunnamya sāśayam uddharecchastreṇāntarmukhe caivaṃ samyagyantraṃ praṇidhāya pravāhamāṇasya bhagandaramukhamāsādyaiṣaṇīṃ dattvā śastraṃ pātayet āsādya vāgniṃ kṣāraṃ ceti etat sāmānyaṃ sarveṣu // (4) Par.?
śataponaka
viśeṣatastu / (5.1) Par.?
nāḍyantare vraṇān kuryādbhiṣak tu śataponake / (5.2) Par.?
tatasteṣūparūḍheṣu śeṣā nāḍīrupācaret // (5.3) Par.?
vorschriften fr Operation
gatayo 'nyonyasambaddhā bāhyāśchedyāstvanekadhā / (6.1) Par.?
nāḍīranabhisaṃbaddhā yaśchinattyekadhā bhiṣak // (6.2) Par.?
sa kuryādvivṛtaṃ jantor vraṇaṃ gudavidāraṇam / (7.1) Par.?
tasya tadvivṛtaṃ mārgaṃ viṇmūtramanugacchati // (7.2) Par.?
āṭopaṃ gudaśūlaṃ ca karoti pavano bhṛśam / (8.1) Par.?
tatrādhigatatantro 'pi bhiṣaṅmuhyed asaṃśayam // (8.2) Par.?
tasmānna vivṛtaḥ kāryo vraṇastu śataponake / (9.1) Par.?
schnitttechniken
vyādhau tatra bahucchidre bhiṣajā vai vijānatā // (9.2) Par.?
ardhalāṅgalakaśchedaḥ kāryo lāṅgalako 'pi vā / (10.1) Par.?
sarvatobhadrako vāpi kāryo gotīrthako 'pi vā // (10.2) Par.?
sarvataḥ srāvamārgāṃstu dahedvaidyastathāgninā / (11.1) Par.?
sukumārasya bhīror hi duṣkaraḥ śataponakaḥ // (11.2) Par.?
medikament￶se Behandlung
rujāsrāvāpahaṃ tatra svedamāśu prayojayet / (12.1) Par.?
svedadravyair yathoddiṣṭaiḥ kṛśarāpāyasādibhiḥ // (12.2) Par.?
grāmyānūpaudakair māṃsair lāvādyair vāpi viṣkiraiḥ / (13.1) Par.?
vṛkṣādanīmathairaṇḍaṃ bilvādiṃ ca gaṇaṃ tathā // (13.2) Par.?
kaṣāyaṃ sukṛtaṃ kṛtvā snehakumbhe niṣecayet / (14.1) Par.?
nāḍīsvedena tenāsya taṃ vraṇaṃ svedayedbhiṣak // (14.2) Par.?
tilairaṇḍātasīmāṣayavagodhūmasarṣapān / (15.1) Par.?
lavaṇānyamlavargaṃ ca sthālyāmevopasādhayet // (15.2) Par.?
āturaṃ svedayettena tathā sidhyati kurvataḥ / (16.1) Par.?
svinnaṃ ca pāyayedenaṃ kuṣṭhaṃ ca lavaṇāni ca // (16.2) Par.?
vacāhiṅgvajamodaṃ ca samabhāgāni sarpiṣā / (17.1) Par.?
mārdvīkenāthavāmlena surāsauvīrakeṇa vā // (17.2) Par.?
tato madhukatailena tasya siñcedbhiṣagvraṇam / (18.1) Par.?
pariṣiñcedgudaṃ cāsya tailair vātarujāpahaiḥ // (18.2) Par.?
vidhinānena viṇmūtraṃ svamārgamadhigacchati / (19.1) Par.?
anye copadravāstīvrāḥ sidhyantyatra na saṃśayaḥ // (19.2) Par.?
