Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Lexicography

Show parallels  Show headlines
Use dependency labeler
Chapter id: 488
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yasya jñānadayāsindhor agādhasyānaghā guṇāḥ / (1.1) Par.?
sevyatām akṣayo dhīrāḥ sa śriye cāmṛtāya ca // (1.2) Par.?
samāhṛtyānyatantrāṇi saṃkṣiptaiḥ pratisaṃskṛtaiḥ / (2.1) Par.?
sampūrṇam ucyate vargair nāmaliṅgānuśāsanam // (2.2) Par.?
prāyaśo rūpabhedena sāhacaryāc ca kutracit / (3.1) Par.?
strīpuṃnapuṃsakaṃ jñeyaṃ tadviśeṣavidheḥ kvacit // (3.2) Par.?
bhedākhyānāya na dvaṃdvo naikaśeṣo na saṃkaraḥ / (4.1) Par.?
kṛto 'tra bhinnaliṅgānām anuktānāṃ kramād ṛte // (4.2) Par.?
triliṅgyāṃ triṣv iti padaṃ mithune tu dvayoriti / (5.1) Par.?
niṣiddhaliṅgaṃ śeṣārthaṃ tvantāthādi na pūrvabhāk // (5.2) Par.?
svaravyayaṃ svarganākatridivatridaśālayāḥ / (6.1) Par.?
suraloko dyodivau dve striyāṃ klībe triviṣṭapam // (6.2) Par.?
amarā nirjarā devāstridaśā vibudhāḥ surāḥ / (7.1) Par.?
suparvāṇaḥ sumanasas tridiveśā divaukasaḥ // (7.2) Par.?
āditeyā diviṣado lekhā aditinandanāḥ / (8.1) Par.?
ādityā ṛbhavo 'svapnā amartyā amṛtāndhasaḥ // (8.2) Par.?
barhirmukhāḥ ṛtubhujo gīrvāṇā dānavārayaḥ / (9.1) Par.?
vṛndārakā daivatāni puṃsi vā devatāḥ striyām // (9.2) Par.?
ādityaviśvavasavas tuṣitābhāsvarānilāḥ / (10.1) Par.?
mahārājikasādhyāśca rudrāś ca gaṇadevatāḥ // (10.2) Par.?
vidyādharāpsaroyakṣarakṣogandharvakiṃnarāḥ / (11.1) Par.?
piśāco guhyakaḥ siddho bhūto 'mī devayonayaḥ // (11.2) Par.?
Asura
asurā daityadaiteyadanujendrāridānavāḥ / (12.1) Par.?
śukraśiṣyā ditisutāḥ pūrvadevāḥ suradviṣaḥ // (12.2) Par.?
Buddha
sarvajñaḥ sugataḥ buddho dharmarājas tathāgataḥ / (13.1) Par.?
samantabhadro bhagavān mārajil lokajij jinaḥ // (13.2) Par.?
ṣaḍabhijño daśabalo 'dvayavādī vināyakaḥ / (14.1) Par.?
munīndraḥ śrīghanaḥ śāstā muniḥ śākyamunistu yaḥ // (14.2) Par.?
sa śākyasiṃhaḥ sarvārthasiddhaḥ śauddhodaniśca saḥ / (15.1) Par.?
gautamaścārkabandhuśca māyādevīsutaś ca saḥ // (15.2) Par.?
Brahmā
brahmātmabhūḥ surajyeṣṭhaḥ parameṣṭhī pitāmahaḥ / (16.1) Par.?
hiraṇyagarbho lokeśaḥ svayaṃbhūś caturānanaḥ // (16.2) Par.?
dhātābjayonirdruhiṇo viriñciḥ kamalāsanaḥ / (17.1) Par.?
sraṣṭā prajāpatirvedhā vidhātā viśvasṛg vidhiḥ // (17.2) Par.?
nābhijanmāṇḍajaḥ pūrvo nidhanaḥ kamalodbhavaḥ / (18.1) Par.?
sadānando rajomūrtiḥ satyako haṃsavāhanaḥ // (18.2) Par.?
Viṣṇu
viṣṇurnārāyaṇaḥ kṛṣṇo vaikuṇṭho viṣṭaraśravāḥ / (19.1) Par.?
dāmodaro hṛṣīkeśaḥ keśavo mādhavaḥ svabhūḥ // (19.2) Par.?
daityāriḥ puṇḍarīkākṣo govindo garuḍadhvajaḥ / (20.1) Par.?
pītāmbaro 'cyutaḥ śārṅgī viṣvakseno janārdanaḥ // (20.2) Par.?
upendra indrāvarajaścakrapāṇiścaturbhujaḥ / (21.1) Par.?
padmanābho madhuripurvāsudevastrivikramaḥ // (21.2) Par.?
devakīnandanaḥ śauriḥ śrīpatiḥ puruṣottamaḥ / (22.1) Par.?
vanamālī balidhvaṃsī kaṃsārātir adhokṣajaḥ // (22.2) Par.?
viśvambharaḥ kaiṭabhajidvidhuḥ śrīvatsalāñchanaḥ / (23.1) Par.?
purāṇapuruṣo yajñapuruṣo narakāntakaḥ // (23.2) Par.?
jalaśāyī viśvarūpo mukundo muramardanaḥ / (24.1) Par.?
vasudevo 'sya janakaḥ sa evānakadundubhiḥ // (24.2) Par.?
Balarāma
balabhadraḥ pralambaghno baladevo 'cyutāgrajaḥ / (25.1) Par.?
revatīramaṇo rāmaḥ kāmapālo halāyudhaḥ // (25.2) Par.?
nīlāmbaro rauhiṇeyas tālāṅko musalī halī / (26.1) Par.?
saṃkarṣaṇaḥ sīrapāṇiḥ kālindībhedano balaḥ // (26.2) Par.?
Kāma
madano manmatho māraḥ pradyumno mīnaketanaḥ / (27.1) Par.?
kandarpo darpako 'naṅgaḥ kāmaḥ pañcaśaraḥ smaraḥ // (27.2) Par.?
śambarārirmanasijaḥ kusumeṣurananyajaḥ / (28.1) Par.?
puṣpadhanvā ratipatir makaradhvaja ātmabhūḥ // (28.2) Par.?
aravindamaśokaṃ ca cūtaṃ ca navamallikā / (29.1) Par.?
nīlotpalaṃ ca pañcaite pañcabāṇasya sāyakāḥ // (29.2) Par.?
unmādanastāpanaśca śoṣaṇaḥ stambhanastathā / (30.1) Par.?
sammohanaś ca kāmaś ca pañca bāṇāḥ prakīrtitāḥ // (30.2) Par.?
Aniruddha
brahmasūr viśvaketuḥ syād aniruddha uṣāpatiḥ / (31.1) Par.?
Lakṣmī
lakṣmīḥ padmālayā padmā kamalā śrīr haripriyā // (31.2) Par.?
indirā lokamātā mā kṣīrodatanayā ramā / (32.1) Par.?
bhārgavī lokajananī kṣīrasāgarakanyakā // (32.2) Par.?
Viṣṇu's attributes and weapons
śaṅkho lakṣmīpateḥ pāñcajanyaścakraṃ sudarśanaḥ / (33.1) Par.?
kaumodakī gadā khaḍgo nandakaḥ kaustubho maṇiḥ // (33.2) Par.?
cāpaḥ śārṅgaṃ murāres tu śrīvatso lāñchanaṃ smṛtam / (34.1) Par.?
aśvāśca śaibyasugrīvameghapuṣpabalāhakāḥ // (34.2) Par.?
sārathirdāruko mantrī hy uddhavaś cānujo gadaḥ / (35.1) Par.?
Garuḍa
garutmāngaruḍastārkṣyo vainateyaḥ khageśvaraḥ // (35.2) Par.?
nāgāntako viṣṇurathaḥ suparṇaḥ pannagāśanaḥ / (36.1) Par.?
Śiva
śambhurīśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ // (36.2) Par.?
