Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Lexicography, Zoology, botany, plants

Show parallels  Show headlines
Use dependency labeler
Chapter id: 491
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vargāḥ pṛthvīpurakṣmābhṛdvanauṣadhimṛgādibhiḥ / (1.1) Par.?
nṛbrahmakṣatraviṭśūdraiḥ sāṅgopāṅgairihoditāḥ // (1.2) Par.?
earth
bhūr bhūmir acalānantā rasā viśvambharā sthitā / (2.1) Par.?
dharā dharitrī dharaṇiḥ kṣoṇirjyā kāśyapī kṣitiḥ // (2.2) Par.?
sarvaṃsahā vasumatī vasudhorvī vasuṃdharā / (3.1) Par.?
gotrā kuḥ pṛthivī pṛthvī kṣmāvanirmedinī mahī // (3.2) Par.?
vipulā gahvarī dhātrī gaurilā kumbhinī kṣamā / (4.1) Par.?
bhūtadhātrī ratnagarbhā jagatī sāgarāmbarā // (4.2) Par.?
mṛnmṛttikā praśastā tu mṛtsā mṛtsnā ca mṛttikā / (5.1) Par.?
urvarā sarvasasyāḍhyā syādūṣaḥ kṣāramṛttikā // (5.2) Par.?
ūṣavān ūṣaro dvāv apy anyaliṅgau sthalaṃ sthalī / (6.1) Par.?
samānau marudhanvānau dve khilāprahate same // (6.2) Par.?
triṣvatho jagatī loko viṣṭapaṃ bhuvanaṃ jagat / (7.1) Par.?
loko 'yaṃ bhārataṃ varṣam śarāvatyāstu yo 'vadheḥ // (7.2) Par.?
deśaḥ prāgdakṣiṇaḥ prācya udīcyaḥ paścimottaraḥ / (8.1) Par.?
pratyanto mlecchadeśaḥ syān madhyadeśas tu madhyamaḥ // (8.2) Par.?
āryāvartaḥ puṇyabhūmir madhyaṃ vindhyahimālayoḥ / (9.1) Par.?
nīvṛj janapado deśaviṣayau tūpavartanam // (9.2) Par.?
triṣv āgoṣṭhān naḍaprāye naḍvān naḍvala ityapi / (10.1) Par.?
kumudvānkumudaprāye vetasvān bahuvetase // (10.2) Par.?
śādvalaḥ śādaharite sajambāle tu paṅkilaḥ / (11.1) Par.?
jalaprāyamanūpaṃ syātpuṃsi kacchastathāvidhaḥ // (11.2) Par.?
strī śarkarā śarkarilaḥ śārkaraḥ śarkarāvati / (12.1) Par.?
deśa evādimāvevam unneyāḥ sikatāvati // (12.2) Par.?
deśo nadyambuvṛṣṭyambusampannavrīhipālitaḥ / (13.1) Par.?
syān nadīmātṛko devamātṛkaśca yathākramam // (13.2) Par.?
surājñi deśe rājanvānsyāttato 'nyatra rājavān / (14.1) Par.?
goṣṭhaṃ gosthānakaṃ tattu gauṣṭhīnaṃ bhūtapūrvakam // (14.2) Par.?
paryantabhūḥ parisaraḥ seturālau striyāṃ pumān / (15.1) Par.?
vāmalūraśca nākuśca valmīkaṃ puṃnapuṃsakam // (15.2) Par.?
path
ayanam vartma mārgādhvapanthānaḥ padavī sṛtiḥ / (16.1) Par.?
saraṇiḥ paddhatiḥ padyā vartany ekapadīti ca // (16.2) Par.?
atipanthāḥ supanthāś ca satpathaścārcite 'dhvani / (17.1) Par.?
vyadhvo duradhvo vipathaḥ kadadhvā kāpathaḥ samāḥ // (17.2) Par.?
apanthās tv apathaṃ tulye śṛṅgāṭakacatuṣpathe / (18.1) Par.?
prāntaraṃ dūraśūnyo 'dhvā kāntāraṃ vartma durgamam // (18.2) Par.?
gavyūtiḥ strī krośayugaṃ nalvaḥ kiṣkucatuḥśatam / (19.1) Par.?
ghaṇṭāpathaḥ saṃsaraṇaṃ tatpurasyopaniṣkaram // (19.2) Par.?
dyāvāpṛthivyau rodasyau dyāvābhūmī ca rodasī / (20.1) Par.?
divaspṛthivyau gañjā tu rumā syāl lavaṇākaraḥ // (20.2) Par.?
pūḥ strī purīnagaryau vā pattanaṃ puṭabhedanam / (21.1) Par.?
sthānīyaṃ nigamo 'nyattu yanmūlanagarātpuram // (21.2) Par.?
tacchākhānagaraṃ veśo veśyājanasamāśrayaḥ / (22.1) Par.?
āpaṇastu niṣadyāyāṃ vipaṇiḥ paṇyavīthikā // (22.2) Par.?
rathyā pratolī viśikhā syāc cayo vapramastriyām / (23.1) Par.?
prākāro varaṇaḥ sālaḥ prācīnaṃ prātanto vṛtiḥ // (23.2) Par.?
bhittiḥ strī kuḍyameḍūkaṃ yadantarnyastakīkasam / (24.1) Par.?
gṛhaṃ gehodavasitaṃ veśma sadma niketanam // (24.2) Par.?
niśāntaṃ pastyasadanaṃ bhavanāgāramandiram / (25.1) Par.?
gṛhāḥ puṃsi ca bhūmnyeva nikāyyanilayālayāḥ // (25.2) Par.?
vāsaḥ kuṭī dvayoḥ śālā sabhā saṃjavanaṃ tv idam / (26.1) Par.?
catuḥśālaṃ munīnāṃ tu parṇaśāloṭajo 'striyām // (26.2) Par.?
caityamāyatanaṃ tulye vājiśālā tu mandurā / (27.1) Par.?
āveśanaṃ śilpiśālā prapā pānīyaśālikā // (27.2) Par.?
maṭhaś chāttrādinilayo gañjā tu madirāgṛham / (28.1) Par.?
garbhāgāraṃ vāsagṛhamariṣṭaṃ sūtikāgṛham // (28.2) Par.?
kuṭṭimo 'strī nibaddhā bhūścandraśālā śirogṛham / (29.1) Par.?
vātāyanaṃ gavākṣo 'tha maṇḍapo 'strī janāśrayaḥ // (29.2) Par.?
harmyādi dhanināṃ vāsaḥ prāsādo devabhūbhujām / (30.1) Par.?
saudho 'strī rājasadanamupakāryopakārikā // (30.2) Par.?
svastikaḥ sarvatobhadro nandyāvartādayo 'pi ca / (31.1) Par.?
vicchandakaḥ prabhedā hi bhavantīśvarasadmanām // (31.2) Par.?
stryagāraṃ bhūbhujāmantaḥpuraṃ syādavarodhanam / (32.1) Par.?
śuddhāntaścāvarodhaśca syādaṭṭaḥ kṣaumamastriyām // (32.2) Par.?
praghāṇapraghaṇālindā bahirdvāraprakoṣṭhake / (33.1) Par.?
gṛhāvagrahaṇī dehalyaṅgaṇaṃ catvarājire // (33.2) Par.?
adhastād dāruṇi śilā nāsā dārūpari sthitam / (34.1) Par.?
pracchannamantardvāraṃ syāt pakṣadvāraṃ tu pakṣakam // (34.2) Par.?
valīkanīdhre paṭalaprānte 'tha paṭalaṃ chadiḥ / (35.1) Par.?
gopānasī tu valabhī chādane vakradāruṇi // (35.2) Par.?
kapotapālikāyāṃ tu viṭaṅkaṃ puṃnapuṃsakam / (36.1) Par.?
strī dvār dvāraṃ pratīhāraḥ syādvitardis tu vedikā // (36.2) Par.?
toraṇo 'strī bahirdvāram puradvāraṃ tu gopuram / (37.1) Par.?
kūṭaṃ pūrdvāri yaddhastinakhas tasmin atha triṣu // (37.2) Par.?
kapāṭamararaṃ tulye tadviṣkambho 'rgalaṃ na nā / (38.1) Par.?
ārohaṇaṃ syātsopānaṃ niśreṇis tv adhirohiṇī // (38.2) Par.?
sammārjanī śodhanī syātsaṃkaro 'vakarastathā / (39.1) Par.?
kṣipte mukhaṃ niḥsaraṇaṃ saṃniveśo nikarṣaṇam // (39.2) Par.?
samau saṃvasathagrāmau veśmabhūrvāsturastriyām / (40.1) Par.?
grāmānta upaśalyaṃ syātsīmasīme striyām ubhe // (40.2) Par.?
ghoṣa ābhīrapallī syātpakkaṇaḥ śabarālayaḥ / (41.1) Par.?
mountain
mahīdhre śikharikṣmābhṛdahāryadharaparvatāḥ // (41.2) Par.?
adrigotragirigrāvācalaśailaśiloccayāḥ / (42.1) Par.?
lokālokaś cakravālas trikūṭas trikakut samau // (42.2) Par.?
astastu caramakṣmābhṛdudayaḥ pūrvaparvataḥ / (43.1) Par.?
himavānniṣadho vindhyo mālyavān pāriyātrikaḥ // (43.2) Par.?
gandhamādanamanye ca hemakūṭādayo nagāḥ / (44.1) Par.?
pāṣāṇaprastaragrāvopalāśmānaḥ śilā dṛṣat // (44.2) Par.?
kūṭo 'strī śikharaṃ śṛṅgaṃ prapātastvataṭo bhṛguḥ / (45.1) Par.?
kaṭako 'strī nitambo 'dreḥ snuḥ prasthaḥ sānurastriyām // (45.2) Par.?
utsaḥ prasravaṇaṃ vāripravāho nirjharo jharaḥ / (46.1) Par.?
darī tu kandaro vā strī devakhātabile guhā // (46.2) Par.?
gahvaraṃ gaṇḍaśailāstu cyutāḥ sthūlopalā gireḥ / (47.1) Par.?
dantakāstu bahis tiryak pradeśānnirgatā gireḥ // (47.2) Par.?
khaniḥ striyāmākaraḥ syātpādāḥ pratyantaparvatāḥ / (48.1) Par.?
upatyakādrerāsannā bhūmirūrdhvamadhityakā // (48.2) Par.?
dhāturmanaḥśilādyadrergairikaṃ tu viśeṣataḥ / (49.1) Par.?
nikuñjakuñjau vā klībe latādipihitodare // (49.2) Par.?
vanauṣadhivarga
aṭavyaraṇyaṃ vipinaṃ gahanaṃ kānanaṃ vanam / (50.1) Par.?
mahāraṇyamaraṇyānī gṛhārāmāstu niṣkuṭāḥ // (50.2) Par.?
ārāmaḥ syādupavanaṃ kṛtrimaṃ vanameva yat / (51.1) Par.?
amātyagaṇikāgehopavane vṛkṣavāṭikā // (51.2) Par.?
pumānākrīḍa udyānaṃ rājñaḥ sādhāraṇaṃ vanam / (52.1) Par.?
syādetadeva pramadavanamantaḥpurocitam // (52.2) Par.?
vīthyālirāvaliḥ paṅktiḥ śreṇī lekhāstu rājayaḥ / (53.1) Par.?
vanyā vanasamūhe syādaṅkuro 'bhinavodbhidi // (53.2) Par.?
tree
vṛkṣo mahīruhaḥ śākhī viṭapī pādapastaruḥ / (54.1) Par.?
anokahaḥ kuṭaḥ śālaḥ palāśī drudrumāgamāḥ // (54.2) Par.?
vānaspatyaḥ phalaiḥ puṣpāt tair apuṣpād vanaspatiḥ / (55.1) Par.?
oṣadhyaḥ phalapākāntāḥ syur avandhyaḥ phalegrahiḥ // (55.2) Par.?
vandhyo 'phalo 'vakeśī ca phalavānphalinaḥ phalī / (56.1) Par.?
praphullotphullasamphullavyākośavikacasphuṭāḥ // (56.2) Par.?
phullaścaite vikasite syur avandhyādayas triṣu / (57.1) Par.?
sthāṇurvā nā dhruvaḥ śaṅkur hrasvaśākhāśiphaḥ kṣupaḥ // (57.2) Par.?
aprakāṇḍe stambagulmau vallī tu vratatirlatā / (58.1) Par.?
latā pratāninī vīrudgulminyulapa ityapi // (58.2) Par.?
nagādyāroha ucchrāya utsedhaścocchrayaśca saḥ / (59.1) Par.?
astrī prakāṇḍaḥ skandhaḥ syān mūlācchākhāvadhis taroḥ // (59.2) Par.?
same śākhālate skandhaśākhāśāle śiphājaṭe / (60.1) Par.?
śākhāśiphāvarohaḥ syān mūlāccāgraṃ gatā latā // (60.2) Par.?
śiro 'graṃ śikharaṃ vā nā mūlaṃ budhno 'ṅghrināmakaḥ / (61.1) Par.?
sāro majjā nari tvakstrī valkaṃ valkalamastriyām // (61.2) Par.?
kāṣṭhaṃ dārvindhanaṃ tv edha idhmamedhaḥ samitstriyām / (62.1) Par.?
niṣkuhaḥ koṭaraṃ vā nā vallarir mañjariḥ striyau // (62.2) Par.?
pattraṃ palāśaṃ chadanaṃ dalaṃ parṇaṃ chadaḥ pumān / (63.1) Par.?
pallavo 'strī kisalayaṃ vistāro viṭapo 'striyām // (63.2) Par.?
vṛkṣādīnāṃ phalaṃ sasyaṃ vṛntaṃ prasavabandhanam / (64.1) Par.?
āme phale śalāṭuḥ syācchuṣke vānam ubhe triṣu // (64.2) Par.?
kṣārako jālakaṃ klībe kalikā korakaḥ pumān / (65.1) Par.?
syādgucchakastu stabakaḥ kuḍmalo mukulo 'striyām // (65.2) Par.?
flower
striyaḥ sumanasaḥ puṣpaṃ prasūnaṃ kusumaṃ sumam / (66.1) Par.?
makarandaḥ puṣparasaḥ parāgaḥ sumanorajaḥ // (66.2) Par.?
dvihīnaṃ prasave sarvaṃ harītakyādayaḥ striyām / (67.1) Par.?
plants
āśvatthavaiṇavaplākṣanaiyagrodhaiṅgudam phale // (67.2) Par.?
bārhataṃ ca phale jambvā jambūḥ strī jambu jāmbavam / (68.1) Par.?
puṣpe jātīprabhṛtayaḥ svaliṅgāḥ vrīhayaḥ phale // (68.2) Par.?
vidāryādyāstu mūle 'pi puṣpe klībe 'pi pāṭalā / (69.1) Par.?
bodhidrumaścaladalaḥ pippalaḥ kuñjarāśanaḥ // (69.2) Par.?
aśvatthe 'tha kapitthe syur dadhitthagrāhimanmathāḥ / (70.1) Par.?
tasmindadhiphalaḥ puṣpaphaladantaśaṭhāv api // (70.2) Par.?
udumbaro jantuphalo yajñāṅgo hemadugdhakaḥ / (71.1) Par.?
kovidāre camarikaḥ kuddālo yugapattrakaḥ // (71.2) Par.?
saptaparṇo viśālatvak śārado viṣamacchadaḥ / (72.1) Par.?
āragvadhe rājavṛkṣaśampākacaturaṅgulāḥ // (72.2) Par.?
ārevatavyādhighātakṛtamālasuvarṇakāḥ / (73.1) Par.?
syur jambīre dantaśaṭhajambhajambhīrajambhalāḥ // (73.2) Par.?
varuṇo varaṇaḥ setus tiktaśākaḥ kumārakaḥ / (74.1) Par.?
puṃnāge puruṣas tuṅgaḥ kesaro devavallabhaḥ // (74.2) Par.?
pāribhadre nimbatarur mandāraḥ pārijātakaḥ / (75.1) Par.?
tiniśe syandano nemī rathadruratimuktakaḥ // (75.2) Par.?
vañjulaś citrakṛc cātha dvau pītanakapītanau / (76.1) Par.?
āmrātake madhūke tu guḍapuṣpamadhudrumau // (76.2) Par.?
vānaprasthamadhuṣṭhīlau jalaje 'tra madhūlakaḥ / (77.1) Par.?
pīlau guḍaphalaḥ sraṃsī tasmiṃstu girisambhave // (77.2) Par.?
akṣoṭakandarālau dvāv aṅkoṭe tu nikocakaḥ / (78.1) Par.?
palāśe kiṃśukaḥ parṇo vātapoto 'tha vetase // (78.2) Par.?
rathābhrapuṣpaviduraśītavānīravañjulāḥ / (79.1) Par.?
dvau parivyādhavidulau nādeyī cāmbuvetase // (79.2) Par.?
śobhāñjane śigrutīkṣṇagandhakākṣīvamocakāḥ / (80.1) Par.?
rakto 'sau madhuśigruḥ syādariṣṭaḥ phenilaḥ samau // (80.2) Par.?
bilve śāṇḍilyaśailūṣau mālūraśrīphalāv api / (81.1) Par.?
plakṣo jaṭī parkaṭī syān nyagrodho bahupādvaṭaḥ // (81.2) Par.?
gālavaḥ śābaro lodhras tirīṭas tilvamārjanau / (82.1) Par.?
āmraścūto rasālo 'sau sahakāro 'tisaurabhaḥ // (82.2) Par.?
kumbholūkhalakaṃ klībe kauśiko gugguluḥ puraḥ / (83.1) Par.?
śeluḥ śleṣmātakaḥ śīta uddālo bahuvārakaḥ // (83.2) Par.?
rājādanaṃ priyālaḥ syātsannakadrurdhanuḥpaṭaḥ / (84.1) Par.?
gambhārī sarvatobhadrā kāśmarī madhuparṇikā // (84.2) Par.?
