Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3589
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ kuṣṭhacikitsitaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
Enstehung von Lepra
viruddhādhyaśanāsātmyavegavighātaiḥ snehādīnāṃ cāyathārambhaiḥ pāpakriyayā purākṛtakarmayogāc ca tvagdoṣā bhavanti // (3.1) Par.?
allgem. verhaltensregeln
tatra tvagdoṣī māṃsavasādugdhadadhitailakulatthamāṣaniṣpāvekṣupiṣṭavikārāmlaviruddhādhyaśanājīrṇavidāhyabhiṣyandīni divāsvapnaṃ vyavāyaṃ ca pariharet // (4.1) Par.?
tataḥ śāliṣaṣṭikayavagodhūmakoradūṣaśyāmākoddālakādīnanavān bhuñjīta mudgāḍhakyor anyatarasya yūṣeṇa sūpena vā nimbapatrāruṣkaravyāmiśreṇa maṇḍūkaparṇyavalgujāṭarūṣakarūpikāpuṣpaiḥ sarpiḥ siddhaiḥ sarṣapatailasiddhair vā tiktavargeṇa vābhihitena māṃsasātmyāya vā jāṅgalamāṃsam amedaskaṃ vitaret tailaṃ vajrakamabhyaṅgārthe āragvadhādikaṣāyamutsādanārthe pānapariṣekāvagāhādiṣu ca khadirakaṣāyam ityeṣa āhārācāravibhāgaḥ // (5.1) Par.?
tatra pūrvarūpeṣūbhayataḥ saṃśodhanam āseveta / (6.1) Par.?
tatra tvaksamprāpte śodhanālepanāni śoṇitaprāpte saṃśodhanālepanakaṣāyapānaśoṇitāvasecanāni māṃsaprāpte śodhanālepanakaṣāyapānaśoṇitāvasecanāriṣṭamanthaprāśāḥ caturthakarmaguṇaprāptaṃ yāpyamātmavataḥ saṃvidhānavataśca tatra saṃśodhanācchoṇitāvasecanāccordhvaṃ bhallātaśilājatudhātumākṣīkaguggulvagurutuvarakakhadirāsanāyaskṛtividhānam āseveta pañcamaṃ naivopakramet // (6.2) Par.?
taila bei versch. doṣas
tatra prathamam eva kuṣṭhinaṃ snehapānavidhānenopapādayet / (7.1) Par.?
meṣaśṛṅgīśvadaṃṣṭrāśārṅgeṣṭāguḍūcīdvipañcamūlīsiddhaṃ tailaṃ ghṛtaṃ vā vātakuṣṭhināṃ pānābhyaṅgayor vidadhyād dhavāśvakarṇakakubhapalāśapicumardaparpaṭakamadhukarodhrasamaṅgāsiddhaṃ sarpiḥ pittakuṣṭhināṃ priyālaśālāragvadhanimbasaptaparṇacitrakamaricavacākuṣṭhasiddhaṃ śleṣmakuṣṭhināṃ bhallātakābhayāviḍaṅgasiddhaṃ vā sarveṣāṃ tuvarakatailaṃ bhallātakatailaṃ veti // (7.2) Par.?
mahātiktakataila
saptaparṇāragvadhātiviṣekṣurapāṭhākaṭurohiṇyamṛtātriphalāpaṭolapicumardaparpaṭakadurālabhātrāyamāṇāmustācandanapadmakaharidropakulyāviśālāmūrvāśatāvarīsārivendrayavāṭarūṣakaṣaḍgranthāmadhukabhūnimbagṛṣṭikā iti samabhāgāḥ kalkaḥ syāt kalkāccaturguṇaṃ sarpiḥ prakṣipya taddviguṇo dhātrīphalarasastaccaturguṇā āpastadaikadhyaṃ samāloḍya vipacet etanmahātiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvararaktapittahṛdrogonmādāpasmāragulmapiḍakāsṛgdaragalagaṇḍagaṇḍamālāślīpadapāṇḍurogavisarpārśaḥṣāṇḍhyakaṇḍūpāmādīñchamayediti // (8.1) Par.?
tiktakasarpis
triphalāpaṭolapicumandāṭarūṣakakaṭurohiṇīdurālabhātrāyamāṇāḥ parpaṭakaścaiteṣāṃ dvipalikān bhāgāñjaladroṇe prakṣipya pādāvaśeṣaṃ kaṣāyamādāya kalkapeṣyāṇīmāni bheṣajānyardhapalikāni trāyamāṇāmustendrayavacandanakirātatiktāni pippalyaścaitāni ghṛtaprasthe samāvāpya vipacet etattiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvaragulmārśograhaṇīdoṣaśophapāṇḍurogavisarpaṣāṇḍhyaśamanam ūrdhvajatrugatarogaghnaṃ ceti // (9.1) Par.?
ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā // (10.1) Par.?
sarve kuṣṭhāpahāḥ siddhā lepāḥ sapta prakīrtitāḥ / (11.1) Par.?
vaiśeṣikānatastūrdhvaṃ dadrūśvitreṣu me śṛṇu // (11.2) Par.?
lākṣā kuṣṭhaṃ sarṣapāḥ śrīniketaṃ rātrir vyoṣaṃ cakramardasya bījam / (12.1) Par.?
kṛtvaikasthaṃ takrapiṣṭaḥ pralepo dadrūṣūkto mūlakādbījayuktaḥ // (12.2) Par.?
sindhūdbhūtaṃ cakramardasya bījamikṣūdbhūtaṃ keśaraṃ tārkṣyaśailam / (13.1) Par.?
piṣṭo lepo 'yaṃ kapitthādrasena dadrūstūrṇaṃ nāśayatyeṣa yogaḥ // (13.2) Par.?
hemakṣīrī vyādhighātaḥ śirīṣo nimbaḥ sarjo vatsakaḥ sājakarṇaḥ / (14.1) Par.?
śīghraṃ tīvrā nāśayantīha dadrūḥ snānālepodgharṣaṇeṣūpayuktāḥ // (14.2) Par.?
bhadrāsaṃjñodumbarīmūlatulyaṃ dattvā mūlaṃ kṣodayitvā malapvāḥ / (15.1) Par.?
siddhaṃ toyaṃ pītamuṣṇe sukhoṣṇaṃ sphoṭāñchvitre puṇḍarīke ca kuryāt // (15.2) Par.?
dvaipaṃ dagdhaṃ carma mātaṅgajaṃ vā bhinne sphoṭe tailayuktaṃ pralepaḥ / (16.1) Par.?
pūtiḥ kīṭo rājavṛkṣodbhavena kṣāreṇāktaḥ śvitrameko nihanti // (16.2) Par.?
kṛṣṇasya sarpasya masī sudagdhā vaibhītakaṃ tailamatha dvitīyam / (17.1) Par.?
etat samastaṃ mṛditaṃ pralepācchvitrāṇi sarvāṇyapahanti śīghram // (17.2) Par.?
adhyardhatoye sumatisrutasya kṣārasya kalpena tu saptakṛtvaḥ / (18.1) Par.?
tailaṃ śṛtaṃ tena caturguṇena śvitrāpahaṃ mrakṣaṇametadagryam // (18.2) Par.?
ghṛtena yuktaṃ prapunāḍabījaṃ kuṣṭhaṃ ca yaṣṭīmadhukaṃ ca piṣṭvā / (19.1) Par.?
śvetāya dadyādgṛhakukkuṭāya caturthabhaktāya bubhukṣitāya // (19.2) Par.?
tasyopasaṃgṛhya ca tat purīṣamutpācitaṃ sarvata eva limpet / (20.1) Par.?
abhyantaraṃ māsamimaṃ prayogaṃ prayojayecchvitramatho nihanti // (20.2) Par.?
kṣāre sudagdhe jalagaṇḍaje tu gajasya mūtreṇa bahusrute ca / (21.1) Par.?
droṇapramāṇe daśabhāgayuktaṃ dattvā pacedbījamavalgujasya // (21.2) Par.?
etadyadā cikkaṇatām upaiti tadā samastaṃ guṭikā vidadhyāt / (22.1) Par.?
śvitraṃ pralimpedatha sampraghṛṣya tayā vrajedāśu savarṇabhāvam // (22.2) Par.?
kaṣāyakalpena subhāvitāṃ tu jalaṃ tvacā cūtaharītakīnām / (23.1) Par.?
tāṃ tāmradīpe praṇidhāya dhīmān vartiṃ vaṭakṣīrasubhāvitāṃ tu // (23.2) Par.?