īśvaraḥ śarva īśānaḥ śaṃkaraścandraśekharaḥ / (37.1) Par.?
bhūteśaḥ khaṇḍaparaśur girīśo giriśo mṛḍaḥ // (37.2) Par.?
mṛtyuṃjayaḥ kṛttivāsāḥ pinākī pramathādhipaḥ / (38.1) Par.?
ugraḥ kapardī śrīkaṇṭhaḥ śitikaṇṭhaḥ kapālabhṛt // (38.2) Par.?
vāmadevo mahādevo virūpākṣastrilocanaḥ / (39.1) Par.?
kṛśānuretāḥ sarvajño dhūrjaṭir nīlalohitaḥ // (39.2) Par.?
haraḥ smaraharo bhargas tryambakas tripurāntakaḥ / (40.1) Par.?
gaṅgādharo 'ndhakaripuḥ kratudhvaṃsī vṛṣadhvajaḥ // (40.2) Par.?
vyomakeśo bhavo bhīmaḥ sthāṇū rudra umāpatiḥ / (41.1) Par.?
ahirbudhnyo 'ṣṭamūrtiś ca gajāriś ca mahānaṭaḥ // (41.2) Par.?
Śiva's attributes and weapons
kapardo 'sya jaṭājūṭaḥ pināko 'jagavaṃ dhanuḥ / (42.1) Par.?
pramathāḥ syuḥ pāriṣadā brāhmītyādyās tu mātaraḥ // (42.2) Par.?
vibhūtir bhūtir aiśvaryam aṇimādikam aṣṭadhā / (43.1) Par.?
aṇimā mahimā caiva garimā laghimā tathā // (43.2) Par.?
prāptiḥ prākāmyam īśitvaṃ vaśitvaṃ cāṣṭa siddhayaḥ / (44.1) Par.?
Devī
umā kātyāyanī gaurī kālī haimavatīśvarī // (44.2) Par.?
śivā bhavānī rudrāṇī śarvāṇī sarvamaṅgalā / (45.1) Par.?
aparṇā pārvatī durgā mṛḍānī caṇḍikāmbikā // (45.2) Par.?
āryā dākṣāyaṇī caiva girijā menakātmajā / (46.1) Par.?
Cāmuṇḍā
karmamoṭī tu cāmuṇḍā carmamuṇḍā tu carcikā // (46.2) Par.?
Gaṇeśa
vināyako vighnarājadvaimāturagaṇādhipāḥ / (47.1) Par.?
apy ekadantaherambalambodaragajānanāḥ // (47.2) Par.?
Skanda
kārttikeyo mahāsenaḥ śarajanmā ṣaḍānanaḥ / (48.1) Par.?
pārvatīnandanaḥ skandaḥ senānīr agnibhūr guhaḥ // (48.2) Par.?
bāhuleyastārakajidviśākhaḥ śikhivāhanaḥ / (49.1) Par.?
ṣāṇmāturaḥ śaktidharaḥ kumāraḥ krauñcadāraṇaḥ // (49.2) Par.?
śṛṅgī bhṛṅgī riṭis tuṇḍī nandiko nandikeśvaraḥ / (50.1) Par.?
Indra
indro marutvān maghavā biḍaujāḥ pākaśāsanaḥ // (50.2) Par.?
vṛddhaśravāḥ sunāsīraḥ puruhūtaḥ puraṃdaraḥ / (51.1) Par.?
jiṣṇurlekharṣabhaḥ śakraḥ śatamanyurdivaspatiḥ // (51.2) Par.?
sutrāmā gotrabhid vajrī vāsavo vṛtrahā vṛṣā / (52.1) Par.?
vāstoṣpatiḥ surapatirbalārātiḥ śacīpatiḥ // (52.2) Par.?
jambhabhedī harihayaḥ svārāṇ namucisādanaḥ / (53.1) Par.?
saṃkrandano duścyavanas turāṣāṇ meghavāhanaḥ // (53.2) Par.?
ākhaṇḍalaḥ sahasrākṣa ṛbhukṣāstasya tu priyā / (54.1) Par.?
Indrāṇī
pulomajā śacīndrāṇī nagarī tvamarāvatī // (54.2) Par.?
haya uccaiḥśravāḥ sūto mātalirnandanaṃ vanam / (55.1) Par.?
syātprāsādo vaijayanto jayantaḥ pākaśāsaniḥ // (55.2) Par.?
Airāvata
airāvato 'bhramātaṅgairāvaṇābhramuvallabhāḥ / (56.1) Par.?
vajra
hrādinī vajramastrī syāt kuliśaṃ bhiduraṃ paviḥ // (56.2) Par.?
śatakoṭiḥ svaruḥ śambo dambholiraśanirdvayoḥ / (57.1) Par.?
vyomayānaṃ vimāno 'strī nāradādyāḥ surarṣayaḥ // (57.2) Par.?
syāt sudharmā devasabhā pīyūṣam amṛtaṃ sudhā / (58.1) Par.?
Heavenly Gaṅgā
mandākinī viyadgaṅgā svarṇadī suradīrghikā // (58.2) Par.?
Meru
meruḥ sumerurhemādrī ratnasānuḥ surālayaḥ / (59.1) Par.?
pañcaite devataravo mandāraḥ pārijātakaḥ // (59.2) Par.?
saṃtānaḥ kalpavṛkṣaśca puṃsi vā haricandanam / (60.1) Par.?
Aśvins
sanatkumāro vaidhātraḥ svarvaidyāv aśvinīsutau // (60.2) Par.?
nāsatyāv aśvinau dasrāv āśvineyau ca tāv ubhau / (61.1) Par.?
striyāṃ bahuṣvapsarasaḥ svarveśyā urvaśīmukhāḥ // (61.2) Par.?
hāhā hāhāś caivamādyā gandharvās tridivaukasām / (62.1) Par.?
Agni
agnir vaiśvānaro vahnir vītihotro dhanaṃjayaḥ // (62.2) Par.?
kṛpīṭayonirjvalano jātavedās tanūnapāt / (63.1) Par.?
barhiḥ śuṣmā kṛṣṇavartmā śociṣkeśa uṣarbudhaḥ // (63.2) Par.?
āśrayāśo bṛhadbhānuḥ kṛśānuḥ pāvako 'nalaḥ / (64.1) Par.?
rohitāśvo vāyusakhaḥ śikhāvānāśuśukṣaṇiḥ // (64.2) Par.?
hiraṇyaretā hutabhug dahano havyavāhanaḥ / (65.1) Par.?
saptārcirdamunāḥ śukraś citrabhānur vibhāvasuḥ // (65.2) Par.?
śucirappittamaurvastu vāḍabo vaḍabānalaḥ / (66.1) Par.?
flame
vahner dvayor jvālakīlāv arcir hetiḥ śikhāḥ striyām // (66.2) Par.?
triṣu sphuliṅgo 'gnikaṇaḥ saṃtāpaḥ saṃjvaraḥ samau / (67.1) Par.?
ulkā syāt nirgatajvālā bhātirbhasitabhasmanī // (67.2) Par.?
kṣāro rakṣā ca dāvastu davo vanahutāśanaḥ / (68.1) Par.?
Yama
dharmarājaḥ pitṛpatiḥ samavartī paretarāṭ // (68.2) Par.?
kṛtānto yamunābhrātā śamano yamarāḍ yamaḥ / (69.1) Par.?
kālo daṇḍadharaḥ śrāddhadevo vaivasvato 'ntakaḥ // (69.2) Par.?
Rākṣasa
rākṣasaḥ koṇapaḥ kravyāt kravyādo 'srapa āśaraḥ / (70.1) Par.?
rātriṃcaro rātricaraḥ karburo nikaṣātmajaḥ // (70.2) Par.?
yātudhānaḥ puṇyajano nairṛto yāturakṣasī / (71.1) Par.?
Varuṇa
pracetā varuṇaḥ pāśī yādasāṃpatir appatiḥ // (71.2) Par.?
Vāyu
śvasanaḥ sparśano vāyurmātariśvā sadāgatiḥ / (72.1) Par.?
pṛṣadaśvo gandhavaho gandhavāhānilāśugāḥ // (72.2) Par.?
samīramārutamarut jagatprāṇasamīraṇāḥ / (73.1) Par.?
nabhasvadvātapavanapavamānaprabhañjanāḥ // (73.2) Par.?
storm
prakampano mahāvāto jhañjhāvātaḥ savṛṣṭikaḥ / (74.1) Par.?
5 prāṇas
prāṇo 'pānaḥ samānaścodānavyānau ca vāyavaḥ // (74.2) Par.?
śarīrasthā ime raṃhastarasī tu rayaḥ syadaḥ / (75.1) Par.?
javo 'tha śīghraṃ tvaritaṃ laghu kṣipramaraṃ drutam // (75.2) Par.?
satvaraṃ capalaṃ tūrṇam avilambitam āśu ca / (76.1) Par.?
satate 'nāratāśrāntasaṃtatāviratāniśam // (76.2) Par.?
nityānavaratājasramapyathātiśayo bharaḥ / (77.1) Par.?
ativelabhṛśātyarthātimātrodgāḍhanirbharam // (77.2) Par.?
tīvraikāntanitāntāni gāḍhabāḍhadṛḍhāni ca / (78.1) Par.?
klībe śīghrādyasattve syāt triṣveṣāṃ sattvagāmi yat // (78.2) Par.?