śrīparṇī bhadraparṇī ca kāśmaryaścāpyatha dvayoḥ / (85.1) Par.?
karkandhūrbadarī koliḥ kolaṃ kuvalaphenile // (85.2) Par.?
sauvīraṃ badaraṃ ghoṇṭāpyatha syātsvādukaṇṭakaḥ / (86.1) Par.?
vikaṅkataḥ suvāvṛkṣo granthilo vyāghrapād api // (86.2) Par.?
airāvato nāgaraṅgo nādeyī bhūmijambukā / (87.1) Par.?
tindukaḥ sphūrjakaḥ kālaskandhaśca śitisārake // (87.2) Par.?
kākenduḥ kulakaḥ kākatindukaḥ kākapīluke / (88.1) Par.?
golīḍho jhāṭalo ghaṇṭāpāṭalir mokṣamuṣkakau // (88.2) Par.?
tilakaḥ kṣurakaḥ śrīmānsamau piculajhāvukau / (89.1) Par.?
śrīparṇikā kumudikā kumbhī kaiṭaryakaṭphalau // (89.2) Par.?
kramukaḥ paṭṭikākhyaḥ syāt paṭṭī lākṣāprasādanaḥ / (90.1) Par.?
tūdas tu yūpaḥ kramuko brahmaṇyo brahmadāru ca // (90.2) Par.?
tūlaṃ ca nīpapriyakakadambās tu haripriyaḥ / (91.1) Par.?
vīravṛkṣo 'ruṣkaro 'gnimukhī bhallātakī triṣu // (91.2) Par.?
gardabhāṇḍe kandarālakapītanasupārśvakāḥ / (92.1) Par.?
plakṣaś ca tintiḍī ciñcāmlikātho pītasārake // (92.2) Par.?
sarjakāsanabandhūkapuṣpapriyakajīvakāḥ / (93.1) Par.?
sāle tu sarjakārśyāśvakarṇakāḥ sasyasaṃvaraḥ // (93.2) Par.?
nadīsarjo vīratarurindradruḥ kakubho 'rjunaḥ / (94.1) Par.?
rājādanaḥ phalādhyakṣaḥ kṣīrikāyām atha dvayoḥ // (94.2) Par.?
iṅgudī tāpasatarurbhūrje carmimṛdutvacau / (95.1) Par.?
picchilā pūraṇī mocā sthirāyuḥ śālmalir dvayoḥ // (95.2) Par.?
picchā tu śālmalīveṣṭe rocanaḥ kūṭaśālmaliḥ / (96.1) Par.?
cirabilvo naktamālaḥ karajaśca karañjake // (96.2) Par.?
prakīryaḥ pūtikarajaḥ pūtikaḥ kalimārakaḥ / (97.1) Par.?
karañjabhedāḥ ṣaḍgrantho markaṭyaṅgāravallarī // (97.2) Par.?
rohī rohitakaḥ plīhaśatrurdāḍimapuṣpakaḥ / (98.1) Par.?
gāyatrī bālatanayaḥ khadiro dantadhāvanaḥ // (98.2) Par.?
arimedo viṭkhadire kadaraḥ khadire site / (99.1) Par.?
somavalko 'pyatha vyāghrapucchagandharvahastakau // (99.2) Par.?
eraṇḍa uruvūkaśca rucakaścitrakaśca saḥ / (100.1) Par.?
cañcuḥ pañcāṅgulo maṇḍavardhamānavyaḍambakāḥ // (100.2) Par.?
alpā śamī śamīraḥ syācchamī saktuphalā śivā / (101.1) Par.?
piṇḍītako maruvakaḥ śvasanaḥ karahāṭakaḥ // (101.2) Par.?
śalyaśca madane śakrapādapaḥ pāribhadrakaḥ / (102.1) Par.?
bhadradāru drukilimaṃ pītadāru ca dāru ca // (102.2) Par.?
pūtikāṣṭhaṃ ca sapta syur devadāruṇy atha dvayoḥ / (103.1) Par.?
pāṭaliḥ pāṭalāmoghā kācasthālī phaleruhā // (103.2) Par.?
kṛṣṇavṛntā kuberākṣī śyāmā tu mahilāhvayā / (104.1) Par.?
latā govandanī gundrā priyaṅguḥ phalinī phalī // (104.2) Par.?
viṣvaksenā gandhaphalī kārambhā priyakaśca sā / (105.1) Par.?
maṇḍūkaparṇapattrorṇanaṭakaṭvaṅgaṭuṇṭukāḥ // (105.2) Par.?
syonākaśukanāsarkṣadīrghavṛntakuṭannaṭāḥ / (106.1) Par.?
amṛtā ca vayaḥsthā ca triliṅgastu vibhītakaḥ // (106.2) Par.?
nākṣastuṣaḥ karṣaphalo bhūtāvāsaḥ kalidrumaḥ / (107.1) Par.?
abhayā tv avyathā pathyā kāyasthā pūtanāmṛtā // (107.2) Par.?
harītakī haimavatī cetakī śreyasī śivā / (108.1) Par.?
pītadruḥ saralaḥ pūtikāṣṭhaṃ cātha drumotpalaḥ // (108.2) Par.?
karṇikāraḥ parivyādho lakuco likuco ḍahuḥ / (109.1) Par.?
panasaḥ kaṇṭakiphalo niculo hijjalo 'mbujaḥ // (109.2) Par.?
kākodumbarikā phalgurmalayūrjaghanephalā / (110.1) Par.?
ariṣṭaḥ sarvatobhadrahiṅguniryāsamālakāḥ // (110.2) Par.?
picumandaśca nimbe 'tha picchilāguruśiṃśapā / (111.1) Par.?
kapilā bhasmagarbhā sā śirīṣastu kapītanaḥ // (111.2) Par.?
bhaṇḍilo 'pyatha cāmpeyaścampako hemapuṣpakaḥ / (112.1) Par.?
etasya kalikā gandhaphalī syādatha kesare // (112.2) Par.?
bakulo vañjulo 'śoke samau karakadāḍimau / (113.1) Par.?
cāmpeyaḥ kesaro nāgakesaraḥ kāñcanāhvayaḥ // (113.2) Par.?
jayā jayantī tarkārī nādeyī vaijayantikā / (114.1) Par.?
śrīparṇamagnimanthaḥ syātkaṇikā gaṇikārikā // (114.2) Par.?
jayo 'tha kuṭajaḥ śakro vatsako girimallikā / (115.1) Par.?
etasyaiva kaliṅgendrayavabhadrayavaṃ phale // (115.2) Par.?
kṛṣṇapākaphalāvignasuṣeṇāḥ karamardake / (116.1) Par.?
kālaskandhastamālaḥ syāttāpiccho 'pyatha sinduke // (116.2) Par.?
sinduvārendrasurasau nirguṇḍīndrāṇiketyapi / (117.1) Par.?
veṇī garāgarī devatāḍo jīmūta ityapi // (117.2) Par.?
śrīhastinī tu bhūruṇḍī tṛṇaśūnyaṃ tu mallikā / (118.1) Par.?
bhūpadī śītabhīruśca saivāsphoṭā vanodbhavā // (118.2) Par.?
śephālikā tu suvahā nirguṇḍī nīlikā ca sā / (119.1) Par.?
sitāsau śvetasurasā bhūtaveśyatha māgadhī // (119.2) Par.?
gaṇikā yūthikāmbaṣṭhā sā pītā hemapuṣpikā / (120.1) Par.?
atimuktaḥ puṇḍrakaḥ syādvāsantī mādhavī latā // (120.2) Par.?
sumanā mālatī jātiḥ saptalā navamālikā / (121.1) Par.?
mādhyaṃ kundaṃ raktakastu bandhūko bandhujīvakaḥ // (121.2) Par.?
sahā kumārī taraṇiramlānastu mahāsahā / (122.1) Par.?
tatra śoṇe kurabakastatra pīte kuraṇṭakaḥ // (122.2) Par.?
nīlī jhiṇṭī dvayorbāṇā dāsī cārtagalaśca sā / (123.1) Par.?
saireyakastu jhiṇṭī syāttasminkurabako 'ruṇe // (123.2) Par.?
pītā kuraṇṭako jhiṇṭī tasminsahacarī dvayoḥ / (124.1) Par.?
oḍrapuṣpaṃ japāpuṣpaṃ vajrapuṣpaṃ tilasya yat // (124.2) Par.?
pratihāsaśataprāsacaṇḍātahayamārakāḥ / (125.1) Par.?
karavīre karīre tu krakaragranthilāv ubhau // (125.2) Par.?
unmattaḥ kitavo dhūrto dhattūraḥ kanakāhvayaḥ / (126.1) Par.?
mātulo madanaścāsya phale mātulaputrakaḥ // (126.2) Par.?
phalapūro bījapūro rucako mātuluṅgake / (127.1) Par.?
samīraṇo maruvakaḥ prasthapuṣpaḥ phaṇijjakaḥ // (127.2) Par.?
jambīro 'pyatha parṇāse kaṭhiñjarakuṭherakau / (128.1) Par.?
site 'rjako 'tra pāṭhī tu citrako vahnisaṃjñakaḥ // (128.2) Par.?
arkāhvavasukāsphoṭagaṇarūpavikīraṇāḥ / (129.1) Par.?
mandāraścārkaparṇo 'tra śukle 'larkapratāpasau // (129.2) Par.?
śivamallī pāśupata ekāṣṭhīlo buko vasuḥ / (130.1) Par.?
vandā vṛkṣādanī vṛkṣaruhā jīvantiketyapi // (130.2) Par.?
vatsādanī chinnaruhā guḍūcī tantrikāmṛtā / (131.1) Par.?
jīvantikā somavallī viśalyā madhuparṇyapi // (131.2) Par.?
mūrvā devī madhurasā moraṭā tejanī sravā / (132.1) Par.?
madhūlikā madhuśreṇī gokarṇī pīluparṇyapi // (132.2) Par.?
pāṭhāmbaṣṭhā viddhakarṇī sthāpanī śreyasī rasā / (133.1) Par.?
ekāṣṭhīlā pāpacelī prācīnā vanatiktikā // (133.2) Par.?
kaṭuḥ kaṭaṃbharāśokarohiṇī kaṭurohiṇī / (134.1) Par.?
matsyapittā kṛṣṇabhedī cakrāṅgī śakulādanī // (134.2) Par.?
ātmaguptājahāvyaṇḍā kaṇḍūrā prāvṛṣāyaṇī / (135.1) Par.?
ṛṣyaproktā śūkaśimbiḥ kapikacchuśca markaṭī // (135.2) Par.?
citropacitrā nyagrodhī dravantī śambarī vṛśā / (136.1) Par.?
pratyakśreṇī sutaśreṇī raṇḍā mūṣikaparṇyapi // (136.2) Par.?
apāmārgaḥ śaikhariko dhāmārgavamayūrakau / (137.1) Par.?
pratyakparṇī keśaparṇī kiṇihī kharamañjarī // (137.2) Par.?
hañjikā brāhmaṇī padmā bhārgī brāhmaṇayaṣṭikā / (138.1) Par.?
aṅgāravallī bāleyaśākabarbaravardhakāḥ // (138.2) Par.?
mañjiṣṭhā vikasā jiṅgī samaṅgā kālameṣikā / (139.1) Par.?
maṇḍūkaparṇī bhaṇḍīrī bhaṇḍī yojanavallyapi // (139.2) Par.?
yāso yavāso duḥsparśo dhanvayāsaḥ kunāśakaḥ / (140.1) Par.?
rodanī kacchurānantā samudrāntā durālabhā // (140.2) Par.?
pṛśniparṇī pṛthakparṇī citraparṇyaṅghrivallikā / (141.1) Par.?
kroṣṭuvinnā siṃhapucchī kalaśī dhāvanī guhā // (141.2) Par.?
nidigdhikā spṛśī vyāghrī bṛhatī kaṇṭakārikā / (142.1) Par.?
pracodanī kulī kṣudrā duḥsparśā rāṣṭriketyapi // (142.2) Par.?
nīlī kālā klītakikā grāmīṇā madhuparṇikā / (143.1) Par.?
rañjanī śrīphalī tutthā droṇī dolā ca nīlinī // (143.2) Par.?
avalgujaḥ somarājī suvalliḥ somavallikā / (144.1) Par.?
kālameṣī kṛṣṇaphalī vākucī pūtiphalyapi // (144.2) Par.?
kṛṣṇopakulyā vaidehī māgadhī capalā kaṇā / (145.1) Par.?
uṣaṇā pippalī śauṇḍī kolātha karipippalī // (145.2) Par.?
kapivallī kolavallī śreyasī vaśiraḥ pumān / (146.1) Par.?
cavyaṃ tu cavikā kākaciñcīguñje tu kṛṣṇalā // (146.2) Par.?
palaṃkaṣā tvikṣugandhā śvadaṃṣṭrā svādukaṇṭakaḥ / (147.1) Par.?
gokaṇṭako gokṣurako vanaśṛṅgāṭa ityapi // (147.2) Par.?
viśvā viṣā prativiṣātiviṣopaviṣāruṇā / (148.1) Par.?
śṛṅgī mahauṣadhaṃ cātha kṣīrāvī dugdhikā same // (148.2) Par.?
śatamūlī bahusutābhīrūrindīvarī varī / (149.1) Par.?
ṛṣyaproktābhīrupattrīnārāyaṇyaḥ śatāvarī // (149.2) Par.?
aheruratha pītadrukālīyakaharidravaḥ / (150.1) Par.?
dārvī pacampacā dāruharidrā parjanītyapi // (150.2) Par.?
vacogragandhā ṣaḍgranthā golomī śataparvikā / (151.1) Par.?
śuklā haimavatī vaidyamātṛsiṃhyau tu vāśikā // (151.2) Par.?
vṛṣo 'ṭarūṣaḥ siṃhāsyo vāsako vājidantakaḥ / (152.1) Par.?
āsphoṭā girikarṇī syādviṣṇukrāntāparājitā // (152.2) Par.?
ikṣugandhā tu kāṇḍekṣukokilākṣekṣurakṣurāḥ / (153.1) Par.?
Anethum sowa
śāleyaḥ syāc chītaśivaś chattrā madhurikā misiḥ // (153.2) Par.?
miśreyāpyatha sīhuṇḍo vajraḥ snukstrī snuhī guḍā / (154.1) Par.?
samantadugdhātho vellamamoghā citrataṇḍulā // (154.2) Par.?
taṇḍulaśca kṛmighnaśca viḍaṅgaṃ puṃnapuṃsakam / (155.1) Par.?
balā vāṭyālakā ghaṇṭāravā tu śaṇapuṣpikā // (155.2) Par.?
mṛdvīkā gostanī drākṣā svādvī madhuraseti ca / (156.1) Par.?
sarvānubhūtiḥ saralā tripuṭā trivṛtā trivṛt // (156.2) Par.?
tribhaṇḍī rocanī śyāmāpālindhyau tu suṣeṇikā / (157.1) Par.?
kālā masūravidalārdhacandrā kālameṣikā // (157.2) Par.?
madhukaṃ klītakaṃ yaṣṭimadhukaṃ madhuyaṣṭikā / (158.1) Par.?
vidārī kṣīraśuklekṣugandhā kroṣṭrī tu yā sitā // (158.2) Par.?
anyā kṣīravidārī syānmahāśvetarkṣagandhikā / (159.1) Par.?
lāṅgalī śāradī toyapippalī śakulādanī // (159.2) Par.?
kharāśvā kāravī dīpyo mayūro locamastakaḥ / (160.1) Par.?
gopī śyāmā sārivā syād anantotpalasārivā // (160.2) Par.?
yogyamṛddhiḥ siddhilakṣmyau vṛddherapyāhvayā ime / (161.1) Par.?
kadalī vāraṇabusā rambhā mocāṃśumatphalā // (161.2) Par.?
kāṣṭhīlā mudgaparṇī tu kākamudgā sahetyapi / (162.1) Par.?
vārttākī hiṅgulī siṃhī bhaṇṭākī duṣpradharṣiṇī // (162.2) Par.?
nākulī surasā rāsnā sugandhā gandhanākulī / (163.1) Par.?
nakuleṣṭā bhujaṃgākṣī chattrākī suvahā ca sā // (163.2) Par.?
vidārigandhāṃśumatī śālaparṇī sthirā dhruvā / (164.1) Par.?
tuṇḍikerī samudrāntā kārpāsī badareti ca // (164.2) Par.?
bhāradvājī tu sā vanyā śṛṅgī tu ṛṣabho vṛṣaḥ / (165.1) Par.?
gāṅgerukī nāgabalā jhaṣā hrasvagavedhukā // (165.2) Par.?
dhāmārgavo ghoṣakaḥ syānmahājālī sa pītakaḥ / (166.1) Par.?
jyotsnī paṭolikā jālī nādeyī bhūmijambukā // (166.2) Par.?
syāl lāṅgaliky agniśikhā kākāṅgī kākanāsikā / (167.1) Par.?
godhāpadī tu suvahā musalī tālamūlikā // (167.2) Par.?
ajaśṛṅgī viṣāṇī syādgojihvādārvike same / (168.1) Par.?
tāmbūlavallī tāmbūlī nāgavallyapyatha dvijā // (168.2) Par.?
hareṇū reṇukā kauntī kapilā bhasmagandhinī / (169.1) Par.?
elāvālukam aileyaṃ sugandhi harivālukam // (169.2) Par.?
vālukaṃ cātha pālaṅkyāṃ mukundaḥ kundakundurū / (170.1) Par.?
bālaṃ hrīverabarhiṣṭhodīcyaṃ keśāmbunāma ca // (170.2) Par.?
kālānusāryavṛddhāśmapuṣpaśītaśivāni tu / (171.1) Par.?