ādīpya tajjātamasīṃ gṛhītvā tāṃ cāpi pathyāmbhasi bhāvayitvā / (24.1) Par.?
saṃpracchitaṃ tadbahuśaḥ kilāsaṃ tailena siktaṃ kaṭunā prayāti // (24.2) Par.?
āvalgujaṃ bījamagryaṃ nadījaṃ kākāhvānodumbarī yā ca lākṣā / (25.1) Par.?
lauhaṃ cūrṇaṃ māgadhī tārkṣyaśailaṃ tulyāḥ kāryāḥ kṛṣṇavarṇāstilāśca // (25.2) Par.?
vartiṃ kṛtvā tāṃ gavāṃ pittapiṣṭāṃ lepaḥ kāryaḥ śvitriṇāṃ śvitrahārī / (26.1) Par.?
lepāt pittaṃ śaikhinaṃ śvitrahāri hrīveraṃ vā dagdhametena yuktam // (26.2) Par.?
tutthālakaṭukāvyoṣasiṃhārkahayamārakāḥ / (27.1) Par.?
kuṣṭhāvalgujabhallātakṣīriṇīsarṣapāḥ snuhī // (27.2) Par.?
tilvakāriṣṭapīlūnāṃ patrāṇyāragvadhasya ca / (28.1) Par.?
bījaṃ viḍaṅgāśvahantror haridre bṛhatīdvayam // (28.2) Par.?
ābhyāṃ śvitrāṇi yogābhyāṃ lepānnaśyantyaśeṣataḥ / (29.1) Par.?
vāyasīphalgutiktānāṃ śataṃ dattvā pṛthak pṛthak // (29.2) Par.?
dve loharajasaḥ prasthe triphalātryāḍhakaṃ tathā / (30.1) Par.?
tridroṇe 'pāṃ pacedyāvadbhāgau dvāvasanād api // (30.2) Par.?
śiṣṭau ca vipacedbhūya etaiḥ ślakṣṇaprapeṣitaiḥ / (31.1) Par.?
kalkair indrayavavyoṣatvagdārucaturaṅgulaiḥ // (31.2) Par.?
pārāvatapadīdantīvākucīkeśarāhvayaiḥ / (32.1) Par.?
kaṇṭakāryā ca tatpakvaṃ ghṛtaṃ kuṣṭhiṣu yojayet // (32.2) Par.?
doṣadhātvāśritaṃ pānādabhyaṅgāttvaggataṃ tathā / (33.1) Par.?
apyasādhyaṃ nṛṇāṃ kuṣṭhaṃ nāmnā nīlaṃ niyacchati // (33.2) Par.?
mahānīla
triphalātvak trikaṭukaṃ surasā madayantikā / (34.1) Par.?
vāyasyāragvadhaścaiṣāṃ tulāṃ kuryāt pṛthak pṛthak // (34.2) Par.?
kākamācyarkavaruṇadantīkuṭajacitrakāt / (35.1) Par.?
dārvīnidigdhikābhyāṃ tu pṛthagdaśapalaṃ tathā // (35.2) Par.?
tridroṇe 'pāṃ pacedyāvat ṣaṭprasthaṃ pariśeṣitam / (36.1) Par.?
śakṛdrasadadhikṣīramūtrāṇāṃ pṛthagāḍhakam // (36.2) Par.?
tadvadghṛtasya tatsādhyaṃ bhūnimbavyoṣacitrakaiḥ / (37.1) Par.?
karañjaphalanīlikāśyāmāvalgujapīlubhiḥ // (37.2) Par.?
nīlinīnimbakusumaiḥ siddhaṃ kuṣṭhāpahaṃ ghṛtam / (38.1) Par.?
mrakṣaṇādaṅgasāvarṇyaṃ śvitriṇāṃ janayennṝṇām / (38.2) Par.?
bhagandaraṃ kṛmīnarśo mahānīlaṃ niyacchati // (38.3) Par.?