Kubera
kuberastryambakasakho yakṣarāḍ guhyakeśvaraḥ / (79.1) Par.?
manuṣyadharmā dhanado rājarājo dhanādhipaḥ // (79.2) Par.?
kiṃnareśo vaiśravaṇaḥ paulastyo naravāhanaḥ / (80.1) Par.?
yakṣaikapiṅgailavilaśrīdapuṇyajaneśvarāḥ // (80.2) Par.?
Kubera's attributes
asyodyānaṃ caitrarathaṃ putrastu nalakūbaraḥ / (81.1) Par.?
kailāsaḥ sthānamalakā pūr vimānaṃ tu puṣpakam // (81.2) Par.?
Kinnara
syāt kiṃnaraḥ kimpuruṣas turaṃgavadano mayuḥ / (82.1) Par.?
nidhirnā śevadhir bhedāḥ padmaśaṅkhādayo nidheḥ // (82.2) Par.?
mahāpadmaśca padmaśca śaṅkho makarakacchapau / (83.1) Par.?
mukundakundanīlāśca kharvaśca nidhayo nava // (83.2) Par.?
dyodivau dve striyāmabhraṃ vyoma puṣkaramambaram / (84.1) Par.?
nabho 'ntarikṣaṃ gaganamanantaṃ suravartma kham // (84.2) Par.?
viyad viṣṇupadaṃ vā tu puṃsyākāśavihāyasī / (85.1) Par.?
vihāsayo 'pi nāko 'pi dyur api syāt tadavyam // (85.2) Par.?
tārāpatho 'ntarikṣaṃ ca meghādhvā ca mahābilam / (86.1) Par.?
vihāyāḥ śakune puṃsi gagane puṃnapuṃsakam // (86.2) Par.?
quarters of the sky
diśastu kakubhaḥ kāṣṭhā āśāśca haritaśca tāḥ / (87.1) Par.?
prācyavācīpratīcyas tāḥ pūrvadakṣiṇapaścimāḥ // (87.2) Par.?
uttarā dig udīcī syād diśyaṃ tu triṣu digbhave / (88.1) Par.?
avāgbhavam avācīnam udīcīnam udagbhavam // (88.2) Par.?
pratyagbhavaṃ pratīcīnaṃ prācīnaṃ prāgbhavaṃ triṣu / (89.1) Par.?
indro vahniḥ pitṛpatirnairṛto varuṇo marut // (89.2) Par.?
kubera īśaḥ patayaḥ pūrvādīnāṃ diśāṃ kramāt / (90.1) Par.?
raviḥ śukro mahīsānuḥ svarbhānurbhānujo vidhuḥ // (90.2) Par.?
budho bṛhaspatiś ceti diśāṃ caiva tathā grahāḥ / (91.1) Par.?
airāvataḥ puṇḍarīko vāmanaḥ kumudo 'ñjanaḥ // (91.2) Par.?
puṣpadantaḥ sārvabhaumaḥ supratīkaśca diggajāḥ / (92.1) Par.?
kariṇyo 'bhramukapilāpiṅgalānupamāḥ kramāt // (92.2) Par.?
tāmrakarṇī śubhradantī cāṅganā cāñjanāvatī / (93.1) Par.?
klībāvyayaṃ tv apadiśaṃ diśormadhye vidik striyām // (93.2) Par.?
abhyantaraṃ tv antarālaṃ cakravālaṃ tu maṇḍalam / (94.1) Par.?
cloud
abhraṃ megho vārivāhaḥ stanayitnurbalāhakaḥ // (94.2) Par.?
dhārādharo jaladharastaḍitvān vārido 'mbubhṛt / (95.1) Par.?
ghanajīmūtamudirajalamugdhāmayonayaḥ // (95.2) Par.?
kādambinī meghamālā triṣu meghabhave 'bhriyam / (96.1) Par.?
thunder
stanitaṃ garjitam meghanirghoṣe rasitādi ca // (96.2) Par.?
lightning
śampā śatahradāhrādinyairāvatyaḥ kṣaṇaprabhā / (97.1) Par.?
taḍit saudāmanī vidyuc cañcalā capalā api // (97.2) Par.?
thunder (2)
sphūrjathur vajranirghoṣo meghajyotiriraṃmadaḥ / (98.1) Par.?
rainbow
indrāyudhaṃ śakradhanustadeva ṛjurohitam // (98.2) Par.?
vṛṣṭivarṣaṃ tadvighāte 'vagrāhāvagrahau samau / (99.1) Par.?
dhārāsampāta āsāraḥ śīkaro 'mbukaṇāḥ smṛtāḥ // (99.2) Par.?
hail
varṣopalastu karakā meghacchanne 'hni durdinam / (100.1) Par.?
cloudiness
antardhā vyavadhā puṃsi tv antardhir apavāraṇam // (100.2) Par.?
apidhānatirodhānapidhānācchādanāni ca / (101.1) Par.?
moon
himāṃśuścandramāścandra induḥ kumudabāndhavaḥ // (101.2) Par.?
vidhuḥ sudhāṃśuḥ śubhrāṃśuroṣadhīśo niśāpatiḥ / (102.1) Par.?
abjo jaivātṛkaḥ somo glaur mṛgāṅkaḥ kalānidhiḥ // (102.2) Par.?
dvijarājaḥ śaśadharo nakṣatreśaḥ kṣapākaraḥ / (103.1) Par.?
kalā tu ṣoḍaśo bhāgo bimbo 'strī maṇḍalaṃ triṣu // (103.2) Par.?
bhittaṃ śakalakhaṇḍe vā puṃsyardho 'rdhaṃ same 'ṃśake / (104.1) Par.?
moonlight
candrikā kaumudī jyotsnā prasādas tu prasannatā // (104.2) Par.?
mark
kalaṅkāṅkau lāñchanaṃ ca cihnaṃ lakṣma ca lakṣaṇam / (105.1) Par.?
beauty, splendor
suṣamā paramā śobhā śobhā kāntir dyutiś chaviḥ // (105.2) Par.?
snow
avaśyāyastu nīhārastuṣārastuhinaṃ himam / (106.1) Par.?
prāleyaṃ mihikā cātha himānī himasaṃhatiḥ // (106.2) Par.?
śītaṃ guṇe tadvadarthāḥ suṣīmaḥ śiśiro jaḍaḥ / (107.1) Par.?
tuṣāraḥ śītalaḥ śīto himaḥ saptānyaliṅgakāḥ // (107.2) Par.?
Dhruva, polar star
dhruva auttānapādiḥ syāt agastyaḥ kumbhasambhavaḥ / (108.1) Par.?
maitrāvaruṇir asyaiva lopāmudrā sadharmiṇī // (108.2) Par.?
nakṣatra
nakṣatramṛkṣaṃ bhaṃ tārā tārakāpyuḍu vā striyām / (109.1) Par.?
dākṣāyiṇyo 'śvinītyāditārā aśvayug aśvinī // (109.2) Par.?
rādhāviśākhā puṣye tu sidhyatiṣyau śraviṣṭhayā / (110.1) Par.?
samā dhaniṣṭhāḥ syuḥ proṣṭhapadā bhādrapadāḥ striyaḥ // (110.2) Par.?
mṛgaśīrṣaṃ mṛgaśirastasmin evāgrahāyaṇī / (111.1) Par.?
ilvalāstacchirodeśe tārakā nivasanti yāḥ // (111.2) Par.?
Bṛhaspati
bṛhaspatiḥ surācāryo gīṣpatir dhiṣaṇo guruḥ / (112.1) Par.?
jīva āṅgiraso vācaspatiś citraśikhaṇḍijaḥ // (112.2) Par.?
Śukra, Venus
śukro daityaguruḥ kāvya uśanā bhārgavaḥ kaviḥ / (113.1) Par.?
Mars
aṅgārakaḥ kujo bhaumo lohitāṅgo mahīsutaḥ // (113.2) Par.?
Mercury
rauhiṇeyo budhaḥ saumyaḥ samau sauriśanaiścarau / (114.1) Par.?