śaileyaṃ tālaparṇī tu daityā gandhakuṭī murā // (171.2) Par.?
gandhinī gajabhakṣyā tu suvahā surabhī rasā / (172.1) Par.?
maheraṇā kundurukī sallakī hlādinīti ca // (172.2) Par.?
agnijvālāsubhikṣe tu dhātakī dhātupuṣpikā / (173.1) Par.?
pṛthvīkā candrabālailā niṣkuṭir bahulātha sā // (173.2) Par.?
sūkṣmopakuñcikā tutthā koraṅgī tripuṭā truṭiḥ / (174.1) Par.?
vyādhiḥ kuṣṭhaṃ pāribhāvyaṃ vāpyaṃ pākalamutpalam // (174.2) Par.?
śaṅkhinī corapuṣpī syātkeśinyatha vitunnakaḥ / (175.1) Par.?
jhaṭāmalājjhaṭā tālī śivā tāmalakīti ca // (175.2) Par.?
prapauṇḍarīkaṃ pauṇḍaryamatha tunnaḥ kuberakaḥ / (176.1) Par.?
kuṇiḥ kacchaḥ kāntalako nandivṛkṣo 'tha rākṣasī // (176.2) Par.?
caṇḍā dhanaharī kṣemaduṣpattragaṇahāsakāḥ / (177.1) Par.?
vyāḍāyudhaṃ vyāghranakhaṃ karajaṃ cakrakārakam // (177.2) Par.?
suṣirā vidrumalatā kapotāṅghrirnaṭī nalī / (178.1) Par.?
dhamanyañjanakeśī ca hanurhaṭṭavilāsinī // (178.2) Par.?
śuktiḥ śaṅkhaḥ khuraḥ koladalaṃ nakhamathāḍhakī / (179.1) Par.?
saurāṣṭrā
kākṣī mṛtsnā tubarikā mṛttālakasurāṣṭraje // (179.2) Par.?
kuṭannaṭaṃ dāśapuraṃ vāneyaṃ paripelavam / (180.1) Par.?
plavagopuragonardakaivartīmustakāni ca // (180.2) Par.?
granthiparṇaṃ śukaṃ barhaṃ puṣpaṃ sthauṇeyakukkure / (181.1) Par.?
marunmālā tu piśunā spṛkkā devī latā laghuḥ // (181.2) Par.?
samudrāntā vadhūḥ koṭivarṣā laṅkopiketyapi / (182.1) Par.?
tapasvinī jaṭāmāṃsī jaṭilā lomaśāmiṣī // (182.2) Par.?
tvakpattram utkaṭaṃ bhṛṅgaṃ tvacaṃ cocaṃ varāṅgakam / (183.1) Par.?
karcūrako drāviḍakaḥ kālpako vedhamukhyakaḥ // (183.2) Par.?
oṣadhyo jātimātre syur ajātau sarvamauṣadham / (184.1) Par.?
śākākhyaṃ pattrapuṣpādi taṇḍulīyo 'lpamāriṣaḥ // (184.2) Par.?
viśalyāgniśikhānantā phalinī śakrapuṣpikā / (185.1) Par.?
syād ṛkṣagandhā chagalāntryāvegī vṛddhadārakaḥ // (185.2) Par.?
juṅgo brāhmī tu matsyākṣī vayaḥsthā somavallarī / (186.1) Par.?
paṭuparṇī haimavatī svarṇakṣīrī himāvatī // (186.2) Par.?
hayapucchī tu kāmbojī māṣaparṇī mahāsahā / (187.1) Par.?
tuṇḍikerī raktaphalā bimbikā pīluparṇyapi // (187.2) Par.?
barbarā kavarī tuṅgī kharapuṣpājagandhikā / (188.1) Par.?
elāparṇī tu suvahā rāsnā yuktarasā ca sā // (188.2) Par.?
cāṅgerī cukrikā dantaśaṭhāmbaṣṭhāmlaloṇikā / (189.1) Par.?
sahasravedhī cukro 'mlavetasaḥ śatavedhyapi // (189.2) Par.?
namaskārī gaṇḍakārī samaṅgā khadiretyapi / (190.1) Par.?
jīvantī jīvanī jīvā jīvanīyā madhusravā // (190.2) Par.?
kūrcaśīrṣo madhurakaḥ śṛṅgahrasvāṅgajīvakāḥ / (191.1) Par.?
kirātatikto bhūnimbo 'nāryatikto 'tha saptalā // (191.2) Par.?
vimalā sātalā bhūriphenā carmakaṣetyapi / (192.1) Par.?
vāyasolī svādurasā vayaḥsthātha makūlakaḥ // (192.2) Par.?
nikumbho dantikā pratyakśreṇyudumbaraparṇyapi / (193.1) Par.?
ajamodā tūgragandhā brahmadarbhā yavānikā // (193.2) Par.?
mūle puṣkarakāśmīrapadmapattrāṇi pauṣkare / (194.1) Par.?
avyathāticarā padmā cāraṭī padmacāriṇī // (194.2) Par.?
kāmpilyaḥ karkaśaścandro raktāṅgo rocanītyapi / (195.1) Par.?
prapunnāḍas tv eḍagajo dadrughnaś cakramardakaḥ // (195.2) Par.?
padmāṭa uraṇākhyaśca palāṇḍustu sukandakaḥ / (196.1) Par.?
latārkadurdrumau tatra harite 'tha mahauṣadham // (196.2) Par.?
laśunaṃ gṛñjanāriṣṭamahākandarasonakāḥ / (197.1) Par.?
punarnavā tu śothaghnī vitunnaṃ suniṣaṇṇakam // (197.2) Par.?
syād vātakaḥ śītalo 'parājitā śaṇaparṇyapi / (198.1) Par.?
pārāvatāṅghriḥ kaṭabhī paṇyā jyotiṣmatī latā // (198.2) Par.?
vārṣikaṃ trāyamāṇā syāttrāyantī balabhadrikā / (199.1) Par.?
viṣvaksenapriyā gṛṣṭirvārāhī badaretyapi // (199.2) Par.?
mārkavo bhṛṅgarājaḥ syātkākamācī tu vāyasī / (200.1) Par.?
śatapuṣpā sitacchattrāticchatrā madhurā misiḥ // (200.2) Par.?
avākpuṣpī kāravī ca saraṇā tu prasāriṇī / (201.1) Par.?
tasyāṃ kaṭaṃbharā rājabalā bhadrabaletyapi // (201.2) Par.?
janī jatūkā rajanī jatukṛccakravartinī / (202.1) Par.?
saṃsparśātha śaṭī gandhamūlī ṣaḍgranthiketyapi // (202.2) Par.?
karcūro 'pi palāśo 'tha kāravellaḥ kaṭhillakaḥ / (203.1) Par.?
suṣavī cātha kulakaṃ paṭolas tiktakaḥ paṭuḥ // (203.2) Par.?
kūṣmāṇḍakastu karkārururvāruḥ karkaṭī striyau / (204.1) Par.?
ikṣvākuḥ kaṭutumbī syāttumbyalābūrubhe same // (204.2) Par.?
citrā gavākṣī goḍumbā viśālā tv indravāruṇī / (205.1) Par.?
arśoghnaḥ śūraṇaḥ kando gaṇḍīrastu samaṣṭhilā // (205.2) Par.?
kalambyupodikā strī tu mūlakaṃ hilamocikā / (206.1) Par.?
vāstukaṃ śākabhedāḥ syur dūrvā tu śataparvikā // (206.2) Par.?
sahasravīryābhārgavyau ruhānantātha sā sitā / (207.1) Par.?
golomī śatavīryā ca gaṇḍālī śakulākṣakā // (207.2) Par.?
kuruvindo meghanāmā mustā mustakamastriyām / (208.1) Par.?
syādbhadramustako gundrā cūḍālā cakraloccaṭā // (208.2) Par.?
vaṃśe tvaksārakarmāratvaci sāratṛṇadhvajāḥ / (209.1) Par.?
śataparvā yavaphalo veṇumaskaratejanāḥ // (209.2) Par.?
veṇavaḥ kīcakāste syur ye svanantyaniloddhatāḥ / (210.1) Par.?
granthirnā parvaparuṣī gundrastejanakaḥ śaraḥ // (210.2) Par.?
naḍastu dhamanaḥ poṭagalo 'tho kāśamastriyām / (211.1) Par.?
ikṣugandhā poṭagalaḥ puṃsi bhūmni tu balvajāḥ // (211.2) Par.?
rasāla ikṣustadbhedāḥ puṇḍrakāntārakādayaḥ / (212.1) Par.?
syādvīraṇaṃ vīrataraṃ mūle 'syośīramastriyām // (212.2) Par.?
abhayaṃ naladaṃ sevyamamṛṇālaṃ jalāśayam / (213.1) Par.?
lāmajjakaṃ laghulayamavadāheṣṭakāpathe // (213.2) Par.?
naḍādayastṛṇaṃ garmucchyāmākapramukhā api / (214.1) Par.?
astrī kuśaṃ kutho darbhaḥ pavitramatha kattṛṇam // (214.2) Par.?
paurasaugandhikadhyāmadevajagdhakarauhiṣam / (215.1) Par.?
chattrāticchattrapālaghnau mālātṛṇakabhūstṛṇe // (215.2) Par.?
śaṣpaṃ bālatṛṇam ghāso yavasaṃ tṛṇamarjunam / (216.1) Par.?
tṛṇānāṃ saṃhatistṛṇyā naḍyā tu naḍasaṃhatiḥ // (216.2) Par.?
tṛṇarājāhvayastālo nālikerastu lāṅgalī / (217.1) Par.?
ghoṇṭā tu pūgaḥ kramuko guvākaḥ khapuro 'sya tu // (217.2) Par.?
phalamudvegamete ca hintālasahitāstrayaḥ / (218.1) Par.?
kharjūraḥ ketakī tālī kharjūrī ca tṛṇadrumāḥ // (218.2) Par.?
siṃhādivarga
siṃho mṛgendraḥ pañcāsyo haryakṣaḥ kesarī hariḥ / (219.1) Par.?
kaṇṭhīravo mṛgāripur mṛgadṛṣṭir mṛgāśanaḥ // (219.2) Par.?
puṇḍarīkaḥ pañcanakhacitrakāyamṛgadviṣaḥ / (220.1) Par.?
śārdūladvīpinau vyāghre tarakṣustu mṛgādanaḥ // (220.2) Par.?
varāhaḥ sūkaro ghṛṣṭiḥ kolaḥ potrī kiriḥ kiṭiḥ / (221.1) Par.?
daṃṣṭrī ghoṇī stabdharomā kroḍo bhūdāra ityapi // (221.2) Par.?
kapiplavaṃgaplavagaśākhāmṛgavalīmukhāḥ / (222.1) Par.?
markaṭo vānaraḥ kīśo vanaukā atha bhalluke // (222.2) Par.?
ṛkṣācchabhallabhallūkā gaṇḍake khaḍgakhaḍginau / (223.1) Par.?
lulāyo mahiṣo vāhadviṣatkāsarasairibhāḥ // (223.2) Par.?
striyāṃ śivā bhūrimāyagomāyumṛgadhūrtakāḥ / (224.1) Par.?
śṛgālavañcakakroṣṭupherupheravajambukāḥ // (224.2) Par.?
oturbiḍālo mārjāro vṛṣadaṃśaka ākhubhuk / (225.1) Par.?
trayo gaudheragaudhāragaudheyā godhikātmaje // (225.2) Par.?
śvāvittu śalyastallomni śalalī śalalaṃ śalam / (226.1) Par.?
vātapramīr vātamṛgaḥ kokastvīhāmṛgo vṛkaḥ // (226.2) Par.?
mṛge kuraṅgavātāyuhariṇājinayonayaḥ / (227.1) Par.?
aiṇeyam eṇyāścarmādyam eṇasyaiṇam ubhe triṣu // (227.2) Par.?
kadalī kandalī cīnaścamūrupriyakāvapi / (228.1) Par.?
samūruśceti hariṇā amī ajinayonayaḥ // (228.2) Par.?
kṛṣṇasārarurunyaṅkuraṅkuśambararauhiṣāḥ / (229.1) Par.?
gokarṇapṛṣataiṇarśyarohitāścamaro mṛgāḥ // (229.2) Par.?
gandharvaḥ śarabho rāmaḥ sṛmaro gavayaḥ śaśaḥ / (230.1) Par.?
ityādayo mṛgendrādyā gavādyāḥ paśujātayaḥ // (230.2) Par.?
adhogantā tu khanako vṛkaḥ pundhvaja unduraḥ / (231.1) Par.?
undururmūṣako 'pyākhurgirikā bālamūṣikā // (231.2) Par.?
cucundarī gandhamūṣī dīrghadehī tu mūṣikā / (232.1) Par.?
saraṭaḥ kṛkalāsaḥ syānmusalī gṛhagodhikā // (232.2) Par.?
lūtā strī tantuvāyorṇanābhamarkaṭakāḥ samāḥ / (233.1) Par.?
nīlaṅgustu kṛmiḥ karṇajalaukāḥ śatapadyubhe // (233.2) Par.?
vṛścikaḥ śūkakīṭaḥ syādalidruṇau tu vṛścike / (234.1) Par.?
pārāvataḥ kalaravaḥ kapoto 'tha śaśādanaḥ // (234.2) Par.?
patrī śyena ulūkastu vāyasārātipecakau / (235.1) Par.?
divāndhaḥ kauśiko ghūko divābhīto niśāṭanaḥ // (235.2) Par.?
vyāghrāṭaḥ syādbharadvājaḥ khañjarīṭastu khañjanaḥ / (236.1) Par.?
lohapṛṣṭhastu kaṅkaḥ syādatha cāṣaḥ kikīdiviḥ // (236.2) Par.?
kaliṅgabhṛṅgadhūmyāṭā atha syācchatapatrakaḥ / (237.1) Par.?
dārvāghāṭo 'tha sāraṅgaḥ stokakaścātakaḥ samāḥ // (237.2) Par.?
cock
kṛkavākustāmracūḍaḥ kukkuṭaścaraṇāyudhaḥ / (238.1) Par.?
caṭakaḥ kalaviṅkaḥ syāttasya strī caṭakā tayoḥ // (238.2) Par.?
pumapatye cāṭakairaḥ stryapatye caṭakaiva sā / (239.1) Par.?
karkareṭuḥ kareṭuḥ syātkṛkaṇakrakarau samau // (239.2) Par.?
cuckoo
vanapriyaḥ parabhṛtaḥ kokilaḥ pika ityapi / (240.1) Par.?
crow
kāke tu karaṭāriṣṭabalipuṣṭasakṛtprajāḥ // (240.2) Par.?
dhvāṅkṣātmaghoṣaparabhṛdbalibhugvāyasā api / (241.1) Par.?
sa eva ca cirañjīvī caikadṛṣṭiśca maukuliḥ // (241.2) Par.?
raven
droṇakākastu kākolo dātyūhaḥ kālakaṇṭhakaḥ / (242.1) Par.?
ātāpicillau dākṣāyyagṛdhrau kīraśukau samau // (242.2) Par.?
kruḍ krauñco 'tha bakaḥ kahvaḥ puṣkarāhvastu sārasaḥ / (243.1) Par.?
kokaścakraścakravāko rathāṅgāhvayanāmakaḥ // (243.2) Par.?
kādambaḥ kalahaṃsaḥ syādutkrośakurarau samau / (244.1) Par.?
haṃsāstu śvetagarutaścakrāṅgā mānasaukasaḥ // (244.2) Par.?
rājahaṃsāstu te cañcucaraṇairlohitaiḥ sitāḥ / (245.1) Par.?
malinairmallikākṣāste dhārtarāṣṭrāḥ sitetaraiḥ // (245.2) Par.?
śarārirāṭirāḍiśca balākā bisakaṇṭhikā / (246.1) Par.?
haṃsasya yoṣidvaraṭā sārasasya tu lakṣmaṇā // (246.2) Par.?
jatukājinapatrā syātparoṣṇī tailapāyikā / (247.1) Par.?
varvaṇā makṣikā nīlā saraghā madhumakṣikā // (247.2) Par.?
pataṅgikā puttikā syāddaṃśastu vanamakṣikā / (248.1) Par.?
daṃśī tajjātiralpā syādgandholī varaṭā dvayoḥ // (248.2) Par.?
bhṛṅgārī jhīrukā cīrī jhillikā ca samā imāḥ / (249.1) Par.?
samau pataṅgaśalabhau khadyoto jyotiriṅgaṇaḥ // (249.2) Par.?
bee
madhuvrato madhukaro madhuliṇmadhupālinaḥ / (250.1) Par.?
dvirephapuṣpaliḍbhṛṅgaṣaṭpadabhramarālayaḥ // (250.2) Par.?
peacock
mayūro barhiṇo barhī nīlakaṇṭho bhujaṃgabhuk / (251.1) Par.?
śikhāvalaḥ śikhī kekī meghanādānulāsyapi // (251.2) Par.?
kekā vāṇī mayūrasya samau candrakamecakau / (252.1) Par.?
śikhā cūḍā śikhaṇḍas tu picchabarhe napuṃsake // (252.2) Par.?
bird
khage vihaṅgavihagavihaṅgamavihāyasaḥ / (253.1) Par.?