śataponaka ākhyāta uṣṭragrīve kriyāṃ śṛṇu / (20.1) Par.?
uṣṭragrīva
athoṣṭragrīvam eṣitvā chittvā kṣāraṃ nipātayet // (20.2) Par.?
pūtimāṃsavyapohārtham agniratra na pūjitaḥ / (21.1) Par.?
athainaṃ ghṛtasaṃsṛṣṭaistilaiḥ piṣṭaiḥ pralepayet // (21.2) Par.?
bandhaṃ tato 'nukurvīta pariṣekaṃ tu sarpiṣā / (22.1) Par.?
tṛtīye divase muktvā yathāsvaṃ śodhayedbhiṣak // (22.2) Par.?
tataḥ śuddhaṃ viditvā ca ropayettu yathākramam / (23.1) Par.?
parisrāvin
utkṛtyāsrāvamārgāṃstu parisrāviṇi buddhimān // (23.2) Par.?
kṣāreṇa vā srāvagatiṃ daheddhutavahena vā / (24.1) Par.?
sukhoṣṇenāṇutailena secayedgudamaṇḍalam // (24.2) Par.?
upanāhāḥ pradehāś ca mūtrakṣārasamanvitāḥ / (25.1) Par.?
vāmanīyauṣadhaiḥ kāryāḥ pariṣekāś ca mātrayā // (25.2) Par.?
mṛdubhūtaṃ viditvainamalpasrāvaruganvitam / (26.1) Par.?
gatimanviṣya śastreṇa chindyāt kharjūrapatrakam // (26.2) Par.?
candrārdhaṃ candracakraṃ ca sūcīmukham avāṅmukham / (27.1) Par.?
chittvāgninā dahet samyagevaṃ kṣāreṇa vā punaḥ // (27.2) Par.?
tataḥ saṃśodhanair eva mṛdupūrvair viśodhayet / (28.1) Par.?
bahirantarmukhaś cāpi śiśor yasya bhagandaraḥ // (28.2) Par.?
tasyāhitaṃ virekāgniśastrakṣārāvacāraṇam / (29.1) Par.?
yadyanmṛdu ca tīkṣṇaṃ ca tattattasyāvacārayet // (29.2) Par.?
āragvadhaniśākālācūrṇaṃ madhughṛtāplutam / (30.1) Par.?
agravartipraṇihitaṃ vraṇānāṃ śodhanaṃ hitam // (30.2) Par.?
yogo 'yaṃ nāśayatyāśu gatiṃ meghamivānilaḥ / (31.1) Par.?
āgantukabhagaṃdara
āgantuje bhiṣaṅnāḍīṃ śastreṇotkṛtya yatnataḥ // (31.2) Par.?
jambvoṣṭhenāgnivarṇena taptayā vā śalākayā / (32.1) Par.?
dahedyathoktaṃ matimāṃstaṃ vraṇaṃ susamāhitaḥ // (32.2) Par.?
kṛmighnaṃ ca vidhiṃ kuryācchalyānayanam eva ca / (33.1) Par.?
tridoṣajabhagaṃdara
pratyākhyāyaiṣa cārabhyo varjyaś cāpi tridoṣajaḥ // (33.2) Par.?
etat karma samākhyātaṃ sarveṣāmanupūrvaśaḥ / (34.1) Par.?
eṣāṃ tu śastrapatanādvedanā yatra jāyate // (34.2) Par.?
tatrāṇutailenoṣṇena pariṣekaḥ praśasyate / (35.1) Par.?
vātaghnauṣadhasampūrṇāṃ sthālīṃ chidraśarāvikām // (35.2) Par.?
snehābhyaktagudastaptāmadhyāsīta sabāṣpikām / (36.1) Par.?
nāḍyā vāsyāharet svedaṃ śayānasya rujāpaham / (36.2) Par.?
uṣṇodake 'vagāhyo vā tathā śāmyati vedanā // (36.3) Par.?
kadalīmṛgalopākapriyakājinasaṃbhṛtān / (37.1) Par.?