Rāhu
tamas tu rāhuḥ svarbhānuḥ saiṃhikeyo vidhuṃtudaḥ // (114.2) Par.?
saptarṣayo marīcyatrimukhāś citraśikhaṇḍinaḥ / (115.1) Par.?
rāśīnām udayo lagnaṃ te tu meṣavṛṣādayaḥ // (115.2) Par.?
Sun, sūrya
sūrasūryāryamādityadvādaśātmadivākarāḥ / (116.1) Par.?
bhāskarāhaskarabradhnaprabhākaravibhākarāḥ // (116.2) Par.?
bhāsvadvivasvatsaptāśvaharidaśvoṣṇaraśmayaḥ / (117.1) Par.?
vikartanārkamārtaṇḍamihirāruṇapūṣaṇaḥ // (117.2) Par.?
dyumaṇistaraṇirmitraścitrabhānurvirocanaḥ / (118.1) Par.?
vibhāvasur grahapatis tviṣāṃpatir aharpatiḥ // (118.2) Par.?
bhānurhaṃsaḥ sahasrāṃśustapanaḥ savitā raviḥ / (119.1) Par.?
padmākṣas tejasāṃrāśiś chāyānāthas tamisrahā // (119.2) Par.?
karmasākṣī jagaccakṣurlokabandhustrayītanuḥ / (120.1) Par.?
pradyotano dinamaṇiḥ khadyoto lokabāndhavaḥ // (120.2) Par.?
ino bhago bhāmanidhiś cāṃśumāly añjinīpatiḥ / (121.1) Par.?
māṭharaḥ piṅgalo daṇḍaścaṇḍāṃśoḥ pāripārśvikāḥ // (121.2) Par.?
Aruṇa
sūrasūto 'ruṇo 'nūruḥ kāśyapir garuḍāgrajaḥ / (122.1) Par.?
halo
pariveṣastuparidhirupasūryakamaṇḍale // (122.2) Par.?
ray of light
kiraṇosramayūkhāṃśugabhastighṛṇiraśmayaḥ / (123.1) Par.?
bhānuḥ karo marīciḥ strīpuṃsayordīdhitiḥ striyām // (123.2) Par.?
sunlight
syuḥ prabhā rug rucis tviḍ bhābhāś chavidyutidīptayaḥ / (124.1) Par.?
rociḥ śocir ubhe klībe prakāśo dyota ātapaḥ // (124.2) Par.?
koṣṇaṃ kavoṣṇaṃ mandoṣṇaṃ kaduṣṇaṃ triṣu tadvati / (125.1) Par.?
tigmaṃ tīkṣṇaṃ kharaṃ tadvan mṛgatṛṣṇā marīcikā // (125.2) Par.?
time
kālo diṣṭo 'py anehāpi samayo 'py atha pakṣatiḥ / (126.1) Par.?
pratipad dve ime strītve tadādyāstithayo dvayoḥ // (126.2) Par.?
day
ghasro dināhanī vā tu klībe divasavāsarau / (127.1) Par.?
dawn
pratyūṣo 'harmukhaṃ kalyam uṣaḥpratyuṣasī api // (127.2) Par.?
vyuṣṭaṃ vibhātaṃ dve klībe puṃsi gosarga iṣyate / (128.1) Par.?
prabhātaṃ ca dinānte tu sāyaṃ saṃdhyā pitṛprasūḥ // (128.2) Par.?
prāhṇāparāhṇamadhyāhnas trisaṃdhyam atha śarvarī / (129.1) Par.?
night
niśā niśīthinī rātristriyāmā kṣaṇadā kṣapā // (129.2) Par.?
vibhāvarītamasvinyau rajanī yāminī tamī / (130.1) Par.?
tamisrā tāmasī rātrirjyautsnī candrikayānvitā // (130.2) Par.?
āgāmivartamānāharyuktāyāṃ niśi pakṣiṇī / (131.1) Par.?
gaṇarātraṃ niśā bahvyaḥ pradoṣo rajanīmukham // (131.2) Par.?
ardharātraniśīthau dvau dvau yāmapraharau samau / (132.1) Par.?
sa parvasaṃdhiḥ pratipatpañcadaśyor yad antaram // (132.2) Par.?
pakṣāntau pañcadaśyau dve paurṇamāsī tu paurṇimā / (133.1) Par.?
kalāhīne sānumatiḥ pūrṇe rākā niśākare // (133.2) Par.?
amāvāsyā tv amāvasyā darśaḥ sūryendusaṃgamaḥ / (134.1) Par.?
sā dṛṣṭenduḥ sinīvālī sā naṣṭendukalā kuhūḥ // (134.2) Par.?
eclipse
uparāgo graho rāhugraste tv indau ca pūṣṇi ca / (135.1) Par.?
sopaplavoparaktau dvau agnyutpāta upāhitaḥ // (135.2) Par.?
ekayoktyā puṣpavantau divākaraniśākarau / (136.1) Par.?
time units
aṣṭādaśa nimeṣāstu kāṣṭhā triṃśat tu tāḥ kalā // (136.2) Par.?
tāstu triṃśat kṣaṇaste tu muhūrto dvādaśāstriyām / (137.1) Par.?
te tu triṃśadahorātraḥ pakṣaste daśapañca ca // (137.2) Par.?
pakṣau pūrvāparau śuklakṛṣṇau māsastu tāv ubhau / (138.1) Par.?
dvau dvau mārgādi māsau syādṛtustairayanaṃ tribhiḥ // (138.2) Par.?
ayane dve gatirudagdakṣiṇārkasya vatsaraḥ / (139.1) Par.?
samarātridive kāle viṣuvadviṣuvaṃ ca tat // (139.2) Par.?
puṣpayuktā paurṇamāsī pauṣī māse tu yatra sā / (140.1) Par.?
nāmnā sa pauṣo māghādyāś caivam ekādaśāpare // (140.2) Par.?
mārgaśīrṣe sahā mārga āgrahāyaṇikaśca saḥ / (141.1) Par.?
pauṣe taiṣasahasyau dvau tapā māghe 'tha phālgune // (141.2) Par.?
syāttapasyaḥ phālgunikaḥ syāccaitre caitriko madhuḥ / (142.1) Par.?
vaiśākhe mādhavo rādho jyeṣṭhe śukraḥ śucistvayam // (142.2) Par.?
āṣāḍhe śrāvaṇe tu syānnabhāḥ śrāvaṇikaśca saḥ / (143.1) Par.?
syur nabhasyaprauṣṭhapadabhādrabhādrapadāḥ samāḥ // (143.2) Par.?
syādāśvina iṣo 'pyāśvayujo 'pi syāttukārtike / (144.1) Par.?
seasons
bāhulorjau kārtikiko hemantaḥ śiśiro 'striyām // (144.2) Par.?
vasante puṣpasamayaḥ surabhirgrīṣma ūṣmakaḥ / (145.1) Par.?
nidāgha uṣṇopagama uṣṇa ūṣmāgamas tapaḥ // (145.2) Par.?
monsoon
striyāṃ prāvṛṭ striyāṃ bhūmni varṣā atha śaratstriyām / (146.1) Par.?
ṣaḍamī ṛtavaḥ puṃsi mārgādīnāṃ yugaiḥ kramāt // (146.2) Par.?
year
saṃvatsaro vatsaro 'bdo hāyano 'strī śaratsamāḥ / (147.1) Par.?
māsena syādahorātraḥ paitro varṣeṇa daivataḥ // (147.2) Par.?
daive yugasahasre dve brāhmaḥ kalpau tu tau nṝṇām / (148.1) Par.?
manvantaraṃ tu divyānāṃ yugānāmekasaptatiḥ // (148.2) Par.?
pralaya
saṃvartaḥ pralayaḥ kalpaḥ kṣayaḥ kalpānta ityapi / (149.1) Par.?
sin
astrī paṅkaṃ pumānpāpmā pāpaṃ kilbiṣakalmaṣam // (149.2) Par.?
kaluṣaṃ vṛjinaino 'ghamaṃho duritaduṣkṛtam / (150.1) Par.?
good act
syāddharmamastriyāṃ puṇyaśreyasī sukṛtaṃ vṛṣaḥ // (150.2) Par.?
happiness
mutprītiḥ pramado harṣaḥ pramodāmodasammadāḥ / (151.1) Par.?
syādānandathurānandaḥ śarmaśātasukhāni ca // (151.2) Par.?
śvaḥ śreyasaṃ śivaṃ bhadraṃ kalyāṇaṃ maṅgalaṃ śubham / (152.1) Par.?
bhāvukaṃ bhavikaṃ bhavyaṃ kuśalaṃ kṣemamastriyām // (152.2) Par.?