śakuntipakṣiśakuniśakuntaśakunadvijāḥ // (253.2) Par.?
patatripatripatagapatatpatrarathāṇḍajāḥ / (254.1) Par.?
nagaukovājivikiraviviṣkirapatatrayaḥ // (254.2) Par.?
nīḍodbhavāḥ garutmantaḥ pitsanto nabhasaṃgamāḥ / (255.1) Par.?
teṣāṃ viśeṣā hārīto madguḥ kāraṇḍavaḥ plavaḥ // (255.2) Par.?
tittiriḥ kukkubho lāvo jīvañjīvaśca korakaḥ / (256.1) Par.?
koyaṣṭikaṣ ṭiṭṭibhako vartako vartikādayaḥ // (256.2) Par.?
garutpakṣacchadāḥ patraṃ patatraṃ ca tanūruham / (257.1) Par.?
strī pakṣatiḥ pakṣamūlaṃ cañcustroṭirubhe striyau // (257.2) Par.?
praḍīnoḍḍīnasaṃḍīnānyetāḥ khagagatikriyāḥ / (258.1) Par.?
peśī kośo dvihīne 'ṇḍaṃ kulāyo nīḍamastriyām // (258.2) Par.?
potaḥ pāko 'rbhako ḍimbhaḥ pṛthukaḥ śāvakaḥ śiśuḥ / (259.1) Par.?
strīpuṃsau mithunaṃ dvandvaṃ yugmaṃ tu yugalaṃ yugam // (259.2) Par.?
samūhe nivahavyūhasandohavisaravrajāḥ / (260.1) Par.?
stomaughanikaratrātavārasaṃghātasaṃcayāḥ // (260.2) Par.?
samudāyaḥ samudayaḥ samavāyaśca yo gaṇaḥ / (261.1) Par.?
striyāṃ tu saṃhatirvṛndaṃ nikurambaṃ kadambakam // (261.2) Par.?
vṛndabhedāḥ samairvargaḥ saṃghasārthau tu jantubhiḥ / (262.1) Par.?
sajātīyaiḥ kulaṃ yūthaṃ tiraścāṃ puṃnapuṃsakam // (262.2) Par.?
paśūnāṃ samajo 'nyeṣāṃ samājo 'tha sadharmiṇām / (263.1) Par.?
syānnikāyaḥ puñjarāśī tūtkaraḥ kūṭamastriyām // (263.2) Par.?
kāpotaśaukamāyūrataittirādīni tadgaṇe / (264.1) Par.?
gṛhāsaktāḥ pakṣimṛgāśchekāste gṛhyakāśca te // (264.2) Par.?
man
manuṣyā mānuṣā martyā manujā mānavā narāḥ / (265.1) Par.?
syuḥ pumāṃsaḥ pañcajanāḥ puruṣāḥ pūruṣā naraḥ // (265.2) Par.?
woman
strī yoṣidabalā yoṣā nārī sīmantinī vadhūḥ / (266.1) Par.?
pratīpadarśinī vāmā vanitā mahilā tathā // (266.2) Par.?
viśeṣāstvaṅganā bhīruḥ kāminī vāmalocanā / (267.1) Par.?
pramadā māninī kāntā lalanā ca nitambinī // (267.2) Par.?
sundarī ramaṇī rāmā kopanā saiva bhāminī / (268.1) Par.?
varārohā mattakāśinyuttamā varavarṇinī // (268.2) Par.?
kṛtābhiṣekā mahiṣī bhoginyo 'nyā nṛpastriyaḥ / (269.1) Par.?
patnī pāṇigṛhītī ca dvitīyā sahadharmiṇī // (269.2) Par.?
bhāryā jāyātha puṃbhūmni dārāḥ syāttu kuṭumbinī / (270.1) Par.?
puraṃdhrī sucaritrā tu satī sādhvī pativratā // (270.2) Par.?
kṛtasāpatnikādhyūḍhādhivinnātha svayaṃvarā / (271.1) Par.?
patiṃvarā ca varyātha kulastrī kulapālikā // (271.2) Par.?
kanyā kumārī gaurī tu nagnikānāgatārtavā / (272.1) Par.?
syānmadhyamā dṛṣṭarajāstaruṇī yuvatiḥ same // (272.2) Par.?
samāḥ snuṣājanīvadhvaściriṇṭī tu suvāsinī / (273.1) Par.?
icchāvatī kāmukā syād vṛṣasyantī tu kāmukī // (273.2) Par.?
kāntārthinī tu yā yāti saṃketaṃ sābhisārikā / (274.1) Par.?
puṃścalī dharṣiṇī bandhakyasatī kulaṭetvarī // (274.2) Par.?
svairiṇī pāṃsulā ca syādaśiśvī śiśunā vinā / (275.1) Par.?
avīrā niṣpatisutā viśvastāvidhave same // (275.2) Par.?
āliḥ sakhī vayasyātha pativatnī sabhartṛkā / (276.1) Par.?
vṛddhā paliknī prājñī tu prajñā prājñā tu dhīmatī // (276.2) Par.?
śūdrī śūdrasya bhāryā syācchūdrā tajjātireva ca / (277.1) Par.?
ābhīrī tu mahāśūdrī jātipuṃyogayoḥ samā // (277.2) Par.?
aryāṇī svayamaryā syātkṣatriyā kṣatriyāṇyapi / (278.1) Par.?
upādhyāyāpyupādhyāyī syādācāryāpi ca svataḥ // (278.2) Par.?
ācāryānī tu puṃyoge syādaryī kṣatriyī tathā / (279.1) Par.?
upādhyāyānyupādhyāyī poṭā strīpuṃsalakṣaṇā // (279.2) Par.?
vīrapatnī vīrabhāryā vīramātā tu vīrasūḥ / (280.1) Par.?
jātāpatyā prajātā ca prasūtā ca prasūtikā // (280.2) Par.?
strī nagnikā koṭavī syāddūtīsaṃcārike same / (281.1) Par.?
kātyāyanyardhavṛddhā yā kāṣāyavasanādhavā // (281.2) Par.?
sairandhrī paraveśmasthā svavaśā śilpakārikā / (282.1) Par.?
asiknī syādavṛddhā yā preṣyāntaḥpuracāriṇī // (282.2) Par.?
prostitute
vārastrī gaṇikā veśyā rūpājīvātha sā janaiḥ / (283.1) Par.?
satkṛtā vāramukhyā syātkuṭṭanī śambhalī same // (283.2) Par.?
vipraśnikā tvīkṣaṇikā daivajñātha rajasvalā / (284.1) Par.?
strīdharmiṇyavirātreyī malinī puṣpavatyapi // (284.2) Par.?
ṛtumatyapyudakyāpi syādrajaḥ puṣpamārtavam / (285.1) Par.?
śraddhālurdohadavatī niṣkalā vigatārtavā // (285.2) Par.?
āpannasattvā syādgurviṇyantarvatnī ca garbhiṇī / (286.1) Par.?
gaṇikādestu gāṇikyaṃ gārbhiṇaṃ yauvataṃ gaṇe // (286.2) Par.?
punarbhūrdidhiṣū rūḍhā dvistasyā didhiṣuḥ patiḥ / (287.1) Par.?
sa tu dvijo 'gredidhiṣūḥ saiva yasya kuṭumbinī // (287.2) Par.?
kānīnaḥ kanyakājātaḥ suto 'tha subhagāsutaḥ / (288.1) Par.?
saubhāgineyaḥ syātpārastraiṇeyastu parastriyāḥ // (288.2) Par.?
paitṛṣvaseyaḥ syātpaitṛṣvasrīyaśca pitṛṣvasuḥ / (289.1) Par.?
suto mātṛṣvasuś caivaṃ vaimātreyo vimātṛjaḥ // (289.2) Par.?
atha bāndhakineyaḥ syādbandhulaścāsatīsutaḥ / (290.1) Par.?
kaulaṭeraḥ kaulateyo bhikṣukī tu satī yadi // (290.2) Par.?
tadā kaulaṭineyo 'syāḥ kaulateyo 'pi cātmajaḥ / (291.1) Par.?
ātmajastanayaḥ sūnuḥ sutaḥ putraḥ striyāṃ tvamī // (291.2) Par.?
āhurduhitaraṃ sarve 'patyaṃ tokaṃ tayoḥ same / (292.1) Par.?
svajāte tvaurasorasyau tātastu janakaḥ pitā // (292.2) Par.?
janayitrī prasūrmātā jananī bhaginī svasā / (293.1) Par.?
nanāndā tu svasā patyur naptrī pautrī sutātmajā // (293.2) Par.?
bhāryāstu bhrātṛvargasya yātaraḥ syuḥ parasparam / (294.1) Par.?
prajāvatī bhrātṛjāyā mātulānī tu mātulī // (294.2) Par.?
patipatnyoḥ prasūḥ śvaśrūḥ śvaśurastu pitā tayoḥ / (295.1) Par.?
piturbhrātā pitṛvyaḥ syānmāturbhrātā tu mātulaḥ // (295.2) Par.?
śyālāḥ syurbhrātaraḥ patnyāḥ svāmino devṛdevarau / (296.1) Par.?
svasrīyo bhāgineyaḥ syājjāmātā duhituḥ patiḥ // (296.2) Par.?
pitāmahaḥ pitṛpitā tatpitā prapitāmahaḥ / (297.1) Par.?
māturmātāmahādyevaṃ sapiṇḍāstu sanābhayaḥ // (297.2) Par.?
samānodaryasodaryasagarbhyasahajāḥ samāḥ / (298.1) Par.?
sagotrabāndhavajñātibandhusvasvajanāḥ samāḥ // (298.2) Par.?
jñāteyaṃ bandhutā teṣāṃ kramādbhāvasamūhayoḥ / (299.1) Par.?
dhavaḥ priyaḥ patirbhartā jārastūpapatiḥ samau // (299.2) Par.?
amṛte jārajaḥ kuṇḍo mṛte bhartari golakaḥ / (300.1) Par.?
bhrātrīyo bhrātṛjo bhrātṛbhaginyau bhrātarāvubhau // (300.2) Par.?
mātāpitarau pitarau mātarapitarau prasūjanayitārau / (301.1) Par.?
śvaśrūśvaśurau śvaśurau putrau putraśca duhitā ca // (301.2) Par.?
daṃpatī jaṃpatī jāyāpatī bhāryāpatī ca tau / (302.1) Par.?
garbhāśayo jarāyuḥ syādulbaṃ ca kalalo 'striyām // (302.2) Par.?
sūtimāso vaijanano garbho bhrūṇa imau samau / (303.1) Par.?
tṛtīyāprakṛtiḥ śaṇḍhaḥ klībaḥ paṇḍo napuṃsake // (303.2) Par.?
śiśutvaṃ śaiśavaṃ bālyaṃ tāruṇyaṃ yauvanaṃ same / (304.1) Par.?
syātsthāviraṃ tu vṛddhatvaṃ vṛddhasaṃghe 'pi vārdhakam // (304.2) Par.?
palitaṃ jarasā śauklyaṃ keśādau visrasā jarā / (305.1) Par.?
syāduttānaśayā ḍimbhā stanapā ca stanandhayī // (305.2) Par.?
bālastu syānmāṇavako vayasthastaruṇo yuvā / (306.1) Par.?
pravayāḥ sthaviro vṛddho jīno jīrṇo jarannapi // (306.2) Par.?
varṣīyāndaśamī jyāyānpūrvajastvagriyo 'grajaḥ / (307.1) Par.?
jaghanyaje syuḥ kaniṣṭhayavīyo'varajānujāḥ // (307.2) Par.?
amāṃso durbalaś chāto balavānmāṃsalo'ṃsalaḥ / (308.1) Par.?
tundilastundibhastundī bṛhatkukṣiḥ picaṇḍilaḥ // (308.2) Par.?
avaṭīṭo 'vanāṭaścāvabhraṭo natanāsike / (309.1) Par.?
keśavaḥ keśikaḥ keśī valino valibhaḥ samau // (309.2) Par.?
vikalāṅgastvapogaṇḍaḥ kharvo hrasvaśca vāmanaḥ / (310.1) Par.?
kharaṇāḥ syātkharaṇaso vigrastu gatanāsikaḥ // (310.2) Par.?
khuraṇāḥ syātkhuraṇasaḥ prajñuḥ pragatajānukaḥ / (311.1) Par.?
ūrdhvajñurūrdhvajānuḥ syātsaṃjñuḥ saṃhatajānukaḥ // (311.2) Par.?
syādeḍe badhiraḥ kubje gaḍulaḥ kukare kuṇiḥ / (312.1) Par.?
pṛśniralpatanau śroṇaḥ paṅgau muṇḍastu muṇḍite // (312.2) Par.?
valiraḥ kekare khoḍe khañjastriṣu jarāvarāḥ / (313.1) Par.?
jaḍulaḥ kālakaḥ piplustilakastilakālakaḥ // (313.2) Par.?
health
anāmayaṃ syādārogyaṃ cikitsā rukpratikriyā / (314.1) Par.?
bheṣajauṣadhabhaiṣajyānyagado jāyurityapi // (314.2) Par.?
strī rugrujā copatāparogavyādhigadāmayāḥ / (315.1) Par.?
kṣayaḥ śoṣaśca yakṣmā ca pratiśyāyastu pīnasaḥ // (315.2) Par.?
strī kṣutkṣutaṃ kṣavaḥ puṃsi kāsastu kṣavathuḥ pumān / (316.1) Par.?
śophastu śvayathuḥ śothaḥ pādasphoṭo vipādikā // (316.2) Par.?
kilāsasidhme kacchvāṃ tu pāma pāmā vicarcikā / (317.1) Par.?
kaṇḍūḥ kharjūśca kaṇḍūyā visphoṭaḥ piṭakaḥ striyām // (317.2) Par.?
vraṇo 'striyāmīrmamaruḥ klībe nāḍīvraṇaḥ pumān / (318.1) Par.?
koṭho maṇḍalakaṃ kuṣṭhaśvitre durnāmakārśasī // (318.2) Par.?
ānāhastu nibandhaḥ syādgrahaṇīrukpravāhikā / (319.1) Par.?
pracchardikā vamiśca strī pumāṃstu vamathuḥ samāḥ // (319.2) Par.?
vyādhibhedā vidradhiḥ strī jvaramehabhagandarāḥ / (320.1) Par.?
ślīpadaṃ pādavalmīkaṃ keśaghnastvindraluptakaḥ // (320.2) Par.?
aśmarī mūtrakṛcchram syātpūrve śukrāvadhestriṣu / (321.1) Par.?
rogahāryagadaṃkāro bhiṣagvaidyau cikitsake // (321.2) Par.?
vārto nirāmayaḥ kalya ullāgho nirgato gadāt / (322.1) Par.?
glānaglāsnū āmayāvī vikṛto vyādhito 'paṭuḥ // (322.2) Par.?
āturo 'bhyamito 'bhyāntaḥ samau pāmanakacchurau / (323.1) Par.?
dadruṇo dadrurogī syād arśorogayuto 'rśasaḥ // (323.2) Par.?
vātakī vātarogī syātsātisāro 'tisārakī / (324.1) Par.?
syuḥ klinnākṣe cullacillapillāḥ klinne 'kṣṇi cāpyamī // (324.2) Par.?
unmatta unmādavati śleṣmalaḥ śleṣmaṇaḥ kaphī / (325.1) Par.?
nyubjo bhugne rujā vṛddhanābhau tundilatundibhau // (325.2) Par.?
vilāsī sidhmalo 'ndho 'dṛṅmūrcchāle mūrtamūrchitau / (326.1) Par.?
śukraṃ tejoretasī ca bījavīryendriyāṇi ca // (326.2) Par.?
māyuḥ pittaṃ kaphaḥ śleṣmā striyāṃ tu tvagasṛgdharā / (327.1) Par.?
piśitaṃ tarasaṃ māṃsaṃ palalaṃ kravyamāmiṣam // (327.2) Par.?
uttaptaṃ śuṣkamāṃsaṃ syāttadvallūraṃ triliṅgakam / (328.1) Par.?
body parts
rudhire 'sṛglohitāsraraktakṣatajaśoṇitam // (328.2) Par.?
bukkāgramāṃsaṃ hṛdayaṃ hṛnmedastu vapā vasā / (329.1) Par.?
paścādgrīvāśirā manyā nāḍī tu dhamaniḥ śirā // (329.2) Par.?
tilakaṃ kloma mastiṣkaṃ gordaṃ kiṭṭaṃ malo 'striyām / (330.1) Par.?
antraṃ purītadgulmastu plīhā puṃsyatha vasnasā // (330.2) Par.?
snāyuḥ striyāṃ kālakhaṇḍayakṛtī tu same ime / (331.1) Par.?
sṛṇikā syandanī lālā dūṣikā netrayormalam // (331.2) Par.?
nāsāmalaṃ tu siṃghāṇaṃ piñjūṣaṃ karṇayormalam / (332.1) Par.?
mūtraṃ prasrāva uccārāvaskarau śamalaṃ śakṛt // (332.2) Par.?
purīṣaṃ gūthavarcaskamastrī viṣṭhāviśau striyau / (333.1) Par.?
syātkarparaḥ kapālo 'strī kīkasaṃ kulyamasthi ca // (333.2) Par.?
syāccharīrāsthni kaṃkālaḥ pṛṣṭhāsthni tu kaśerukā / (334.1) Par.?