kārayedupanāhāṃś ca sālvaṇādīn vicakṣaṇaḥ // (37.2) Par.?
kaṭutrikaṃ vacāhiṅgulavaṇānyatha dīpyakam / (38.1) Par.?
pāyayeccāmlakaulatthasurāsauvīrakādibhiḥ // (38.2) Par.?
jyotiṣmatīlāṅgalakīśyāmādantītrivṛttilāḥ / (39.1) Par.?
kuṣṭhaṃ śatāhvā golomī tilvako girikarṇikā // (39.2) Par.?
kāsīsaṃ kāñcanaksīryau vargaḥ śodhana iṣyate / (40.1) Par.?
trivṛttilā nāgadantī mañjiṣṭhā payasā saha // (40.2) Par.?
utsādanaṃ bhavedetat saindhavakṣaudrasaṃyutam / (41.1) Par.?
rasāñjanaṃ haridre dve mañjiṣṭhānimbapallavāḥ // (41.2) Par.?
trivṛttejovatīdantīkalko nāḍīvraṇāpahaḥ / (42.1) Par.?
kuṣṭhaṃ trivṛttilā dantī māgadhyaḥ saindhavaṃ madhu // (42.2) Par.?
rajanī triphalā tutthaṃ hitaṃ syādvraṇaśodhanam / (43.1) Par.?
māgadhyo madhukaṃ rodhraṃ kuṣṭhamelā hareṇavaḥ // (43.2) Par.?
samaṅgā dhātakī caiva sārivā rajanīdvayam / (44.1) Par.?
priyaṅgavaḥ sarjarasaḥ padmakaṃ padmakesaram // (44.2) Par.?
sudhā vacā lāṅgalakī madhūcchiṣṭaṃ sasaindhavam / (45.1) Par.?
etat saṃbhṛtya saṃbhāraṃ tailaṃ dhīro vipācayet // (45.2) Par.?
etadvai gaṇḍamālāsu maṇḍaleṣvatha mehiṣu / (46.1) Par.?
ropaṇārthaṃ hitaṃ tailaṃ bhagandaravināśanam // (46.2) Par.?
nyagrodhādigaṇaś caiva hitaḥ śodhanaropaṇe / (47.1) Par.?
tailaṃ ghṛtaṃ vā tatpakvaṃ bhagandaravināśanam // (47.2) Par.?
trivṛddantīharidrārkamūlaṃ lohāśvamārakau / (48.1) Par.?
viḍaṅgasāraṃ triphalā snuhyarkapayasī madhu // (48.2) Par.?
madhūcchiṣṭasamāyuktaistailametair vipācayet / (49.1) Par.?
bhagandaravināśārthametadyojyaṃ viśeṣataḥ // (49.2) Par.?
citrakārkau trivṛtpāṭhe malapūṃ hayamārakam / (50.1) Par.?
sudhāṃ vacāṃ lāṅgalakīṃ saptaparṇaṃ suvarcikām // (50.2) Par.?
jyotiṣmatīṃ ca saṃbhṛtya tailaṃ dhīro vipācayet / (51.1) Par.?
etaddhi syandanaṃ tailaṃ bhṛśaṃ dadyādbhagandare // (51.2) Par.?
śodhanaṃ ropaṇaṃ caiva savarṇakaraṇaṃ tathā / (52.1) Par.?
dvivraṇīyamavekṣeta vraṇāvasthāsu buddhimān // (52.2) Par.?
chidrādūrdhvaṃ haredoṣṭhamarśoyantrasya yantravit / (53.1) Par.?
tato bhagandare dadyādetadardhendusannibham // (53.2) Par.?
vyāyāmaṃ maithunaṃ kopaṃ pṛṣṭhayānaṃ gurūṇi ca / (54.1) Par.?
saṃvatsaraṃ parihareduparūḍhavraṇo naraḥ // (54.2) Par.?
Duration=0.24197387695312 secs.