śastaṃ cātha triṣu dravye pāpaṃ puṇyaṃ sukhādi ca / (153.1) Par.?
matallikā macarcikā prakāṇḍamuddhatallajau // (153.2) Par.?
praśastavācakāny amūny ayaḥ śubhāvaho vidhiḥ / (154.1) Par.?
destiny
daivaṃ diṣṭaṃ bhāgadheyaṃ bhāgyaṃ strī niyatirvidhiḥ // (154.2) Par.?
cause
hetur nā kāraṇaṃ bījaṃ nidānaṃ tv ādikāraṇam / (155.1) Par.?
puruṣa and prakṛti
kṣetrajña ātmā puruṣaḥ pradhānaṃ prakṛtiḥ striyām // (155.2) Par.?
viśeṣaḥ kāliko 'vasthā guṇāḥ sattvaṃ rajastamaḥ / (156.1) Par.?
birth, origin
janurjananajanmāni janirutpattirudbhavaḥ // (156.2) Par.?
human being
prāṇī tu cetano janmī jantujanyuśarīriṇaḥ / (157.1) Par.?
jātirjātaṃ ca sāmānyaṃ vyaktistu pṛthagātmatā // (157.2) Par.?
mind
cittaṃ tu ceto hṛdayaṃ svāntaṃ hṛnmānasaṃ manaḥ / (158.1) Par.?
buddhi
buddhirmanīṣā dhiṣaṇā dhīḥ prajñā śemuṣī matiḥ // (158.2) Par.?
prekṣopalabdhiś cit saṃvit pratipaj jñapticetanāḥ / (159.1) Par.?
dhīr dhāraṇāvatī medhā saṃkalpaḥ karma mānasam // (159.2) Par.?
attention
avadhānaṃ samādhānaṃ praṇidhānam tathaiva ca / (160.1) Par.?
cittābhogo manaskāraścarcā saṃkhyā vicāraṇā // (160.2) Par.?
vimarśo bhāvanā caiva vāsanā ca nigadyate / (161.1) Par.?
adhyāhārastarka ūho vicikitsā tu saṃśayaḥ // (161.2) Par.?
saṃdehadvāparau cātha samau nirṇayaniścayau / (162.1) Par.?
mithyādṛṣṭir nāstikatā vyāpādo drohacintanam // (162.2) Par.?
samau siddhāntarāddhāntau bhrāntir mithyāmatir bhramaḥ / (163.1) Par.?
saṃvid āgūḥ pratijñānaṃ niyamāśravasaṃśravāḥ // (163.2) Par.?
aṅgīkārābhyupagamapratiśravasamādhayaḥ / (164.1) Par.?
mokṣe dhīr jñānam anyatra vijñānaṃ śilpaśāstrayoḥ // (164.2) Par.?
muktiḥ kaivalyanirvāṇaśreyoniḥśreyasāmṛtam / (165.1) Par.?
mokṣo 'pavargo 'thājñānam avidyāhaṃmatiḥ striyām // (165.2) Par.?
viṣayas
rūpaṃ śabdo gandharasasparśāśca viṣayā amī / (166.1) Par.?
gocarā indriyārthāśca hṛṣīkaṃ viṣayīndriyam // (166.2) Par.?
karmendriyaṃ tu pāyvādi manonetrādi dhīndriyam / (167.1) Par.?
tuvaras tu kaṣāyo 'strī madhuro lavaṇaḥ kaṭuḥ // (167.2) Par.?
tikto 'mlaśca rasāḥ puṃsi tadvatsu ṣaḍamī triṣu / (168.1) Par.?
vimardotthe parimalo gandhe janamanohare // (168.2) Par.?
āmodaḥ so 'tinirhārī vācyaliṅgatvam āguṇāt / (169.1) Par.?
samākarṣī tu nirhārī surabhirghrāṇatarpaṇaḥ // (169.2) Par.?
smell adjectives
iṣṭagandhaḥ sugandhiḥ syādāmodī mukhavāsanaḥ / (170.1) Par.?
pūtigandhastu durgandho visraṃ syādāmagandhi yat // (170.2) Par.?
color adjectives
śuklaśubhraśuciśvetaviśadaśyetapāṇḍarāḥ / (171.1) Par.?
avadātaḥ sito gauro 'valakṣo dhavalo 'rjunaḥ // (171.2) Par.?
hariṇaḥ pāṇḍuraḥ pāṇḍurīṣatpāṇḍustu dhūsaraḥ / (172.1) Par.?
kṛṣṇe nīlāsitaśyāmakālaśyāmalamecakāḥ // (172.2) Par.?
pīto gauro haridrābhaḥ palāśo harito harit / (173.1) Par.?
lohito rohito raktaḥ śoṇaḥ kokanadacchaviḥ // (173.2) Par.?
avyaktarāgastvaruṇaḥ śvetaraktastu pāṭalaḥ / (174.1) Par.?
śyāvaḥ syātkapiśo dhūmradhūmalau kṛṣṇalohite // (174.2) Par.?
kaḍāraḥ kapilaḥ piṅgapiśaṅgau kadrupiṅgalau / (175.1) Par.?
citraṃ kirmīrakalmāṣaśabalaitāśca karbure // (175.2) Par.?
guṇe śuklādayaḥ puṃsi guṇiliṅgāstu tadvati / (176.1) Par.?
speech, language
brāhmī tu bhāratī bhāṣā gīr vāg vāṇī sarasvatī // (176.2) Par.?
vyāhāra uktir lapitaṃ bhāṣitaṃ vacanaṃ vacaḥ / (177.1) Par.?
apabhraṃśo 'paśabdaḥ syācchāstre śabdastu vācakaḥ // (177.2) Par.?
tiṅ subantacayo vākyaṃ kriyā vā kārakānvitā / (178.1) Par.?
Veda
śrutiḥ strī veda āmnāyastrayī dharmastu tadvidhiḥ // (178.2) Par.?
striyāmṛk sāmayajuṣī iti vedāstrayastrayī / (179.1) Par.?
śikṣetyādi śruter aṅgam oṃkārapraṇavau samau // (179.2) Par.?
itihāsaḥ purāvṛttam udāttādyās trayaḥ svarāḥ / (180.1) Par.?
purāṇaṃ pañcalakṣaṇam
ānvīkṣikī daṇḍanītistarkavidyārthaśāstrayoḥ // (180.2) Par.?
ākhyāyikopalabdhārthā purāṇaṃ pañcalakṣaṇam / (181.1) Par.?
prabandhakalpanā kathā pravahlikā prahelikā // (181.2) Par.?
smṛtistu dharmasaṃhitā samāhṛtistu saṃgrahaḥ / (182.1) Par.?
samasyā tu samāsārthā kiṃvadantī janaśrutiḥ // (182.2) Par.?
vārttā pravṛttirvṛttānta udantaḥ syādathāhvayaḥ / (183.1) Par.?
ākhyāhve abhidhānaṃ ca nāmadheyaṃ ca nāma ca // (183.2) Par.?
hūtirākāraṇāhvānaṃ saṃhūtirbahubhiḥ kṛtā / (184.1) Par.?
lawsuit
vivādo vyavahāraḥ syādupanyāsastu vāṅmukham // (184.2) Par.?
introduction
upodghāta udāhāraḥ śapanaṃ śapathaḥ pumān / (185.1) Par.?
question, answer
praśno 'nuyogaḥ pṛcchā ca prativākyottare same // (185.2) Par.?
mithyābhiyogo 'bhyākhyānamatha mithyābhiśaṃsanam / (186.1) Par.?
abhiśāpaḥ praṇādastu śabdaḥ syādanurāgajaḥ // (186.2) Par.?
fame
yaśaḥ kīrtiḥ samajñā ca stavaḥ stotraṃ stutirnutiḥ / (187.1) Par.?