Rezept
mūtraṃ gavyaṃ citrakavyoṣayuktaṃ sarpiḥkumbhe kṣaudrayuktaṃ sthitaṃ hi / (39.1) Par.?
pakṣādūrdhvaṃ śvitribhiḥ peyametat kuryāccāsmin kuṣṭhadiṣṭaṃ vidhānam // (39.2) Par.?
pūtīkārkasnuṅnarendradrumāṇāṃ mūtraiḥ piṣṭāḥ pallavāḥ saumanāś ca / (40.1) Par.?
lepaḥ śvitraṃ hanti dadrūrvraṇāṃś ca duṣṭānyarśāṃsyeṣa nāḍīvraṇāṃś ca // (40.2) Par.?
asmādūrdhvaṃ niḥsrute duṣṭarakte jātaprāṇaṃ sarpiṣā snehayitvā / (41.1) Par.?
tīkṣṇair yogaiśchardayitvā pragāḍhaṃ paścāddoṣaṃ nirhareccāpramattaḥ // (41.2) Par.?
durvānto vā durvirikto 'pi vā syāt kuṣṭhī doṣair uddhatair vyāptadehaḥ / (42.1) Par.?
niḥsaṃdigdhaṃ yātyasādhyatvamāśu tasmāt kṛtsnānnirharettasya doṣān // (42.2) Par.?
pakṣāt pakṣācchardanānyabhyupeyānmāsānmāsāt sraṃsanaṃ cāpi deyam / (43.1) Par.?
srāvyaṃ raktaṃ vatsare hi dviralpaṃ nasyaṃ dadyācca trirātrāt trirātrāt // (43.2) Par.?
pathyā vyoṣaṃ sekṣujātaṃ satailaṃ līḍhvā śīghraṃ mucyate kuṣṭharogāt / (44.1) Par.?
dhātrīpathyākṣopakulyāviḍaṅgān kṣaudrājyābhyāmekato vāvalihyāt // (44.2) Par.?
pītvā māsaṃ vā palāṃśāṃ haridrāṃ mūtreṇāntaṃ pāparogasya gacchet / (45.1) Par.?
evaṃ peyaścitrakaḥ ślakṣṇapiṣṭaḥ pippalyo vā pūrvavanmūtrayuktāḥ // (45.2) Par.?
tadvattārkṣyaṃ māsamātraṃ ca peyaṃ tenājasraṃ dehamālepayecca / (46.1) Par.?
āriṣṭī tvak sāptaparṇī ca tulyā lākṣā mustaṃ pañcamūlyau haridre // (46.2) Par.?
mañjiṣṭhākṣau vāsako devadāru pathyāvahnī vyoṣadhātrīviḍaṅgāḥ / (47.1) Par.?
sāmānyāṃśaṃ yojayitvā viḍaṅgaiścūrṇaṃ kṛtvā tatpalonmānamaśnan // (47.2) Par.?
kuṣṭhājjantur mucyate traiphalaṃ vā sarpirdroṇaṃ vyoṣayuktaṃ ca yuñjan / (48.1) Par.?
gomūtrāmbudroṇasiddhe 'kṣapīḍe siddhaṃ sarpirnāśayeccāpi kuṣṭham // (48.2) Par.?
āragvadhe saptaparṇe paṭole savṛkṣake naktamāle sanimbe / (49.1) Par.?
jīrṇaṃ pakvaṃ taddharidrādvayena hanyāt kuṣṭhaṃ muṣkake cāpi sarpiḥ // (49.2) Par.?
rodhrāriṣṭaṃ padmakaṃ raktasāraḥ saptāhvākṣau vṛkṣako bījakaś ca / (50.1) Par.?
yojyāḥ snāne dahyamānasya jantoḥ peyā vā syāt kṣaudrayuktā tribhaṇḍī // (50.2) Par.?
khādet kuṣṭhī māṃsaśāte purāṇān mudgān siddhānnimbatoye satailān / (51.1) Par.?
nimbakvāthaṃ jātasattvaḥ pibedvā kvāthaṃ vārkālarkasaptacchadānām // (51.2) Par.?
jagdheṣvaṅgeṣvaśvamārasya mūlaṃ lepo yuktaḥ syādviḍaṅgaiḥ samūtraiḥ / (52.1) Par.?
mūtraiścainaṃ secayedbhojayecca sarvāhārān samprayuktān viḍaṅgaiḥ // (52.2) Par.?
kārañjaṃ vā sārṣapaṃ vā kṣateṣu kṣepyaṃ tailaṃ śigrukośāmrayor vā / (53.1) Par.?
pakvaṃ sarvair vā kaṭūṣṇaiḥ satiktaiḥ śeṣaṃ ca syādduṣṭavat saṃvidhānam // (53.2) Par.?