śiro'sthani karoṭiḥ strī pārśvāsthani tu parśukā // (334.2) Par.?
aṅgaṃ pratīko 'vayavo 'paghano 'tha kalevaram / (335.1) Par.?
gātraṃ vapuḥ saṃhananaṃ śarīraṃ varṣma vigrahaḥ // (335.2) Par.?
kāyo dehaḥ klībapuṃsoḥ striyāṃ mūrtistanustanūḥ / (336.1) Par.?
pādāgraṃ prapadaṃ pādaḥ padaṅghriścaraṇo 'striyām // (336.2) Par.?
tadgranthī ghuṭike gulphau pumānpārṣṇistayoradhaḥ / (337.1) Par.?
jaṅghā tu prasṛtā jānūruparvāṣṭhīvadastriyām // (337.2) Par.?
sakthi klībe pumānūrustatsandhiḥ puṃsi vaṅkṣaṇaḥ / (338.1) Par.?
gudaṃ tvapānaṃ pāyurnā bastirnābheradho dvayoḥ // (338.2) Par.?
kaṭo nā śroṇiphalakaṃ kaṭiḥ śroṇiḥ kakudmatī / (339.1) Par.?
paścānnitambaḥ strīkaṭyāḥ klībe tu jaghanaṃ puraḥ // (339.2) Par.?
kūpakau tu nitambasthau dvayahīne kakundare / (340.1) Par.?
striyām sphicau kaṭiprothāvupastho vakṣyamāṇayoḥ // (340.2) Par.?
bhagaṃ yonirdvayoḥ śiśno meḍhro mehanaśephasī / (341.1) Par.?
muṣko 'ṇḍakośo vṛṣaṇaḥ pṛṣṭhavaṃśādhare trikam // (341.2) Par.?
picaṇḍakukṣī jaṭharodaraṃ tundaṃ stanau kucau / (342.1) Par.?
cūcukaṃ tu kucāgraṃ syānna nā kroḍaṃ bhujāntaram // (342.2) Par.?
uro vatsaṃ ca vakṣaśca pṛṣṭhaṃ tu caramaṃ tanoḥ / (343.1) Par.?
skandho bhujaśiro'ṃso 'strī sandhī tasyaiva jatruṇī // (343.2) Par.?
bāhumūle ubhe kakṣau pārśvamastrī tayoradhaḥ / (344.1) Par.?
madhyamaṃ cāvalagnaṃ ca madhyo 'strī dvau parau dvayoḥ // (344.2) Par.?
bhujabāhū praveṣṭo doḥ syātkaphoṇistu kūrparaḥ / (345.1) Par.?
asyopari pragaṇḍaḥ syātprakoṣṭhastasya cāpyadhaḥ // (345.2) Par.?
maṇibandhād ākaniṣṭhaṃ karasya karabho bahiḥ / (346.1) Par.?
pañcaśākhaḥ śayaḥ pāṇistarjanī syātpradeśinī // (346.2) Par.?
aṅgulyaḥ karaśākhāḥ syuḥ puṃsyaṅguṣṭhaḥ pradeśinī / (347.1) Par.?
madhyamānāmikā cāpi kaniṣṭhā ceti tāḥ kramāt // (347.2) Par.?
punarbhavaḥ kararuho nakho 'strī nakharo 'striyām / (348.1) Par.?
prādeśatālagokarṇāstarjanyādiyute tate // (348.2) Par.?
aṅguṣṭhe sakaniṣṭhe syādvitastirdvādaśāṅgulaḥ / (349.1) Par.?
pāṇau capeṭapratalaprahastā vistṛtāṅgulau // (349.2) Par.?
dvau saṃhatau saṃhatatalapratalau vāmadakṣiṇau / (350.1) Par.?
pāṇirnikubjaḥ prasṛtistau yutāvañjaliḥ pumān // (350.2) Par.?
prakoṣṭhe vistṛtakare hasto muṣṭyā tu baddhayā / (351.1) Par.?
sa ratniḥ syādaratnistu niṣkaniṣṭhena muṣṭinā // (351.2) Par.?
vyāmo bāhvoḥ sakarayostatayostiryaganantaram / (352.1) Par.?
ūrdhvavistṛtadoḥ pāṇinṛmāne pauruṣaṃ triṣu // (352.2) Par.?
kaṇṭho galo 'tha grīvāyāṃ śirodhiḥ kandharetyapi / (353.1) Par.?
kambugrīvā trirekhā sāvaṭurghāṭā kṛkāṭikā // (353.2) Par.?
vaktrāsye vadanaṃ tuṇḍamānanaṃ lapanaṃ mukham / (354.1) Par.?
nose
klībe ghrāṇaṃ gandhavahā ghoṇā nāsā ca nāsikā // (354.2) Par.?
oṣṭhādharau tu radanacchadau daśanavāsasī / (355.1) Par.?
adhastāccibukaṃ gaṇḍau kapolau tatparā hanuḥ // (355.2) Par.?
teeth
radanā daśanā dantā radāstālu tu kākudam / (356.1) Par.?
rasajñā rasanā jihvā prāntāvoṣṭhasya sṛkkiṇī // (356.2) Par.?
lalāṭam alikaṃ godhirūrdhve dṛgbhyāṃ bhruvau striyau / (357.1) Par.?
kūrcamastrī bhruvormadhyaṃ tārakākṣṇaḥ kanīnikā // (357.2) Par.?
eye
locanaṃ nayanaṃ netramīkṣaṇaṃ cakṣurakṣiṇī / (358.1) Par.?
dṛgdṛṣṭī cāsru netrāmbu rodanaṃ cāsramaśru ca // (358.2) Par.?
apāṅgau netrayorantau kaṭākṣo 'pāṅgadarśane / (359.1) Par.?
karṇaśabdagrahau śrotraṃ śrutiḥ strī śravaṇaṃ śravaḥ // (359.2) Par.?
head
uttamāṅgaṃ śiraḥ śīrṣaṃ mūrdhā nā mastako 'striyām / (360.1) Par.?
hair of the head
cikuraḥ kuntalo vālaḥ kacaḥ keśaḥ śiroruhaḥ // (360.2) Par.?
tadvṛnde kaiśikaṃ kaiśyamalakāścūrṇakuntalāḥ / (361.1) Par.?
te lalāṭe bhramarakāḥ kākapakṣaḥ śikhaṇḍakaḥ // (361.2) Par.?
kabarī keśaveśo 'tha dhammillaḥ saṃyatāḥ kacāḥ / (362.1) Par.?
śikhā cūḍā keśapāśī vratinastu saṭā jaṭā // (362.2) Par.?
veṇī praveṇī śīrṣaṇyaśirasyau viśade kace / (363.1) Par.?
pāśaḥ pakṣaśca hastaśca kalāpārthāḥ kacātpare // (363.2) Par.?
tanūruhaṃ roma loma tadvṛddhau śmaśru pummukhe / (364.1) Par.?
ākalpaveṣau nepathyaṃ pratikarma prasādhanam // (364.2) Par.?
daśaite triṣvalaṃkartālaṃkariṣṇuśca maṇḍitaḥ / (365.1) Par.?
prasādhito 'laṃkṛtaśca bhūṣitaśca pariṣkṛtaḥ // (365.2) Par.?
vibhrāḍbhrājiṣṇurociṣṇū bhūṣaṇaṃ syādalaṃkriyā / (366.1) Par.?
alaṃkārastvābharaṇaṃ pariṣkāro vibhūṣaṇam // (366.2) Par.?
maṇḍanaṃ cātha mukuṭaṃ kirīṭaṃ puṃnapuṃsakam / (367.1) Par.?
cūḍāmaṇiḥ śiroratnaṃ taralo hāramadhyagaḥ // (367.2) Par.?
vālapāśyā pāritathyā pattrapāśyā lalāṭikā / (368.1) Par.?
karṇikā tālapatraṃ syātkuṇḍalaṃ karṇaveṣṭanam // (368.2) Par.?
graiveyakaṃ kaṇṭhabhūṣā lambanaṃ syāllalantikā / (369.1) Par.?
svarṇaiḥ prālambikāthoraḥsūtrikā mauktikaiḥ kṛtā // (369.2) Par.?
hāro muktāvalī devacchando 'sau śatayaṣṭikā / (370.1) Par.?
hārabhedā yaṣṭibhedādgucchagucchārdhagostanāḥ // (370.2) Par.?
ardhahāro māṇavaka ekāvalyekayaṣṭikā / (371.1) Par.?
saiva nakṣatramālā syātsaptaviṃśatimauktikaiḥ // (371.2) Par.?
āvāpakaḥ pārihāryaḥ kaṭako valayo 'striyām / (372.1) Par.?
keyūramaṅgadaṃ tulye aṅgulīyakamūrmikā // (372.2) Par.?
sākṣarāṅgulimudrā syātkaṅkaṇaṃ karabhūṣaṇam / (373.1) Par.?
girdle
strīkaṭyāṃ mekhalā kāñcī saptakī raśanā tathā // (373.2) Par.?
klībe sārasanaṃ cātha puṃskaṭyāṃ śṛṅkhalaṃ triṣu / (374.1) Par.?
pādāṅgadaṃ tulākoṭirmañjīro nūpuro 'striyām // (374.2) Par.?
haṃsakaḥ pādakaṭakaḥ kiṅkiṇī kṣudraghaṇṭikā / (375.1) Par.?
cloth
tvakphalakṛmiromāṇi vastrayonirdaśa triṣu // (375.2) Par.?
vālkaṃ kṣaumādi phālaṃ tu kārpāsaṃ bādaraṃ ca tat / (376.1) Par.?
kauśeyaṃ kṛmikośotthaṃ rāṅkavaṃ mṛgaromajam // (376.2) Par.?
anāhataṃ niṣpravāṇi tantrakaṃ ca navāmbare / (377.1) Par.?
tatsyādudgamanīyaṃ yaddhautayorvastrayoryugam // (377.2) Par.?
pattrorṇaṃ dhautakauśeyaṃ bahumūlyaṃ mahādhanam / (378.1) Par.?
kṣaumaṃ dukūlaṃ syāddve tu nivītaṃ prāvṛtaṃ triṣu // (378.2) Par.?
striyāṃ bahutve vastrasya daśāḥ syurvastrayordvayoḥ / (379.1) Par.?
dairghyamāyāma ārohaḥ pariṇāho viśālatā // (379.2) Par.?
paṭaccaraṃ jīrṇavastraṃ samau naktakakarpaṭau / (380.1) Par.?
vastramācchādanaṃ vāsaścailaṃ vasanamaṃśukam // (380.2) Par.?
sucelakaḥ paṭo 'strī syād varāśiḥ sthūlaśāṭakaḥ / (381.1) Par.?
nicolaḥ pracchadapaṭaḥ samau rallakakambalau // (381.2) Par.?
antarīyopasaṃvyānaparidhānānyadho'ṃśuke / (382.1) Par.?
dvau prāvārottarāsaṅgau samau bṛhatikā tathā // (382.2) Par.?
saṃvyānamuttarīyaṃ ca colaḥ kūrpāsako 'striyām / (383.1) Par.?
nīśāraḥ syātprāvaraṇe himānilanivāraṇe // (383.2) Par.?
ardhorukaṃ varastrīṇāṃ syāccaṇḍātakam astriyām / (384.1) Par.?
syāt triṣvāprapadīnaṃ tat prāpnoty ā prapadaṃ hi yat // (384.2) Par.?
astrī vitānamulloco dūṣyādyaṃ vastraveśmani / (385.1) Par.?
pratisīrā javanikā syāttiraskariṇī ca sā // (385.2) Par.?
washing
parikarmāṅgasaṃskāraḥ syānmārṣṭirmārjanā mṛjā / (386.1) Par.?
udvartanotsādane dve same āplāva āplavaḥ // (386.2) Par.?
snānaṃ carcā tu cārcikyaṃ sthāsako 'tha prabodhanam / (387.1) Par.?
anubodhaḥ patralekhā patrāṅgulirime same // (387.2) Par.?
tamālapatratilakacitrakāṇi viśeṣakam / (388.1) Par.?
dvitīyaṃ ca turīyaṃ ca na striyāmatha kuṅkumam // (388.2) Par.?
saffron
kāśmīrajanmāgniśikhaṃ varaṃ bāhlīkapītane / (389.1) Par.?
raktasaṃkocapiśunaṃ dhīraṃ lohitacandanam // (389.2) Par.?
lākṣā rākṣā jatu klībe yāvo 'lakto drumāmayaḥ / (390.1) Par.?
lavaṅgaṃ devakusumaṃ śrīsaṃjñamatha jāyakam // (390.2) Par.?
kālīyakaṃ ca kālānusāryaṃ cātha samārthakam / (391.1) Par.?
vaṃśikāgururājārhalohakṛmijajoṅgakam // (391.2) Par.?
kālāgurvaguru syāttu maṅgalyā malligandhi yat / (392.1) Par.?
yakṣadhūpaḥ sarjaraso rālasarvarasāvapi // (392.2) Par.?
bahurūpo 'pyatha vṛkadhūpakṛtrimadhūpakau / (393.1) Par.?
turuṣkaḥ piṇḍakaḥ sihlo yāvano 'pyatha pāyasaḥ // (393.2) Par.?
śrīvāso vṛkadhūpo 'pi śrīveṣṭasaraladravau / (394.1) Par.?
mṛganābhirmṛgamadaḥ kastūrī cātha kolakam // (394.2) Par.?
kaṅkolakaṃ kośaphalamatha karpūramastriyām / (395.1) Par.?
sandal
tailaparṇikagośīrṣe haricandanamastriyām // (395.2) Par.?
tilaparṇī tu pattrāṅgaṃ rañjanaṃ raktacandanam / (396.1) Par.?
kucandanaṃ cātha jātīkośajātīphale same // (396.2) Par.?
karpūrāgurukastūrīkakkolairyakṣakardamaḥ / (397.1) Par.?
gātrānulepanī vartirvarṇakaṃ syādvilepanam // (397.2) Par.?
cūrṇāni vāsayogāḥ syurbhāvitaṃ vāsitaṃ triṣu / (398.1) Par.?
saṃskāro gandhamālyādyairyaḥ syāttadadhivāsanam // (398.2) Par.?
mālyaṃ mālāsrajau mūrdhni keśamadhye tu garbhakaḥ / (399.1) Par.?
prabhraṣṭakaṃ śikhālambi puronyastaṃ lalāmakam // (399.2) Par.?
prālambamṛjulambi syātkaṇṭhādvaikakṣikaṃ tu tat / (400.1) Par.?
yattiryak kṣiptamurasi śikhāsvāpīḍaśekharau // (400.2) Par.?
racanā syātparisyanda ābhogaḥ paripūrṇatā / (401.1) Par.?
upadhānaṃ tūpabarhaḥ śayyāyāṃ śayanīyavat // (401.2) Par.?
śayanaṃ mañcaparyaṅkapalyaṅkāḥ khaṭvayā samāḥ / (402.1) Par.?
gendukaḥ kanduko dīpaḥ pradīpaḥ pīṭhamāsanam // (402.2) Par.?
samudgakaḥ saṃpuṭakaḥ pratigrāhaḥ patadgrahaḥ / (403.1) Par.?
prasādhanī kaṅkatikā piṣṭātaḥ paṭavāsakaḥ // (403.2) Par.?
darpaṇe mukurādarśau vyajanaṃ tālavṛntakam / (404.1) Par.?
ancestors
saṃtatirgotrajananakulānyabhijanānvayau // (404.2) Par.?
vaṃśo 'nvavāyaḥ saṃtāno varṇāḥ syurbrāhmaṇādayaḥ / (405.1) Par.?
viprakṣatriyaviṭśūdrāś cāturvarṇyamiti smṛtam // (405.2) Par.?
rājabījī rājavaṃśyo bījyastu kulasaṃbhavaḥ / (406.1) Par.?
mahākulakulīnāryasabhyasajjanasādhavaḥ // (406.2) Par.?
brahmacārī gṛhī vānaprastho bhikṣuścatuṣṭaye / (407.1) Par.?
brāhmaṇa
āśramo 'strī dvijātyagrajanmabhūdevavāḍavāḥ // (407.2) Par.?
vipraśca brāhmaṇo 'sau ṣaṭkarmā yāgādibhirvṛtaḥ / (408.1) Par.?
vidvānvipaściddoṣajñaḥ sansudhīḥ kovido budhaḥ // (408.2) Par.?
dhīro manīṣī jñaḥ prājñaḥ saṃkhyāvānpaṇḍitaḥ kaviḥ / (409.1) Par.?
dhīmānsūriḥ kṛtī kṛṣṭirlabdhavarṇo vicakṣaṇaḥ // (409.2) Par.?
dūradarśī dīrghadarśī śrotriyacchāndasau samau / (410.1) Par.?
mīmāṃsako jaiminīye vedāntī brahmavādini // (410.2) Par.?
vaiśeṣike syādaulūkyaḥ saugataḥ śūnyavādini / (411.1) Par.?
naiyāyikastvakṣapādaḥ syātsyādvādika ārhakaḥ // (411.2) Par.?
cārvākalaukāyatikau satkārye sāṃkhyakāpilau / (412.1) Par.?
upādhyāyo 'dhyāpako 'tha syānniṣekādikṛdguruḥ // (412.2) Par.?
mantravyākhyākṛdācārya ādeṣṭā tvadhvare vratī / (413.1) Par.?
yaṣṭā ca yajamānaśca sa somavati dīkṣitaḥ // (413.2) Par.?
ijyāśīlo yāyajūko yajvā tu vidhineṣṭavān / (414.1) Par.?
sa gīrpatīṣṭayā sthapatiḥ somapīthī tu somapāḥ // (414.2) Par.?
sarvavedāḥ sa yeneṣṭo yāgaḥ sarvasvadakṣiṇaḥ / (415.1) Par.?
anūcānaḥ pravacane sāṅge 'dhītī gurostu yaḥ // (415.2) Par.?
labdhānujñaḥ samāvṛttaḥ sutvā tvabhiṣave kṛte / (416.1) Par.?
chāttrāntevāsinau śiṣye śaikṣāḥ prāthamakalpikāḥ // (416.2) Par.?
ekabrahmavratācārā mithaḥ sabrahmacāriṇaḥ / (417.1) Par.?
satīrthyāstvekaguravaścitavānagnimagnicit // (417.2) Par.?
pāramparyopadeśe syādaitihyam itihāvyayam / (418.1) Par.?
knowledge
upajñā jñānamādyaṃ syājjñātvārambha upakramaḥ // (418.2) Par.?
yajñaḥ savo 'dhvaro yāgaḥ saptatanturmakhaḥ kratuḥ / (419.1) Par.?
pāṭho homaścātithīnāṃ saparyā tarpaṇaṃ baliḥ // (419.2) Par.?
ete pañcamahāyajñā brahmayajñādināmakāḥ / (420.1) Par.?
samajyā pariṣadgoṣṭhī sabhāsamitisaṃsadaḥ // (420.2) Par.?
āsthānī klībamāsthānaṃ strīnapuṃsakayoḥ sadaḥ / (421.1) Par.?
prāgvaṃśaḥ prāgghavir gehātsadasyā vidhidarśinaḥ // (421.2) Par.?
sabhāsadaḥ sabhāstārāḥ sabhyāḥ sāmājikāśca te / (422.1) Par.?
adhvaryūdgātṛhotāro yajuḥsāmargvidaḥ kramāt // (422.2) Par.?