āmreḍitaṃ dvistriruktamuccairghuṣṭaṃ tu ghoṣaṇā // (187.2) Par.?
kākuḥ striyāṃ vikāro yaḥ śokabhītyādibhirdhvaneḥ / (188.1) Par.?
avarṇākṣepanirvādaparīvādāpavādavat // (188.2) Par.?
upakrośo jugupsā ca kutsā nindā ca garhaṇe / (189.1) Par.?
abuse
pāruṣyamativādaḥ syād bhartsanaṃ tv apakāragīḥ // (189.2) Par.?
yaḥ saninda upālambhastatra syātparibhāṣaṇam / (190.1) Par.?
tatra tv ākṣāraṇā yaḥ syādākrośo maithunaṃ prati // (190.2) Par.?
nonsense
syād ābhāṣaṇam ālāpaḥ pralāpo 'narthakaṃ vacaḥ / (191.1) Par.?
repetition, lament
anulāpo muhurbhāṣā vilāpaḥ paridevanam // (191.2) Par.?
contradiction
vipralāpo virodhoktiḥ saṃlāpo bhāṣaṇaṃ mithaḥ / (192.1) Par.?
supralāpaḥ suvacanam apalāpas tu nihnavaḥ // (192.2) Par.?
codyam ākṣepābhiyogau śāpākrośau dureṣaṇā / (193.1) Par.?
flattery
astrī cāṭu caṭu ślāghā premṇā mithyāvikatthanam // (193.2) Par.?
saṃdeśavāgvācikaṃ syād vāgbhedāstu triṣūttare / (194.1) Par.?
ruśatī vāg akalyāṇī syātkalyā tu śubhātmikā // (194.2) Par.?
atyarthamadhuraṃ sāntvaṃ saṃgataṃ hṛdayaṃgamam / (195.1) Par.?
niṣṭhuraṃ paruṣaṃ grāmyamaślīlaṃ sūnṛtaṃ priye // (195.2) Par.?
satye 'tha saṃkulakliṣṭe parasparaparāhate / (196.1) Par.?
luptavarṇapadaṃ grastaṃ nirastaṃ tvaritoditam // (196.2) Par.?
jambūkṛtaṃ saniṣṭhīvam abaddhaṃ syādanarthakam / (197.1) Par.?
anakṣaramavācyaṃ syādāhataṃ tu mṛṣārthakam // (197.2) Par.?
solluṭhanaṃ tu sotprāsaṃ maṇitaṃ ratikūjitam / (198.1) Par.?
śrāvyaṃ hṛdyaṃ manohāri vispaṣṭaṃ prakaṭoditam // (198.2) Par.?
atha mliṣṭamavispaṣṭaṃ vitathaṃ tv anṛtaṃ vacaḥ / (199.1) Par.?
satyaṃ tathyamṛtaṃ samyagamūni triṣu tadvati // (199.2) Par.?
sound
śabde ninādaninadadhvanidhvānaravasvanāḥ / (200.1) Par.?
svānanirghoṣanirhrādanādanisvānanisvanāḥ // (200.2) Par.?
āravārāvasaṃrāvavirāvā atha marmaraḥ / (201.1) Par.?
svanite vastraparṇānāṃ bhūṣaṇānāṃ tu śiñjitam // (201.2) Par.?
music
nikvāṇo nikvaṇaḥ kvāṇaḥ kvaṇaḥ kvaṇanamityapi / (202.1) Par.?
vīṇāyāḥ kvaṇite prādeḥ prakvāṇaprakvaṇādayaḥ // (202.2) Par.?
kolāhalaḥ kalakalas tiraścāṃ vāśitaṃ rutam / (203.1) Par.?
echo, singing
strī pratiśrutpratidhvāne gītaṃ gānamime same // (203.2) Par.?
seven svaras
niṣādarṣabhagāndhāraṣaḍjamadhyamadhaivatāḥ / (204.1) Par.?
pañcamaś cety amī sapta tantrīkaṇṭhotthitāḥ svarāḥ // (204.2) Par.?
kākalī tu kale sūkṣme dhvanī tu madhurāsphuṭe / (205.1) Par.?
kalo mandrastu gambhīre tāro 'tyuccaistrayastriṣu // (205.2) Par.?
nṝṇām urasi madhyastho dvāviṃśatividho dhvaniḥ / (206.1) Par.?
sa mandraḥ kaṇṭhamadhyasthastāraḥ śirasi gīyate // (206.2) Par.?
samanvitalayastvekatālo vīṇā tu vallakī / (207.1) Par.?
tripañcī sā tu tantrībhiḥ saptabhiḥ parivādinī // (207.2) Par.?
stringed instrument
tataṃ vīṇādikaṃ vādyamānaddhaṃ murajādikam / (208.1) Par.?
vaṃśādikaṃ tu suṣiraṃ kāṃsyatālādikaṃ ghanam // (208.2) Par.?
caturvidhamidaṃ vādyaṃ vāditrātodyanāmakam / (209.1) Par.?
mṛdaṅgā murajā bhedās tv aṅkyāliṅgyordhvakās trayaḥ // (209.2) Par.?
types of drums
syād yaśaḥpaṭaho ḍhakkā bherī strī dundubhiḥ pumān / (210.1) Par.?
ānakaḥ paṭaho 'strī syāt koṇo vīṇādi vādanam // (210.2) Par.?
vīṇādaṇḍaḥ pravālaḥ syāt kakubhastu prasevakaḥ / (211.1) Par.?
kolambakastu kāyo 'syā upanāho nibandhanam // (211.2) Par.?
vādyaprabhedā ḍamarumaḍḍuḍiṇḍimajharjharāḥ / (212.1) Par.?
mardalaḥ paṇavo 'nye ca nartakīlāsike same // (212.2) Par.?
vilambitaṃ drutaṃ madhyaṃ tattvamogho ghanaṃ kramāt / (213.1) Par.?
tālaḥ kālakriyāmānaṃ layaḥ sāmyam athāstriyām // (213.2) Par.?
dancing
tāṇḍavaṃ naṭanaṃ nāṭyaṃ lāsyaṃ nṛtyaṃ ca nartane / (214.1) Par.?
tauryatrikaṃ nṛtyagītavādyaṃ nāṭyamidaṃ trayam // (214.2) Par.?
bhrakuṃsaś ca bhrukuṃsaś ca bhrūkuṃsaśceti nartakaḥ / (215.1) Par.?
strīveṣadhārī puruṣo nāṭyoktau gaṇikājjukā // (215.2) Par.?
bhaginīpatir ābutto bhāvo vidvānathāvukaḥ / (216.1) Par.?
janako yuvarājastu kumāro bhartṛdārakaḥ // (216.2) Par.?
rājā bhaṭṭārako devastatsutā bhartṛdārikā / (217.1) Par.?
devī kṛtābhiṣekāyāmitarāsu tu bhaṭṭinī // (217.2) Par.?
abrahmaṇyam avadhyoktau rājaśyālas tu rāṣṭriyaḥ / (218.1) Par.?
ambā mātātha bālā syādvāsūrāryastu māriṣaḥ // (218.2) Par.?
attikā bhaginī jyeṣṭhā niṣṭhānirvahaṇe same / (219.1) Par.?
haṇḍe hañje halāhvāne nīcāṃ ceṭīṃ sakhīṃ prati // (219.2) Par.?
gesticulation
aṅgahāro 'ṅgavikṣepo vyañjakābhinayau samau / (220.1) Par.?
nirvṛtte tv aṅgasattvābhyāṃ dve triṣvāṅgikasāttvike // (220.2) Par.?
dramatic rasas
śṛṅgāravīrakaruṇādbhutahāsyabhayānakāḥ / (221.1) Par.?
bībhatsaraudrau ca rasāḥ śṛṅgāraḥ śucirujjvalaḥ // (221.2) Par.?
utsāhavardhano vīraḥ kāruṇyaṃ karuṇā ghṛṇā / (222.1) Par.?
kṛpā dayānukampā syādanukrośo 'pyatho hasaḥ // (222.2) Par.?
hāso hāsyaṃ ca bībhatsaṃ vikṛtaṃ triṣvidaṃ dvayam / (223.1) Par.?
vismayo 'dbhutamāścaryaṃ citramapyatha bhairavam // (223.2) Par.?
dāruṇaṃ bhīṣaṇaṃ bhīṣmaṃ ghoraṃ bhīmaṃ bhayānakam / (224.1) Par.?
bhayaṅkaraṃ pratibhayaṃ raudraṃ tūgramamī triṣu // (224.2) Par.?
caturdaśa daras trāso bhītir bhīḥ sādhvasaṃ bhayam / (225.1) Par.?
vikāro mānaso bhāvo 'nubhāvo bhāvabodhakaḥ // (225.2) Par.?
garvo 'bhimāno 'haṃkāro mānaś cittasamunnatiḥ / (226.1) Par.?
darpo 'valoko 'vaṣṭambhaś cittodrekaḥ smayo madaḥ // (226.2) Par.?
anādaraḥ paribhavaḥ parībhāvas tiraskriyā / (227.1) Par.?
rīḍhāvamānanāvajñāvahelanam asūrkṣaṇam // (227.2) Par.?
mandākṣaṃ hrīstrapā vrīḍā lajjā sāpatrapānyataḥ / (228.1) Par.?
kṣāntistitikṣābhidhyā tu parasya viṣaye spṛhā // (228.2) Par.?
akṣāntirīrṣyāsūyā tu doṣāropo guṇeṣv api / (229.1) Par.?
vairaṃ virodho vidveṣo manyuśokau tu śuk striyām // (229.2) Par.?
paścāttāpo 'nutāpaś ca vipratīsāra ityapi / (230.1) Par.?
kopakrodhāmarṣaroṣapratighā ruṭkrudhau striyau // (230.2) Par.?