Rezept: vajraka
saptaparṇakarañjārkamālatīkaravīrajam / (54.1) Par.?
snuhīśirīṣayor mūlaṃ citrakāsphotayor api // (54.2) Par.?
viṣalāṅgalavajrākhyakāsīsālamanaḥśilāḥ / (55.1) Par.?
karañjabījaṃ trikaṭu triphalāṃ rajanīdvayam // (55.2) Par.?
siddhārthakān viḍaṅgāni prapunnāḍaṃ ca saṃharet / (56.1) Par.?
mūtrapiṣṭaiḥ pacedetaistailaṃ kuṣṭhavināśanam // (56.2) Par.?
etadvajrakam abhyaṅgānnāḍīduṣṭavraṇāpaham / (57.1) Par.?
mahāvajraka
siddhārthakaḥ karañjau dvau dve haridre rasāñjanam // (57.2) Par.?
kuṭajaś ca prapunnāḍasaptaparṇau mṛgādanī / (58.1) Par.?
lākṣā sarjaraso 'rkaśca sāsphotāragvadhau snuhī // (58.2) Par.?
śirīṣastuvarākhyastu kuṭajāruṣkarau vacā / (59.1) Par.?
kuṣṭhaṃ kṛmighnaṃ mañjiṣṭhā lāṅgalī citrakaṃ tathā // (59.2) Par.?
mālatī kaṭutumbī ca gandhāhvā mūlakaṃ tathā / (60.1) Par.?
saindhavaṃ karavīraśca gṛhadhūmaṃ viṣaṃ tathā // (60.2) Par.?
kampillakaṃ sasindūraṃ tejohvātutthakāhvaye / (61.1) Par.?
samabhāgāni sarvāṇi kalkapeṣyāṇi kārayet // (61.2) Par.?
gomūtraṃ dviguṇaṃ dadyāttilatailāccaturguṇam / (62.1) Par.?
kārañjaṃ yā mahāvīryaṃ sārṣapaṃ vā mahāguṇam // (62.2) Par.?
abhyaṅgāt sarvakuṣṭhāni gaṇḍamālābhagandarān / (63.1) Par.?
nāḍīduṣṭavraṇān ghorān nāśayennātra saṃśayaḥ // (63.2) Par.?
mahāvajrakamityetannāmnā tailaṃ mahāguṇam / (64.1) Par.?
pittāvāpair mūtrapiṣṭaistailaṃ lākṣādikaiḥ kṛtam // (64.2) Par.?
saptāhaṃ kaṭukālābvāṃ nidadhīta cikitsakaḥ / (65.1) Par.?
pītavantaṃ tato mātrāṃ tenābhyaktaṃ ca mānavam // (65.2) Par.?
śāyayedātape tasya doṣā gacchanti sarvaśaḥ / (66.1) Par.?
srutadoṣaṃ samutthāpya snātaṃ khadiravāriṇā // (66.2) Par.?
yavāgūṃ pāyayedenaṃ sādhitāṃ khadirāmbunā / (67.1) Par.?
evaṃ saṃśodhane varge kuṣṭhaghneṣvauṣadheṣu ca // (67.2) Par.?
kuryāttailāni sarpīṃṣi pradehodgharṣaṇāni ca / (68.1) Par.?
prātaḥ prātaś ca seveta yogān vairecanāñśubhān / (68.2) Par.?
pañca ṣaṭ sapta cāṣṭau vā yair utthānaṃ na gacchati // (68.3) Par.?
kārabhaṃ vā pibenmūtraṃ jīrṇe tatkṣīrabhojanam / (69.1) Par.?
jātasattvāni kuṣṭhāni māsaiḥ ṣaḍbhir apohati // (69.2) Par.?
didṛkṣurantaṃ kuṣṭhasya khadiraṃ kuṣṭhapīḍitaḥ / (70.1) Par.?
sarvathaiva prayuñjīta snānapānāśanādiṣu // (70.2) Par.?
yathā hanti pravṛddhatvāt kuṣṭhamāturamojasā / (71.1) Par.?
tathā hantyupayuktastu khadiraḥ kuṣṭhamojasā // (71.2) Par.?
nīcaromanakhaḥ śrānto hitāśyauṣadhatatparaḥ / (72.1) Par.?
yoṣinmāṃsasurāvarjī kuṣṭhī kuṣṭhamapohati // (72.2) Par.?
Duration=0.25545883178711 secs.