āgnīdhrādyā dhanairvāryā ṛtvijo yājakāśca te / (423.1) Par.?
vediḥ pariṣkṛtā bhūmiḥ same sthaṇḍilacatvare // (423.2) Par.?
caṣālo yūpakaṭakaḥ kumbā sugahanā vṛtiḥ / (424.1) Par.?
yūpāgraṃ tarma nirmanthyadāruṇi tvaraṇirdvayoḥ // (424.2) Par.?
dakṣiṇāgnirgārhapatyāhavanīyau trayo 'gnayaḥ / (425.1) Par.?
agnitrayamidaṃ tretā praṇītaḥ saṃskṛto 'nalaḥ // (425.2) Par.?
samūhyaḥ paricāyyopacāyyāvagnau prayogiṇaḥ / (426.1) Par.?
yo gārhapatyādānīya dakṣiṇāgniḥ praṇīyate // (426.2) Par.?
tasmin ānāyyo 'thāgnāyī svāhā ca hutabhukpriyā / (427.1) Par.?
ṛksāmidhenī dhāyyā ca yā syādagnisamindhane // (427.2) Par.?
gāyatrīpramukhaṃ chando havyapāke caruḥ pumān / (428.1) Par.?
āmikṣā sā śṛtoṣṇe yā kṣīre syāddadhiyogataḥ // (428.2) Par.?
dhavitraṃ vyajanaṃ tadyadracitaṃ mṛgacarmaṇā / (429.1) Par.?
pṛṣadājyaṃ sadadhyājye paramānnaṃ tu pāyasam // (429.2) Par.?
havyakavye daivapitrye anne pātraṃ sruvādikam / (430.1) Par.?
dhruvopabhṛjjuhūrnā tu sruvo bhedāḥ srucaḥ striyaḥ // (430.2) Par.?
upākṛtaḥ paśurasau yo 'bhimantrya kratau hataḥ / (431.1) Par.?
paramparākam śamanaṃ prokṣaṇaṃ ca vadhārthakam // (431.2) Par.?
vācyaliṅgāḥ pramītopasaṃpannaprokṣitā hate / (432.1) Par.?
sāṃnāyyaṃ haviragnau tu hutaṃ triṣu vaṣaṭ kṛtam // (432.2) Par.?
dīkṣānto 'vabhṛtho yajñe tatkarmārhaṃ tu yajñiyam / (433.1) Par.?
triṣvatha kratukarmeṣṭaṃ pūrtaṃ khātādi karma yat // (433.2) Par.?
amṛtaṃ vighaso yajñaśeṣabhojanaśeṣayoḥ / (434.1) Par.?
tyāgo vihāpitaṃ dānamutsarjanavisarjane // (434.2) Par.?
viśrāṇanaṃ vitaraṇaṃ sparśanaṃ pratipādanam / (435.1) Par.?
prādeśanaṃ nirvapaṇamapavarjanamaṃhatiḥ // (435.2) Par.?
mṛtārthaṃ tadahe dānaṃ triṣu syādaurdhvadehikam / (436.1) Par.?
pitṛdānaṃ nivāpaḥ syācchrāddhaṃ tatkarma śāstrataḥ // (436.2) Par.?
anvāhāryaṃ māsike 'ṃśo 'ṣṭamo 'hnaḥ kutapo 'striyām / (437.1) Par.?
searching
paryeṣaṇā parīṣṭiścānveṣaṇā ca gaveṣaṇā // (437.2) Par.?
sanistvadhyeṣaṇā yācñābhiśastir yācanārthanā / (438.1) Par.?
ṣaṭ tu triṣvarghyamarghārthe pādyaṃ pādāya vāriṇi // (438.2) Par.?
kramādātithyātitheye atithyarthe 'tra sādhuni / (439.1) Par.?
syurāveśika āganturatithirnā gṛhāgate // (439.2) Par.?
prāghūrṇikaḥ prāghūṇakaścābhyutthānaṃ tu gauravam / (440.1) Par.?
pūjā namasyāpacitiḥ saparyārcārhaṇāḥ samāḥ // (440.2) Par.?
varivasyā tu śuśrūṣā paricaryāpyupāsanā / (441.1) Par.?
vrajyāṭāṭyā paryaṭanaṃ caryā tvīryāpathe sthitiḥ // (441.2) Par.?
upasparśastvācamanamatha maunamabhāṣaṇam / (442.1) Par.?
prācetasaścādikaviḥ syānmaitrāvaruṇiśca saḥ // (442.2) Par.?
vālmīkaścātha gādheyo viśvāmitraśca kauśikaḥ / (443.1) Par.?
vyāso dvaipāyanaḥ pārāśaryaḥ satyavatīsutaḥ // (443.2) Par.?
ānupūrvī striyāṃ vāvṛt paripāṭī anukramaḥ / (444.1) Par.?
paryāyaścātipātastu syātparyaya upātyayaḥ // (444.2) Par.?
niyamo vratamastrī taccopavāsādi puṇyakam / (445.1) Par.?
aupavastaṃ tūpavāsaḥ vivekaḥ pṛthagātmatā // (445.2) Par.?
syādbrahmavarcasaṃ vṛttādhyayanarddhirathāñjaliḥ / (446.1) Par.?
pāṭhe brahmāñjaliḥ pāṭhe vipruṣo brahmabindavaḥ // (446.2) Par.?
dhyānayogāsane brahmāsanaṃ kalpe vidhikramau / (447.1) Par.?
mukhyaḥ syātprathamaḥ kalpo 'nukalpastu tato 'dhamaḥ // (447.2) Par.?
saṃskārapūrvaṃ grahaṇaṃ syādupākaraṇaṃ śruteḥ / (448.1) Par.?
same tu pādagrahaṇamabhivādanamityubhe // (448.2) Par.?
bhikṣu
bhikṣuḥ parivrāṭ karmandī pārāśaryapi maskarī / (449.1) Par.?
tapasvī tāpasaḥ pārikāṅkṣī vācaṃyamo muniḥ // (449.2) Par.?
tapaḥkleśasaho dānto varṇino brahmacāriṇaḥ / (450.1) Par.?
ṛṣayaḥ satyavacasaḥ snātakastvāpluto vratī // (450.2) Par.?
ye nirjitendriyagrāmā yatino yatayaśca te / (451.1) Par.?
yaḥ sthaṇḍile vratavaśācchete sthaṇḍilaśāyyasau // (451.2) Par.?
sthāṇḍilaścātha virajastamasaḥ syurdvayātigāḥ / (452.1) Par.?
pavitraḥ prayataḥ pūtaḥ pāṣaṇḍāḥ sarvaliṅginaḥ // (452.2) Par.?
pālāśo daṇḍa āṣāḍho vrate rāmbhastu vaiṇavaḥ / (453.1) Par.?
astrī kamaṇḍaluḥ kuṇḍī vratināmāsanaṃ bṛsī // (453.2) Par.?
ajinaṃ carma kṛttiḥ strī bhaikṣaṃ bhikṣākadambakam / (454.1) Par.?
svādhyāyaḥ syājjapaḥ sutyābhiṣavaḥ savanaṃ ca sā // (454.2) Par.?
sarvainasāmapadhvaṃsi japyaṃ triṣvaghamarṣaṇam / (455.1) Par.?
darśaśca paurṇamāsaśca yāgau pakṣāntayoḥ pṛthak // (455.2) Par.?
śarīrasādhanāpekṣaṃ nityaṃ yatkarma tadyamaḥ / (456.1) Par.?
niyamastu sa yatkarma nityamāgantusādhanam // (456.2) Par.?
kṣauram tu bhadrākaraṇaṃ muṇḍanaṃ vapanaṃ triṣu / (457.1) Par.?
kakṣāpaṭī ca kaupīnaṃ śāṭī ca strīti lakṣyataḥ // (457.2) Par.?
upavītaṃ brahmasūtraṃ proddhṛte dakṣiṇe kare / (458.1) Par.?
prācīnāvītamanyasminnivītaṃ kaṇṭhalambitam // (458.2) Par.?
aṅgulyagre tīrthaṃ daivaṃ svalpāṅgulyormūle kāyam / (459.1) Par.?
madhye 'ṅguṣṭhāṅgulyoḥ pitryaṃ mūle tvaṅguṣṭhasya brāhmam // (459.2) Par.?
syādbrahmabhūyaṃ brahmatvaṃ brahmasāyujyamityapi / (460.1) Par.?
devabhūyādikaṃ tadvatkṛcchraṃ sāntapanādikam // (460.2) Par.?
saṃnyāsavatyanaśane pumānprāyo 'tha vīrahā / (461.1) Par.?
naṣṭāgniḥ kuhanā lobhān mithyeryāpathakalpanā // (461.2) Par.?
vrātyaḥ saṃskārahīnaḥ syādasvādhyāyo nirākṛtiḥ / (462.1) Par.?
dharmadhvajī liṅgavṛttiravakīrṇī kṣatavrataḥ // (462.2) Par.?
supte yasmin astameti supte yasmin udeti ca / (463.1) Par.?
aṃśumānabhinirmuktābhyuditau ca yathākramam // (463.2) Par.?
parivettānujo 'nūḍhe jyeṣṭhe dāraparigrahāt / (464.1) Par.?
parivittistu tajjyāyān vivāhopayamau samau // (464.2) Par.?
tathā pariṇayodvāhopayāmāḥ pāṇipīḍanam / (465.1) Par.?
vyavāyo grāmyadharmo maithunaṃ nidhuvanaṃ ratam // (465.2) Par.?
trivargodharmakāmārthaiścaturvargaḥ samokṣakaiḥ / (466.1) Par.?
sabalaistaiścaturbhadraṃ janyāḥ snigdhāḥ varasya ye // (466.2) Par.?
mūrdhābhiṣikto rājanyo bāhujaḥ kṣatriyo virāṭ / (467.1) Par.?
rājā rāṭ pārthivakṣmābhṛnnṛpabhūpamahīkṣitaḥ // (467.2) Par.?
rājā tu praṇatāśeṣasāmantaḥ syādadhīśvaraḥ / (468.1) Par.?
cakravartī sārvabhaumo nṛpo 'nyo maṇḍaleśvaraḥ // (468.2) Par.?
yeneṣṭaṃ rājasūyena maṇḍalasyeśvaraśca yaḥ / (469.1) Par.?
śāsti yaścājñayā rājñaḥ sa samrāḍatha rājakam // (469.2) Par.?
rājanyakaṃ ca nṛpatikṣatriyāṇāṃ gaṇe kramāt / (470.1) Par.?
mantrī dhīsacivo 'mātyo 'nye karmasacivāstataḥ // (470.2) Par.?
mahāmātrāḥ pradhānāni purodhāstu purohitaḥ / (471.1) Par.?
draṣṭari vyavahārāṇāṃ prāḍvivākākṣadarśakau // (471.2) Par.?
pratīhāro dvārapāladvāsthadvāsthitadarśakāḥ / (472.1) Par.?
rakṣivargastvanīkastho 'thādhyakṣādhikṛtau samau // (472.2) Par.?
sthāyuko 'dhikṛto grāme gopo grāmeṣu bhūriṣu / (473.1) Par.?
bhaurikaḥ kanakādhyakṣo rūpyādhyakṣastu naiṣkikaḥ // (473.2) Par.?
antaḥpure tvadhikṛtaḥ syādantarvaṃśiko janaḥ / (474.1) Par.?
sauvidallāḥ kañcukinaḥ sthāpatyāḥ sauvidāśca te // (474.2) Par.?
śaṇḍho varṣavarastulyau sevakārthyanujīvinaḥ / (475.1) Par.?
viṣayānantaro rājā śatrurmitramataḥ param // (475.2) Par.?
udāsīnaḥ parataraḥ pārṣṇigrāhastu pṛṣṭhataḥ / (476.1) Par.?
ripau vairisapatnāridviṣaddveṣaṇadurhṛdaḥ // (476.2) Par.?
dviḍ vipakṣāhitāmitradasyuśātravaśatravaḥ / (477.1) Par.?
abhighātiparārātipratyarthiparipanthinaḥ // (477.2) Par.?
vayasyaḥ snigdhaḥ savayā atha mitraṃ sakhā suhṛt / (478.1) Par.?
sakhyaṃ sāptapadīnaṃ syādanurodho 'nuvartanam // (478.2) Par.?
yathārhavarṇaḥ praṇidhirapasarpaścaraḥ spaśaḥ / (479.1) Par.?
cāraśca gūḍhapuruṣaścāptapratyayitau samau // (479.2) Par.?
sāṃvatsaro jyautiṣiko daivajñagaṇakāvapi / (480.1) Par.?
syurmauhūrtikamauhūrtajñānikārtāntikā api // (480.2) Par.?
tāntriko jñātasiddhāntaḥ satrī gṛhapatiḥ samau / (481.1) Par.?
lipikāro 'kṣaracaṇo 'kṣaracuñcuśca lekhake // (481.2) Par.?
likhitākṣaravinyāse lipir libirubhe striyau / (482.1) Par.?
syāt saṃdeśaharo dūto dūtyaṃ tadbhāvakarmaṇī // (482.2) Par.?
adhvanīno 'dhvago 'dhvanyaḥ pānthaḥ pathika ityapi / (483.1) Par.?
svāmyamātyasuhṛtkośarāṣṭradurgabalāni ca // (483.2) Par.?
rājyāṅgāni prakṛtayaḥ paurāṇāṃ śreṇayo 'pi ca / (484.1) Par.?
sandhirnā vigraho yānamāsanaṃ dvaidhamāśrayaḥ // (484.2) Par.?
ṣaḍguṇāḥ śaktayastisraḥ prabhāvotsāhamantrajāḥ / (485.1) Par.?
kṣayaḥ sthānaṃ ca vṛddhiśca trivargo nītivedinām // (485.2) Par.?
sa pratāpaḥ prabhāvaśca yattejaḥ kośadaṇḍajam / (486.1) Par.?
bhedo daṇḍaḥ sāma dānamityupāyacatuṣṭayam // (486.2) Par.?
sāhasaṃ tu damo daṇḍaḥ sāma sāntvamatho samau / (487.1) Par.?
bhedopajāpāvupadhā dharmādyairyatparīkṣaṇam // (487.2) Par.?
pañca triṣvaṣaḍakṣīṇo yastṛtīyādyagocaraḥ / (488.1) Par.?
viviktavijanachannaniḥśalākāstathā rahaḥ // (488.2) Par.?
rahaścopāṃśu cāliṅge rahasyaṃ tadbhave triṣu / (489.1) Par.?
samau visrambhaviśvāsau bhreṣo bhraṃśo yathocitāt // (489.2) Par.?
abhreṣānyāyakalpāstu deśarūpaṃ samañjasam / (490.1) Par.?
yuktamaupayikaṃ labhyaṃ bhajamānābhinītavat // (490.2) Par.?
nyāyyaṃ ca triṣu ṣaṭ saṃpradhāraṇā tu samarthanam / (491.1) Par.?
avavādastu nirdeśo nideśaḥ śāsanaṃ ca saḥ // (491.2) Par.?
śiṣṭiścājñā ca saṃsthā tu maryādā dhāraṇā sthitiḥ / (492.1) Par.?
sudharaṇā sudhārā strī susthitiḥ sudaśonnatiḥ // (492.2) Par.?
āgo 'parādho mantuśca same tūddānabandhane / (493.1) Par.?
dvipādyo dviguṇo daṇḍo bhāgadheyaḥ karo baliḥ // (493.2) Par.?
ghaṭṭādideyaṃ śulko 'strī prābhṛtaṃ tu pradeśanam / (494.1) Par.?
upāyanamupagrāhyamupahārastathopadā // (494.2) Par.?
yautakādi tu yaddeyaṃ sudāyo haraṇaṃ ca tat / (495.1) Par.?
tatkālastu tadātvaṃ syāduttaraḥ kāla āyatiḥ // (495.2) Par.?
sāndṛṣṭikaṃ phalaṃ sadyaḥ udarkaḥ phalamuttaram / (496.1) Par.?
adṛṣṭaṃ vahnitoyādi dṛṣṭaṃ svaparacakrajam // (496.2) Par.?
mahībhujāmahibhayaṃ svapakṣaprabhavaṃ bhayam / (497.1) Par.?
prakriyā tvadhikāraḥ syāccāmaraṃ tu prakīrṇakam // (497.2) Par.?
nṛpāsanaṃ yattadbhadrāsanaṃ siṃhāsanaṃ tu tat / (498.1) Par.?
haimaṃ chatraṃ tvātapatraṃ rājñastu nṛpalakṣma tat // (498.2) Par.?
bhadrakumbhaḥ pūrṇakumbho bhṛṅgāraḥ kanakālukā / (499.1) Par.?
niveśaḥ śibiraṃ ṣaṇḍhe sajjanaṃ tūparakṣaṇam // (499.2) Par.?
hastyaśvarathapādātaṃ senāṅgaṃ syāccatuṣṭayam / (500.1) Par.?
elephant
dantī dantāvalo hastī dvirado 'nekapo dvipaḥ // (500.2) Par.?
mataṅgajo gajo nāgaḥ kuñjaro vāraṇaḥ karī / (501.1) Par.?
ibhaḥ stamberamaḥ padmī yūthanāthastu yūthapaḥ // (501.2) Par.?
madotkaṭo madakalaḥ kalabhaḥ kariśāvakaḥ / (502.1) Par.?
prabhinno garjito mattaḥ samāvudvāntanirmadau // (502.2) Par.?
hāstikaṃ gajatā vṛnde kariṇī dhenukā vaśā / (503.1) Par.?
gaṇḍaḥ kaṭo mado dānaṃ vamathuḥ karaśīkaraḥ // (503.2) Par.?
kumbhau tu piṇḍau śirasastayormadhye viduḥ pumān / (504.1) Par.?
avagraho lalāṭaṃ syādīṣikā tvakṣikūṭakam // (504.2) Par.?
apāṅgadeśo niryāṇaṃ karṇamūlaṃ tu cūlikā / (505.1) Par.?
adhaḥ kumbhasya vāhitthaṃ pratimānamadho 'sya yat // (505.2) Par.?