śucau tu carite śīlamunmādaścittavibhramaḥ / (231.1) Par.?
premā nā priyatā hārdaṃ premasneho 'tha dohadam // (231.2) Par.?
icchā kāṅkṣā spṛhehā tṛḍ vāñchā lipsā manorathaḥ / (232.1) Par.?
kāmo 'bhilāṣastarṣaśca so 'tyarthaṃ lālasā dvayoḥ // (232.2) Par.?
upādhir nā dharmacintā puṃsyādhirmānasī vyathā / (233.1) Par.?
syāc cintā smṛtirādhyānamutkaṇṭhotkalike same // (233.2) Par.?
utsāho 'dhyavasāyaḥ syāt sa vīryam atiśaktibhāk / (234.1) Par.?
kapaṭo 'strī vyājadambhopadhayaś chadmakaitave // (234.2) Par.?
kusṛtirnikṛtiḥ śāṭhyaṃ pramādo 'navadhānatā / (235.1) Par.?
kautūhalaṃ kautukaṃ ca kutukaṃ ca kutūhalam // (235.2) Par.?
strīṇāṃ vilāsabibbokavibhramā lalitaṃ tathā / (236.1) Par.?
helā līletyamī hāvāḥ kriyāḥ śṛṅgārabhāvajāḥ // (236.2) Par.?
dravakeliparīhāsāḥ krīḍā līlā ca narma ca / (237.1) Par.?
vyājo 'padeśo lakṣyaṃ ca krīḍā khelā ca kūrdanam // (237.2) Par.?
gharmo nidāghaḥ svedaḥ syātpralayo naṣṭaceṣṭatā / (238.1) Par.?
avahitthākāraguptiḥ samau saṃvegasambhramau // (238.2) Par.?
syādācchuritakaṃ hāsaḥ sotprāsaḥ sa manāk smitam / (239.1) Par.?
madhyamaḥ syādvihasitaṃ romāñco romaharṣaṇam // (239.2) Par.?
kranditaṃ ruditam kruṣṭaṃ jṛmbhastu triṣu jṛmbhaṇam / (240.1) Par.?
vipralambho visaṃvādo riṅgaṇaṃ skhalanaṃ same // (240.2) Par.?
syān nidrā śayanaṃ svāpaḥ svapnaḥ saṃveśa ityapi / (241.1) Par.?
tandrī pramīlā bhrakuṭir bhrukuṭir bhrūkuṭiḥ striyām // (241.2) Par.?
adṛṣṭiḥ syādasaumye 'kṣṇi saṃsiddhiprakṛtī tv ime / (242.1) Par.?
svarūpaṃ ca svabhāvaśca nisargaścātha vepathuḥ // (242.2) Par.?
kampo 'tha kṣaṇa uddharṣo maha uddhava utsavaḥ / (243.1) Par.?
adhobhuvanapātālaṃ balisadma rasātalam // (243.2) Par.?
nāgaloko 'tha kuharaṃ suṣiraṃ vivaraṃ bilam / (244.1) Par.?
chidraṃ nirvyathanaṃ rokaṃ randhraṃ śvabhraṃ vapā suṣiḥ // (244.2) Par.?
gartāvaṭau bhuvi śvabhre sarandhre suṣiraṃ triṣu / (245.1) Par.?
andhakāro 'striyāṃ dhvāntaṃ tamisraṃ timiraṃ tamaḥ // (245.2) Par.?
dhvānte gāḍhe 'ndhatamasaṃ kṣīṇe 'vatamasaṃ tamaḥ / (246.1) Par.?
viṣvak saṃtamasaṃ nāgāḥ kādraveyāstadīśvare // (246.2) Par.?
śeṣo 'nanto vāsukistu sarparājo 'tha gonase / (247.1) Par.?
tilitsaḥ syādajagare śayurvāhasa ity ubhau // (247.2) Par.?
alagardo jalavyālaḥ samau rājilaḍuṇḍubhau / (248.1) Par.?
māludhāno mātulāhir nirmukto muktakañcukaḥ // (248.2) Par.?
snake
sarpaḥ pṛdākurbhujago bhujaṃgo 'hir bhujaṃgamaḥ / (249.1) Par.?
āśīviṣo viṣadharaścakrī vyālaḥ sarīsṛpaḥ // (249.2) Par.?
kuṇḍalī gūḍhapāccakṣuḥśravāḥ kākodaraḥ phaṇī / (250.1) Par.?
darvīkaro dīrghapṛṣṭho dandaśūko bileśayaḥ // (250.2) Par.?
uragaḥ pannago bhogī jihmagaḥ pavanāśanaḥ / (251.1) Par.?
lelihāno dvirasano gokarṇaḥ kañcukī tathā // (251.2) Par.?
kumbhīnasaḥ phaṇadharo harir bhogadharas tathā / (252.1) Par.?
aheḥ śarīraṃ bhogaḥ syād āśīr apy ahidaṃṣṭrikā // (252.2) Par.?
triṣvāheyaṃ viṣāsthyādi sphaṭāyāṃ tu phaṇā dvayoḥ / (253.1) Par.?
samau kañcukanirmokau kṣveḍastu garalaṃ viṣam // (253.2) Par.?
puṃsi klībe ca kākolakālakūṭahalāhalāḥ / (254.1) Par.?
saurāṣṭrikaḥ śauklikeyo brahmaputraḥ pradīpanaḥ // (254.2) Par.?
dārado vatsanābhaśca viṣabhedā amī nava / (255.1) Par.?
viṣavaidyo jāṅguliko vyālagrāhy ahituṇḍikaḥ // (255.2) Par.?
syān nārakas tu narako nirayo durgatiḥ striyām / (256.1) Par.?
tadbhedās tapanāvīcimahārauravarauravāḥ // (256.2) Par.?
saṃghātaḥ kālasūtraṃ cetyādyāḥ sattvāstu nārakāḥ / (257.1) Par.?
pretā vaitaraṇī sindhuḥ syādalakṣmīstu nirṛtiḥ // (257.2) Par.?
viṣṭirājūḥ kāraṇā tu yātanā tīvravedanā / (258.1) Par.?
pīḍā bādhā vyathā duḥkhamāmanasyaṃ prasūtijam // (258.2) Par.?
syātkaṣṭaṃ kṛcchramābhīlaṃ triṣveṣāṃ bhedyagāmi yat / (259.1) Par.?
ocean
samudro 'bdhirakūpāraḥ pārāvāraḥ saritpatiḥ // (259.2) Par.?
udanvānudadhiḥ sindhuḥ sarasvānsāgaro 'rṇavaḥ / (260.1) Par.?
ratnākaro jalanidhiryādaḥpatirapāmpatiḥ // (260.2) Par.?
tasya prabhedāḥ kṣīrodo lavaṇodas tathāpare / (261.1) Par.?
water
āpaḥ strī bhūmni vārvāri salilaṃ kamalaṃ jalam // (261.2) Par.?
payaḥ kīlālamamṛtaṃ jīvanaṃ bhuvanaṃ vanam / (262.1) Par.?
kabandhamudakaṃ pāthaḥ puṣkaraṃ sarvatomukham // (262.2) Par.?
ambho'rṇas toyapānīyanīrakṣīro 'mbuśambaram / (263.1) Par.?
meghapuṣpaṃ ghanarasastriṣu dve āpyam ammayam // (263.2) Par.?
bhaṅgas taraṃga ūrmirvā striyāṃ vīcirathormiṣu / (264.1) Par.?
mahatsūllolakallolau syādāvarto 'mbhasāṃ bhramaḥ // (264.2) Par.?
pṛṣanti bindupṛṣatāḥ pumāṃso vipruṣaḥ striyām / (265.1) Par.?
cakrāṇi puṭabhedāḥ syur bhramāś ca jalanirgamāḥ // (265.2) Par.?
kūlaṃ rodhaś ca tīraṃ ca pratīraṃ ca taṭaṃ triṣu / (266.1) Par.?
pārāvāre parārvācī tīre pātraṃ tadantaram // (266.2) Par.?
dvīpo 'striyāmantarīpaṃ yadantarvāriṇastaṭam / (267.1) Par.?
toyotthitaṃ tatpulinaṃ saikataṃ sikatāmayam // (267.2) Par.?
niṣadvarastu jambālaḥ paṅko 'strī śādakardamau / (268.1) Par.?
jalocchvāsāḥ parīvāhāḥ kūpakāstu vidārakāḥ // (268.2) Par.?
nāvyaṃ triliṅgaṃ nautārye striyāṃ naustaraṇistariḥ / (269.1) Par.?
uḍupaṃ tu plavaḥ kolaḥ sroto 'mbusaraṇaṃ svataḥ // (269.2) Par.?
ātarastarapaṇyaṃ syād droṇī kāṣṭhāmbuvāhinī / (270.1) Par.?
sāṃyātrikaḥ potavaṇik karṇadhāras tu nāvikaḥ // (270.2) Par.?
niyāmakāḥ potavāhāḥ kūpako guṇavṛkṣakaḥ / (271.1) Par.?
naukādaṇḍaḥ kṣepaṇī syād aritraṃ kenipātakaḥ // (271.2) Par.?
abhriḥ strī kāṣṭhakuddālaḥ sekapātraṃ tu secanam / (272.1) Par.?
klībe 'rdhanāvaṃ nāvo 'rdhe 'tītanauke 'tinu triṣu // (272.2) Par.?
triṣvāgādhātprasanno 'cchaḥ kaluṣo 'naccha āvilaḥ / (273.1) Par.?
nimnaṃ gabhīraṃ gambhīramuttānaṃ tadviparyaye // (273.2) Par.?
agādhamatalasparśe kaivarte dāśadhīvarau / (274.1) Par.?
ānāyaḥ puṃsi jālaṃ syācchaṇasūtraṃ pavitrakam // (274.2) Par.?
matsyādhānī kuveṇī syād baḍiśaṃ matsyavedhanam / (275.1) Par.?
pṛthuromā jhaṣo matsyo mīno vaisāriṇo 'ṇḍajaḥ // (275.2) Par.?
visāraḥ śakulī cātha gaḍakaḥ śakulārbhakaḥ / (276.1) Par.?
sahasradaṃṣṭraḥ pāṭhīna ulūpī śiśukaḥ samau // (276.2) Par.?
nalamīnaścilicimaḥ proṣṭhī tu śapharī dvayoḥ / (277.1) Par.?
kṣudrāṇḍamatsyasaṃghātaḥ potādhānamatho jhaṣāḥ // (277.2) Par.?
rohito madguraḥ śālo rājīvaḥ śakulastimiḥ / (278.1) Par.?
timiṅgalādayaś cātha yādāṃsi jalajantavaḥ // (278.2) Par.?
tadbhedāḥ śiśumārodraśaṅkavo makarādayaḥ / (279.1) Par.?
syātkulīraḥ karkaṭakaḥ kūrme kamaṭhakacchapau // (279.2) Par.?
grāho 'vahāro nakrastu kumbhīro 'tha mahīlatā / (280.1) Par.?
gaṇḍūpadaḥ kiñculako nihākā godhikā same // (280.2) Par.?
raktapā tu jalaukāyāṃ striyāṃ bhūmni jalaukasaḥ / (281.1) Par.?
muktāsphoṭaḥ striyāṃ śuktiḥ śaṅkhaḥ syātkamburastriyau // (281.2) Par.?
kṣudraśaṅkhāḥ śaṅkhanakhāḥ śambūkā jalaśuktayaḥ / (282.1) Par.?
bheke maṇḍūkavarṣābhūśālūraplavadardurāḥ // (282.2) Par.?
śilī gaṇḍūpadī bhekī varṣābhvī kamaṭhī ḍuliḥ / (283.1) Par.?
madgurasya priyā śṛṅgī durnāmā dīrghakośikā // (283.2) Par.?
jalāśayā jalādhārāstatrāgādhajalo hradaḥ / (284.1) Par.?
āhāvastu nipānaṃ syādupakūpajalāśaye // (284.2) Par.?
puṃsyevāndhuḥ prahiḥ kūpa udapānaṃ tu puṃsi vā / (285.1) Par.?
nemistrikāsya vīnāho mukhabandhanamasya yat // (285.2) Par.?
puṣkariṇyāṃ tu khātaṃ syādakhātaṃ devakhātakam / (286.1) Par.?
padmākaras taḍāgo 'strī kāsāraḥ sarasī saraḥ // (286.2) Par.?
veśantaḥ palvalaṃ cālpasaro vāpī tu dīrghikā / (287.1) Par.?
kheyaṃ tu parikhādhārastvambhasāṃ yatra dhāraṇam // (287.2) Par.?
River
syād ālavālamāvālam āvāpo 'tha nadī sarit / (288.1) Par.?
taraṃgiṇī śaivalinī taṭinī hrādinī dhunī // (288.2) Par.?
srotasvinī dvīpavatī sravantī nimnagāpagā / (289.1) Par.?
kūlaṃkaṣā nirjhariṇī rodhovakrā sarasvatī // (289.2) Par.?
Gaṅgā
gaṅgā viṣṇupadī jahnutanayā suranimnagā / (290.1) Par.?
bhāgīrathī tripathagā trisrotā bhīṣmasūrapi // (290.2) Par.?
Yamunā
kālindī sūryatanayā yamunā śamanasvasā / (291.1) Par.?
revā tu narmadā somodbhavā mekalakanyakā // (291.2) Par.?
karatoyā sadānīrā bāhudā saitavāhinī / (292.1) Par.?
śatadrustu śutudriḥ syādvipāśā tu vipāṭ striyām // (292.2) Par.?
śoṇo hiraṇyavāhaḥ syātkulyālpā kṛtrimā sarit / (293.1) Par.?
śarāvatī vetravatī candrabhāgā sarasvatī // (293.2) Par.?
kāverī sarito 'nyāśca sambhedaḥ sindhusaṃgamaḥ / (294.1) Par.?
dvayoḥ praṇālī payasaḥ padavyāṃ triṣu tūttarau // (294.2) Par.?
devikāyāṃ sarayvāṃ ca bhave dāvikasāravau / (295.1) Par.?
lotus, water lily
saugandhikaṃ tu kalhāraṃ hallakaṃ raktasaṃdhyakam // (295.2) Par.?
syādutpalaṃ kuvalayamatha nīlāmbujanma ca / (296.1) Par.?
indīvaraṃ ca nīle 'sminsite kumudakairave // (296.2) Par.?
śālūkameṣāṃ kandaḥ syādvāriparṇī tu kumbhikā / (297.1) Par.?
jalanīlī tu śaivālaṃ śaivalo 'tha kumudvatī // (297.2) Par.?
kumudinyāṃ nalinyāṃ tu bisinīpadminīmukhāḥ / (298.1) Par.?
vā puṃsi padmaṃ nalinamaravindaṃ mahotpalam // (298.2) Par.?
sahasrapattraṃ kamalaṃ śatapattraṃ kuśeśayam / (299.1) Par.?
paṅkeruhaṃ tāmarasaṃ sārasaṃ sarasīruham // (299.2) Par.?
bisaprasūnarājīvapuṣkarāmbhoruhāṇi ca / (300.1) Par.?
puṇḍarīkaṃ sitāmbhojamatha raktasaroruhe // (300.2) Par.?
raktotpalaṃ kokanadaṃ nālo nālamathāstriyām / (301.1) Par.?
mṛṇālaṃ bisamabjādikadambe khaṇḍamastriyām // (301.2) Par.?
karahāṭaḥ śiphākandaḥ kiñjalkaḥ kesaro 'striyām / (302.1) Par.?
saṃvartikā navadalaṃ bījakośo varāṭakaḥ // (302.2) Par.?
uktaṃ svarvyomadikkāladhīśabdādi sanāṭyakam / (303.1) Par.?
pātālabhoginarakaṃ vāri caiṣāṃ ca saṃgatam // (303.2) Par.?
ityamarasiṃhakṛtau nāmaliṅgānuśāsane / (304.1) Par.?
svarādikāṇḍaḥ prathamaḥ sāṅga eva samarthitaḥ // (304.2) Par.?
Duration=0.98365688323975 secs.