āsanaṃ skandhadeśaḥ syātpadmakaṃ bindujālakam / (506.1) Par.?
pārśvabhāgaḥ pakṣabhāgo dantabhāgastu yo 'grataḥ // (506.2) Par.?
dvau pūrvapaścājjaṅghādideśau gātrāvare kramāt / (507.1) Par.?
totraṃ veṇukamālānaṃ bandhastambhe 'tha śṛṅkhale // (507.2) Par.?
anduko nigaḍo 'strī syādaṅkuśo 'strī sṛṇiḥ striyām / (508.1) Par.?
dūṣyā kakṣyā varatrā syātkalpanā sajjanā same // (508.2) Par.?
praveṇyāstaraṇaṃ varṇaḥ paristomaḥ kutho dvayoḥ / (509.1) Par.?
vītaṃ tvasāraṃ hastyaśvaṃ vārī tu gajabandhanī // (509.2) Par.?
horse
ghoṭake vītituragaturaṅgāśvaturaṅgamāḥ / (510.1) Par.?
vājivāhārvagandharvahayasaindhavasaptayaḥ // (510.2) Par.?
ājāneyāḥ kulīnāḥ syurvinītāḥ sādhuvāhinaḥ / (511.1) Par.?
vanāyujāḥ pārasīkāḥ kāmbojāḥ bāhlikā hayāḥ // (511.2) Par.?
yayuraśvo 'śvamedhīyo javanastu javādhikaḥ / (512.1) Par.?
pṛṣṭhyaḥ sthaurī sitaḥ karko rathyo voḍhā rathasya yaḥ // (512.2) Par.?
bālaḥ kiśoro vāmyaśvā vaḍavā vāḍavaṃ gaṇe / (513.1) Par.?
triṣvāśvīnaṃ yadaśvena dinenaikena gamyate // (513.2) Par.?
kaśyaṃ tu madhyamaśvānāṃ heṣā hreṣā ca nisvanaḥ / (514.1) Par.?
nigālastu galoddeśo vṛnde tvaśvīyam āśvavat // (514.2) Par.?
āskanditaṃ dhauritakaṃ recitam valgitaṃ plutam / (515.1) Par.?
gatayo 'mūḥ pañca dhārā ghoṇā tu prothamastriyām // (515.2) Par.?
kavikā tu khalīno 'strī śaphaṃ klībe khuraḥ pumān / (516.1) Par.?
puccho 'strī lūmalāṅgūle vālahastaśca vāladhiḥ // (516.2) Par.?
triṣūpāvṛttaluṭhitau parāvṛtte muhurbhuvi / (517.1) Par.?
chariot
yāne cakriṇi yuddhārthe śatāṅgaḥ syandano rathaḥ // (517.2) Par.?
asau puṣparathaścakrayānaṃ na samarāya yat / (518.1) Par.?
karṇīrathaḥ pravahaṇaṃ ḍayanaṃ ca samaṃ trayam // (518.2) Par.?
klībe 'naḥ śakaṭo 'strī syādgantrī kambalivāhyakam / (519.1) Par.?
śibikā yāpyayānaṃ syāddolā preṅkhādikā striyām // (519.2) Par.?
ubhau tu dvaipavaiyāghrau dvīpicarmāvṛte rathe / (520.1) Par.?
pāṇḍukambalasaṃvītaḥ syandanaḥ pāṇḍukambalī // (520.2) Par.?
rathe kāmbalavāstrādyāḥ kambalādibhirāvṛte / (521.1) Par.?
triṣu dvaipādayo rathyā rathakaḍyā rathavraje // (521.2) Par.?
dhūḥ strī klībe yānamukhaṃ syādrathāṅgamapaskaraḥ / (522.1) Par.?
cakraṃ rathāṅgaṃ tasyānte nemiḥ strī syātpradhiḥ pumān // (522.2) Par.?
piṇḍikā nābhir akṣāgrakīlake tu dvayoraṇiḥ / (523.1) Par.?
rathaguptirvarūtho nā kūbarastu yugandharaḥ // (523.2) Par.?
anukarṣī dārvadhaḥsthaṃ prāsaṅgo nā yugādyugaḥ / (524.1) Par.?
sarvaṃ syādvāhanaṃ yānaṃ yugyaṃ patraṃ ca dhoraṇam // (524.2) Par.?
paramparāvāhanaṃ yattadvainītakamastriyām / (525.1) Par.?
ādhoraṇā hastipakā hastyārohā niṣādinaḥ // (525.2) Par.?
niyantā prājitā yantā sūtaḥ kṣattā ca sārathiḥ / (526.1) Par.?
savyeṣṭhadakṣiṇasthau ca saṃjñā rathakuṭumbinaḥ // (526.2) Par.?
rathinaḥ syandanārohā aśvārohāstu sādinaḥ / (527.1) Par.?
bhaṭā yodhāśca yoddhāraḥ senārakṣāstu sainikāḥ // (527.2) Par.?
senāyāṃ samavetā ye sainyāste sainikāśca te / (528.1) Par.?
balino ye sahasreṇa sāhasrāste sahasriṇaḥ // (528.2) Par.?
paridhisthaḥ paricaraḥ senānīr vāhinīpatiḥ / (529.1) Par.?
kañcuko vārabāṇo 'strī yattu madhye sakañcukāḥ // (529.2) Par.?
badhnanti tatsārasanamadhikāṅgo 'tha śīrṣakam / (530.1) Par.?
śīrṣaṇyaṃ ca śirastre 'tha tanutraṃ varma daṃśanam // (530.2) Par.?
uraśchadaḥ kaṅkaṭako jāgaraḥ kavaco 'striyām / (531.1) Par.?
āmuktaḥ pratimuktaśca pinaddhaścāpinaddhavat // (531.2) Par.?
saṃnaddho varmitaḥ sajjo daṃśito vyūḍhakaṅkaṭaḥ / (532.1) Par.?
triṣvāmuktādayo varmabhṛtāṃ kāvacikaṃ gaṇe // (532.2) Par.?
padātipattipadagapādātikapadātayaḥ / (533.1) Par.?
padgaśca padikaścātha pādātaṃ pattisaṃhatiḥ // (533.2) Par.?
śastrājīve kāṇḍapṛṣṭhāyudhīyāyudhikāḥ samāḥ / (534.1) Par.?
kṛtahastaḥ suprayogaviśikhaḥ kṛtapuṅkhavat // (534.2) Par.?
aparāddhapṛṣatko 'sau lakṣyādyaścyutasāyakaḥ / (535.1) Par.?
dhanvī dhanuṣmāndhānuṣko niṣaṅgyastrī dhanurdharaḥ // (535.2) Par.?
syātkāṇḍavāṃstu kāṇḍīraḥ śāktīkaḥ śaktihetikaḥ / (536.1) Par.?
yāṣṭīkapāraśvadhikau yaṣṭiparśvadhahetikau // (536.2) Par.?
naistriṃśiko 'sihetiḥ syātsamau prāsikakauntikau / (537.1) Par.?
carmī phalakapāṇiḥ syātpatākī vaijayantikaḥ // (537.2) Par.?
anuplavaḥ sahāyaścānucaro 'nucaro 'bhicaraḥ samāḥ / (538.1) Par.?
purogāgresarapraṣṭhāgrataḥsarapuraḥsarāḥ // (538.2) Par.?
purogamaḥ purogāmī mandagāmī tu mantharaḥ / (539.1) Par.?
jaṅghālo 'tijavastulyau jaṅghākarikajāṅghikau // (539.2) Par.?
tarasvī tvarito vegī prajavī javano javaḥ / (540.1) Par.?
jayyo yaḥ śakyate jetuṃ jeyo jetavyamātrake // (540.2) Par.?
jaitrastu jetā yo gacchatyalaṃ vidviṣataḥ prati / (541.1) Par.?
so 'bhyamitro 'bhyamitrīyo 'pyabhyamitrīṇa ityapi // (541.2) Par.?
ūrjasvalaḥ syādūrjasvī ya ūrjo'tiśayānvitaḥ / (542.1) Par.?
syādurasvānurasilo rathiko rathiro rathī // (542.2) Par.?
kāmagāmyanukāmīno hyatyantīnastathā bhṛśam / (543.1) Par.?
śūro vīraśca vikrānto jetā jiṣṇuśca jitvaraḥ // (543.2) Par.?
sāṃyugīno raṇe sādhuḥ śastrajīvādayastriṣu / (544.1) Par.?
army
dhvajinī vāhinī senā pṛtanānīkinī camūḥ // (544.2) Par.?
varūthinī balaṃ sainyaṃ cakraṃ cānīkamastriyām / (545.1) Par.?
vyūhastu balavinyāso bhedā daṇḍādayo yudhi // (545.2) Par.?
pratyāsāro vyūhapārṣṇiḥ sainyapṛṣṭhe pratigrahaḥ / (546.1) Par.?
ekebhaikarathā tryaśvā pattiḥ pañcapadātikā // (546.2) Par.?
pattyaṅgaistriguṇaiḥ sarvaiḥ kramādākhyā yathottaram / (547.1) Par.?
senāmukhaṃ gulmagaṇau vāhinī pṛtanā camūḥ // (547.2) Par.?
anīkinī daśānīkinyakṣauhiṇyatha saṃpadi / (548.1) Par.?
saṃpattiḥ śrīśca lakṣmīśca vipattyāṃ vipadāpadau // (548.2) Par.?
weapon
āyudhaṃ tu praharaṇaṃ śastramastramathāstriyau / (549.1) Par.?
bow
dhanuścāpau dhanvaśarāsanakodaṇḍakārmukam // (549.2) Par.?
iṣvāso 'pyatha karṇasya kālapṛṣṭhaṃ śarāsanam / (550.1) Par.?
kapidhvajasya gāṇḍīvagāṇḍivau puṃnapuṃsakau // (550.2) Par.?
koṭirasyāṭanī godhātale jyāghātavāraṇe / (551.1) Par.?
lastakastu dhanurmadhyaṃ maurvī jyā śiñjinī guṇaḥ // (551.2) Par.?
syātpratyālīḍhamālīḍhamityādi sthānapañcakam / (552.1) Par.?
target for shooting
lakṣyaṃ lakṣaṃ śaravyaṃ ca śarābhyāsa upāsanam // (552.2) Par.?
arrow
pṛṣatkabāṇaviśikhā ajihmagakhagāśugāḥ / (553.1) Par.?
kalambamārgaṇaśarāḥ patrī ropa iṣurdvayoḥ // (553.2) Par.?
prakṣveḍanāstu nārācāḥ pakṣo vājastriṣūttare / (554.1) Par.?
nirastaḥ prahite bāṇe viṣākte digdhaliptakau // (554.2) Par.?
quiver
tūṇopāsaṅgatūṇīraniṣaṅgā iṣudhirdvayoḥ / (555.1) Par.?
tūṇyāṃ khaḍge tu nistriṃśacandrahāsāsiriṣṭayaḥ // (555.2) Par.?
kaukṣeyako maṇḍalāgraḥ karavālaḥ kṛpāṇavat / (556.1) Par.?
tsaruḥ khaḍgādimuṣṭau syānmekhalā tannibandhanam // (556.2) Par.?
phalako 'strī phalaṃ carma saṃgrāho muṣṭirasya yaḥ / (557.1) Par.?
drughaṇo mudgaraghanau syādīlī karavālikā // (557.2) Par.?
bhindipālaḥ sṛgastulyau parighaḥ parighātinaḥ / (558.1) Par.?
ax
dvayoḥ kuṭhāraḥ svadhitiḥ paraśuśca paraśvadhaḥ // (558.2) Par.?
knife
syācchastrī cāsiputrī ca churikā cāsidhenukā / (559.1) Par.?
vā puṃsi śalyaṃ śaṅkurnā sarvalā tomaro 'striyām // (559.2) Par.?
prāsastu kuntaḥ koṇastu striyaḥ pālyaśrikoṭayaḥ / (560.1) Par.?
sarvābhisāraḥ sarvaughaḥ sarvasaṃnahanārthakaḥ // (560.2) Par.?
lohābhisāro 'strabhṛtāṃ rājñānāṃ nīrājanāvidhiḥ / (561.1) Par.?
yatsenayābhigamanamarau tadabhiṣeṇanam // (561.2) Par.?
yātrā vrajyābhiniryāṇaṃ prasthānaṃ gamanaṃ gamaḥ / (562.1) Par.?
syādāsāraḥ prasaraṇaṃ pracakraṃ calitārthakam // (562.2) Par.?
ahitān pratyabhītasya raṇe yānamabhikramaḥ / (563.1) Par.?
vaitālikā bodhakarāścākrikā ghāṇṭikārthakāḥ // (563.2) Par.?
syurmāgadhāstu magadhā bandinaḥ stutipāṭhakāḥ / (564.1) Par.?
saṃśaptakāstu samayāt saṃgrāmādanivartinaḥ // (564.2) Par.?
reṇurdvayoḥ striyāṃ dhūliḥ pāṃsurnā na dvayo rajaḥ / (565.1) Par.?
cūrṇe kṣodaḥ samutpiñjapiñjalau bhṛśamākule // (565.2) Par.?
patākā vaijayantī syātketanaṃ dhvajamastriyām / (566.1) Par.?
sā vīrāśaṃsanaṃ yuddhabhūmiryātibhayapradā // (566.2) Par.?
ahaṃ pūrvamahaṃ pūrvamityahaṃpūrvikā striyām / (567.1) Par.?
āhopuruṣikā darpādyā syātsaṃbhāvanātmani // (567.2) Par.?
ahamahamikā tu sā syāt parasparaṃ yo bhavatyahaṅkāraḥ / (568.1) Par.?
draviṇaṃ taraḥ sahobalaśauryāṇi sthāma śuṣmaṃ ca // (568.2) Par.?
śaktiḥ parākramaḥ prāṇo vikramastvatiśaktitā / (569.1) Par.?
vīrapāṇaṃ tu yatpānaṃ vṛtte bhāvini vā raṇe // (569.2) Par.?
battle
yuddhamāyodhanaṃ janyaṃ praghanaṃ pravidāraṇam / (570.1) Par.?
mṛdhamāskandanaṃ saṃkhyaṃ samīkaṃ sāṃparāyikam // (570.2) Par.?
astriyāṃ samarānīkaraṇāḥ kalahavigrahau / (571.1) Par.?
saṃprahārābhisaṃpātakalisaṃsphoṭasaṃyugāḥ // (571.2) Par.?
abhyāmardasamāghātasaṃgrāmābhyāgamāhavāḥ / (572.1) Par.?
samudāyaḥ striyaḥ saṃyatsamityājisamidyudhaḥ // (572.2) Par.?
niyuddhaṃ bāhuyuddhe 'tha tumulaṃ raṇasaṃkule / (573.1) Par.?
kṣveḍā tu siṃhanādaḥ syāt kariṇāṃ ghaṭanā ghaṭā // (573.2) Par.?
krandanaṃ yodhasaṃrāvo bṛṃhitaṃ karigarjitam / (574.1) Par.?
visphāro dhanuṣaḥ svānaḥ paṭāhādambarau samau // (574.2) Par.?
prasabhaṃ tu balātkāro haṭho 'tha skhalitaṃ chalam / (575.1) Par.?
omen
ajanyaṃ klībamutpāta upasargaḥ samaṃ trayam // (575.2) Par.?
faint
mūrchā tu kaśmalaṃ moho 'pyavamardastu pīḍanam / (576.1) Par.?
abhyavaskandanaṃ tvabhyāsādanaṃ vijayo jayaḥ // (576.2) Par.?
vairaśuddhiḥ pratīkāro vairaniryātanaṃ ca sā / (577.1) Par.?
flight
pradrāvoddrāvasaṃdrāvasaṃdāvā vidravo dravaḥ // (577.2) Par.?
apakramo 'payānaṃ ca raṇe bhaṃgaḥ parājayaḥ / (578.1) Par.?
parājitaparābhūtau triṣu naṣṭatirohitau // (578.2) Par.?
killing
pramāpaṇaṃ nibarhaṇaṃ nikāraṇaṃ viśāraṇam / (579.1) Par.?
pravāsanaṃ parāsanaṃ niṣūdanaṃ nihiṃsanam // (579.2) Par.?
nirvāsanaṃ saṃjñapanaṃ nirgranthanamapāsanam / (580.1) Par.?
nistarhaṇaṃ nihananaṃ kṣaṇanaṃ parivarjanam // (580.2) Par.?
nirvāpaṇaṃ viśasanaṃ māraṇaṃ pratighātanam / (581.1) Par.?
udvāsanapramathanakrathanojjāsanāni ca // (581.2) Par.?
ālambhapiñjaviśaraghātonmāthavadhā api / (582.1) Par.?
death
syāt pañcatā kāladharmo diṣṭāntaḥ pralayo 'tyayaḥ // (582.2) Par.?
anto nāśo dvayor mṛtyur maraṇaṃ nidhano 'striyām / (583.1) Par.?
parāsuprāptapañcatvaparetapretasaṃsthitāḥ // (583.2) Par.?
mṛtapramītau triṣvete citā cityā citiḥ striyām / (584.1) Par.?
kabandho 'strī kriyāyuktam apamūrdhakalevaram // (584.2) Par.?
śmaśānaṃ syāt pitṛvanaṃ kuṇapaḥ śavamastriyām / (585.1) Par.?
pragrahopagrahau bandyāṃ kārā syāt bandhanālaye // (585.2) Par.?
puṃsi bhūmnyasavaḥ prāṇāś caivaṃ jīvo 'sudhāraṇam / (586.1) Par.?
āyur jīvitakālo nā jīvātur jīvanauṣadham // (586.2) Par.?
Vaiśya
ūravya ūrujā aryā vaiśyā bhūmispṛśo viśaḥ / (587.1) Par.?
ājīvo jīvikā vārtā vṛttir vartanajīvane // (587.2) Par.?
striyāṃ kṛṣiḥ pāśupālyaṃ vāṇijyaṃ ceti vṛttayaḥ / (588.1) Par.?
sevā śvavṛttiranṛtaṃ kṛṣir uñchaśilaṃ tvṛtam // (588.2) Par.?
dve yācitāyācitayor yathāsaṃkhyaṃ mṛtāmṛte / (589.1) Par.?
satyānṛtaṃ vaṇigbhāvaḥ syādṛṇaṃ paryudañcanam // (589.2) Par.?
uddhāro 'rthaprayogas tu kusīdaṃ vṛddhijīvikā / (590.1) Par.?
yācñayāptaṃ yācitakaṃ nimayādāpamityakam // (590.2) Par.?
uttamarṇādhamarṇau dvau prayoktṛgrāhakau kramāt / (591.1) Par.?
kusīdiko vārdhuṣiko vṛddhyājīvaś ca vārdhuṣiḥ // (591.2) Par.?
farmer
kṣetrājīvaḥ karṣakaśca kṛṣikaś ca kṛṣīvalaḥ / (592.1) Par.?
kṣetraṃ vraiheyaśāleyaṃ vrīhiśālyudbhavocitam // (592.2) Par.?
yavyaṃ yavakyaṃ ṣaṣṭikyaṃ yavādibhavanaṃ hi yat / (593.1) Par.?
tilyatailīnavan māṣomāṇubhaṅgā dvirūpatā // (593.2) Par.?
maudgīnakaudravīṇādi śeṣadhānyodbhavakṣamam / (594.1) Par.?
śākakṣetrādike śākaśākataṃ śākaśākinam // (594.2) Par.?
bījākṛtaṃ tūptakṛṣṭe sītyaṃ kṛṣṭaṃ ca halyavat / (595.1) Par.?
triguṇākṛtaṃ tṛtīyākṛtaṃ trihalyaṃ trisītyamapi tasmin // (595.2) Par.?
dviguṇākṛte tu sarvaṃ pūrvaṃ śambākṛtamapīha / (596.1) Par.?
droṇāḍhakādivāpādau drauṇikāḍhakikādayaḥ // (596.2) Par.?
kharīvāpas tu khārīka uttamarṇādayas triṣu / (597.1) Par.?
puṃnapuṃsakayor vapraḥ kedāraḥ kṣetramasya tu // (597.2) Par.?
kaidārakaṃ syāt kaidāryaṃ kṣetraṃ kaidārikaṃ gaṇe / (598.1) Par.?
loṣṭāni leṣṭavaḥ puṃsi koṭiśo loṣṭabhedanaḥ // (598.2) Par.?
prājanaṃ todanaṃ totraṃ khanitramavadāraṇe / (599.1) Par.?
dātraṃ lavitramābandho yotraṃ yoktramatho phalam // (599.2) Par.?
plough
nirīṣaṃ kuṭakaṃ phālaḥ kṛṣako lāṅgalaṃ halam / (600.1) Par.?
godāraṇaṃ ca sīro 'tha śamyā strī yugakīlakaḥ // (600.2) Par.?
īṣā lāṅgaladaṇḍaḥ syāt sītā lāṅgalapaddhatiḥ / (601.1) Par.?
puṃsi medhiḥ khale dāru nyastaṃ yat paśubandhane // (601.2) Par.?
āśur vrīhiḥ pāṭalaḥ syācchitaśūkayavau samau / (602.1) Par.?
tokmas tu tatra harite kalāyas tu satīnakaḥ // (602.2) Par.?
hareṇureṇukau cāsmin koradūṣas tu kodravaḥ / (603.1) Par.?
maṅgalyako masūro 'tha makuṣṭhakamayuṣṭakau // (603.2) Par.?
vanamudge sarṣape tu dvau tantubhakadambakau / (604.1) Par.?
siddhārthas tveṣa dhavalo godhūmaḥ sumanaḥ samau // (604.2) Par.?
syād yāvakas tu kulmāṣaś caṇako harimanthakaḥ / (605.1) Par.?
dvau tile tilapejaś ca tilapiñjaś ca niṣphale // (605.2) Par.?
black mustard
kṣavaḥ kṣutābhijanano rājikā kṛṣṇikāsurī / (606.1) Par.?
striyau kaṅgupriyaṅgū dve atasī syādumā kṣumā // (606.2) Par.?
mātulānī tu bhaṅgāyāṃ vrīhibhedas tvaṇuḥ pumān / (607.1) Par.?
kiṃśāruḥ sasyaśūkaṃ syāt kaṇiśaṃ sasyamañjarī // (607.2) Par.?
dhānyaṃ vrīhiḥ stambakariḥ stambo gucchas tṛṇādinaḥ / (608.1) Par.?
nāḍī nālaṃ ca kāṇḍo 'sya palālo 'strī sa niṣphalaḥ // (608.2) Par.?
kaḍaṅgaro busaṃ klībe dhānyatvaci tuṣaḥ pumān / (609.1) Par.?
śūko 'strī ślakṣṇatīkṣṇāgre śamī śimbā triṣūttare // (609.2) Par.?
ṛddhamāvasitaṃ dhānyaṃ pūtaṃ tu bahulīkṛtam / (610.1) Par.?
māṣādayaḥ śamīdhānye śūkadhānye yavādayaḥ // (610.2) Par.?
śālayaḥ kalamādyāś ca ṣaṣṭikādyāś ca puṃsyamī / (611.1) Par.?
tṛṇadhānyāni nīvārāḥ strī gavedhur gavedhukā // (611.2) Par.?
ayograṃ musalo 'strī syādudūkhalamulūkhalam / (612.1) Par.?
prasphoṭanaṃ śūrpamastrī cālanī titauḥ pumān // (612.2) Par.?
syūtaprasevau kaṇḍolapiṭau kaṭakiliñjakau / (613.1) Par.?
samānau rasavatyāṃ tu pākasthānamahānase // (613.2) Par.?
paurogavas tadadhyakṣaḥ sūpakārās tu ballavāḥ / (614.1) Par.?
ārālikā āndhasikāḥ sūdā audanikā guṇāḥ // (614.2) Par.?
āpūpikaḥ kāndaviko bhakṣyakāra ime triṣu / (615.1) Par.?
aśmantamuddhānamadhiśrayaṇī cullirantikā // (615.2) Par.?
aṅgāradhānikāṅgāraśakaṭyapi hasantyapi / (616.1) Par.?
hasanyapyatha na strī syādaṅgāro 'lātamulmukam // (616.2) Par.?
klībe 'mbarīṣaṃ bhrāṣṭro nā kandur vā svedanī striyām / (617.1) Par.?
aliñjaraḥ syānmaṇikaṃ karkayālur galantikā // (617.2) Par.?
piṭharaḥ sthālyukhā kuṇḍaṃ kalaśas tu triṣu dvayoḥ / (618.1) Par.?
ghaṭaḥ kuṭanipāvastrī śarāvo vardhamānakaḥ // (618.2) Par.?
ṛjīṣaṃ piṣṭapacanaṃ kaṃso 'strī pānabhājanam / (619.1) Par.?
kutūḥ kṛtteḥ snehapātraṃ saivālpā kutupaḥ pumān // (619.2) Par.?
sarvamāvapanaṃ bhāṇḍaṃ pātrāmatre ca bhājanam / (620.1) Par.?
darviḥ kambiḥ khajākā ca syāt tardūrdāruhastakaḥ // (620.2) Par.?
astrī śākaṃ haritakaṃ śigrurasya tu nāḍikā / (621.1) Par.?
kalambaś ca kadambaś ca vesavāra upaskaraḥ // (621.2) Par.?
tamarind, pepper
tintiḍīkaṃ ca cukraṃ ca vṛkṣāmlamatha vellajam / (622.1) Par.?
marīcaṃ kolakaṃ kṛṣṇam ūṣaṇaṃ dharmapattanam // (622.2) Par.?
jīrako jaraṇo 'jājī kaṇā kṛṣṇe tu jīrake / (623.1) Par.?
suṣavī kāravī pṛthvī pṛthuḥ kālopakuñcikā // (623.2) Par.?
ārdrakaṃ śṛṅgaveraṃ syādatha chattrā vitunnakam / (624.1) Par.?
kustumburu ca dhānyākamatha śuṇṭhī mahauṣadham // (624.2) Par.?
strīnapuṃsakayorviśvaṃ nāgaraṃ viśvabheṣajam / (625.1) Par.?
āranālakasauvīrakulmāṣābhiṣutāni ca // (625.2) Par.?
avantisomadhānyāmlakuñjalāni ca kāñjike / (626.1) Par.?
Asa foetida
sahasravedhi jatukaṃ bāhlīkaṃ hiṅgu rāmaṭham // (626.2) Par.?
tatpattrī kāravī pṛthvī bāṣpikā kabarī pṛthuḥ / (627.1) Par.?
niśākhyā kāñcanī pītā haridrā varavarṇinī // (627.2) Par.?
types of salt
sāmudraṃ yat tu lavaṇamakṣīvaṃ vaśiraṃ ca tat / (628.1) Par.?
saindhavo 'strī śītaśivaṃ māṇimanthaṃ ca sindhuje // (628.2) Par.?
raumakaṃ vasukaṃ pākyaṃ biḍaṃ ca kṛtake dvayam / (629.1) Par.?
sauvarcale 'kṣarucake tilakaṃ tatra mecake // (629.2) Par.?
matsyanḍī phāṇitaṃ khaṇḍavikāre śarkarā sitā / (630.1) Par.?
kūrcikā kṣīravikṛtiḥ syādrasālā tu mārjitā // (630.2) Par.?
syāttemanaṃ tu niṣṭhānaṃ triliṅgā vāsitāvadheḥ / (631.1) Par.?
śūlākṛtaṃ bhaṭitraṃ ca śūlyamukhyaṃ tu paiṭharam // (631.2) Par.?
praṇītamupasaṃpannaṃ prayastaṃ syātsusaṃskṛtam / (632.1) Par.?
syātpicchilaṃ tu vijilaṃ saṃmṛṣṭaṃ śodhitaṃ same // (632.2) Par.?
cikkaṇaṃ masṛṇaṃ snigdhaṃ tulye bhāvitavāsite / (633.1) Par.?
āpakvaṃ paulirabhyūṣo lājāḥ puṃbhūmni cākṣatāḥ // (633.2) Par.?
pṛthukaḥ syāccipiṭako dhānā bhṛṣṭayave striyaḥ / (634.1) Par.?
pūpo 'pūpaḥ piṣṭakaḥ syātkarambho dadhisaktavaḥ // (634.2) Par.?
bhissā strī bhaktamandho 'nnamodano 'strī sa dīdiviḥ / (635.1) Par.?
bhissaṭā dagdhikā sarvarasāgre maṇḍamastriyām // (635.2) Par.?
māsarācāmanisrāvā maṇḍe bhaktasamudbhave / (636.1) Par.?
yavāgūruṣṇikā śrāṇā vilepī taralā ca sā // (636.2) Par.?
mrakṣaṇābhyañjane tailaṃ kṛsarastu tilaudanaḥ / (637.1) Par.?
gavyaṃ triṣu gavāṃ sarvaṃ goviḍ gomayam astriyām // (637.2) Par.?
tattu śuṣkaṃ karīṣo 'strī dugdhaṃ kṣīraṃ payaḥ samam / (638.1) Par.?
payasyamājyadadhyādi trapsyaṃ dadhi ghanetarat // (638.2) Par.?
Ghee
ghṛtamājyaṃ haviḥ sarpir navanītaṃ navoddhṛtam / (639.1) Par.?
tattu haiyaṅgavīnaṃ yaddhyoghodohodbhavaṃ ghṛtam // (639.2) Par.?
daṇḍāhataṃ kālaśeyamariṣṭamapi gorasaḥ / (640.1) Par.?
takraṃ hyudaśvin mathitaṃ pādāmbv ardhāmbu nirjalam // (640.2) Par.?
manḍam dadhibhavaṃ mastu pīyūṣo 'bhinavaṃ payaḥ / (641.1) Par.?
aśanāyā bubhukṣā kṣud grāsastu kavalaḥ pumān // (641.2) Par.?
sapītiḥ strī tulyapānaṃ sagdhiḥ strī sahabhojanam / (642.1) Par.?
udanyā tu pipāsā tṛṭ tarpo jagdhistu bhojanam // (642.2) Par.?
jemanaṃ leha āhāro nighāso nyāda ityapi / (643.1) Par.?
sauhityaṃ tarpaṇaṃ tṛptiḥ phelā bhuktasamujjhitam // (643.2) Par.?
kāmaṃ prakāmaṃ paryāptaṃ nikāmeṣṭaṃ yathepsitam / (644.1) Par.?
gope gopāla gosaṃkhya godhugābhīra vallavāḥ // (644.2) Par.?
gomahiṣyādikaṃ pādabandhanaṃ dvau gavīśvare / (645.1) Par.?
gomān gomī gokulaṃ tu godhanaṃ syātgavāṃ vraje // (645.2) Par.?
triṣvāśitaṃgavīnaṃ tadgāvo yatrāśitāḥ purā / (646.1) Par.?
ukṣā bhadro balīvarda ṛṣabho vṛṣabho vṛṣaḥ // (646.2) Par.?
anaḍvān saurabheyo gaurukṣṇāṃ saṃhatiraukṣakam / (647.1) Par.?
gavyā gotrā gavāṃ vatsadhenvor vātsakadhainuke // (647.2) Par.?
ukṣā mahān mahokṣaḥ syādvṛddhokṣastu jaradgavaḥ / (648.1) Par.?
utpanna ukṣā jātokṣaḥ sadyo jātastu tarṇakaḥ // (648.2) Par.?
śakṛtkaristu vatsasyād damyavatsatarau samau / (649.1) Par.?
ārṣabhyaḥ ṣaṇḍatāyogyaḥ ṣaṇḍo gopatiriṭcaraḥ // (649.2) Par.?
skandhadeśe svasya vahaḥ sāsnā tu galakambalaḥ / (650.1) Par.?
syānnastitastu nasyotaḥ praṣṭhavāḍ yugapārśvagaḥ // (650.2) Par.?
yugādīnāṃ tu voḍhāro yugyaprāsaṃgyaśākaṭāḥ / (651.1) Par.?
khanati tena tadvoḍhāsyedaṃ hālikasairikau // (651.2) Par.?
dhurvahe dhurya dhaureya dhurīṇāḥ sadhurandharāḥ / (652.1) Par.?
ubhāvekadhurīṇaikadhurāvekadhurāvahe // (652.2) Par.?
sa tu sarvadhurīṇaḥ syādyo vai sarvadhurāvahaḥ / (653.1) Par.?
māheyī saurabheyī gaurusrā mātā ca śṛṅgiṇī // (653.2) Par.?
arjunyaghnyā rohiṇī syāduttamā goṣu naucikī / (654.1) Par.?
varṇādibhedātsaṃjñāḥ syuḥ śabalīdhavalādayaḥ // (654.2) Par.?
dvihāyanī dvivarṣā gaurekābdā tvekahāyanī / (655.1) Par.?
caturabdā caturhāṇyevaṃ tryabdā trihāyaṇī // (655.2) Par.?
vaśā vandhyāvatokā tu sravadgarbhātha sandhinī / (656.1) Par.?
ākrāntā vṛṣabheṇātha vehad garbhopaghātinī // (656.2) Par.?
kālyopasaryā prajane praṣṭhauhī bālagarbhiṇī / (657.1) Par.?
syādacaṇḍī tu sukarā bahusūtiḥ pareṣṭukā // (657.2) Par.?
ciraprasūtā baṣkayaṇī dhenuḥ syātnavasūtikā / (658.1) Par.?
suvratā sukhasandohyā pīnodhnī pīvarastanī // (658.2) Par.?
droṇakṣīrā droṇadugdhā dhenuṣyā bandhake sthitā / (659.1) Par.?
samāṃsamīnā sā yaiva prativarṣaprasūtaye // (659.2) Par.?
ūdhastu klībamāpīnaṃ samau śivakakīlakau / (660.1) Par.?
na pumsi dāma sandānaṃ paśurajjustu dāmanī // (660.2) Par.?
vaiśākhamanthamanthāna manthāno manthadanḍake / (661.1) Par.?
kuṭharo danḍaviṣkambho manthanī gargarī same // (661.2) Par.?
uṣṭre kramelakamayamahāṅgāḥ karabhaḥ śiśuḥ / (662.1) Par.?
karabhāḥ syuḥ śṛṅkhalakā dāravaiḥ pādabandhanaiḥ // (662.2) Par.?
ajā cchāgī śubhacchāgabastacchagalakā aje / (663.1) Par.?
meḍhrorabhroraṇorṇāyu meṣa vṛṣṇaya eḍake // (663.2) Par.?
uṣṭrorabhrājavṛnde syādauṣṭrakaurabhrakājakam / (664.1) Par.?
cakrīvantastu vāleyā rāsabhā gardabhāḥ kharāḥ // (664.2) Par.?
vaidehakaḥ sārthavāho naigamo vāṇijo vaṇik / (665.1) Par.?
paṇyājīvo hyāpaṇikaḥ krayavikrayikaśca saḥ // (665.2) Par.?
vikretā syādvikrayikaḥ krāyikakrayikau samau / (666.1) Par.?
vāṇijyaṃ tu vaṇijyā syān mūlyaṃ vasno 'pyavakrayaḥ // (666.2) Par.?
nīvī paripaṇo mūladhanaṃ lābho 'dhikaṃ phalam / (667.1) Par.?
paridānaṃ parīvarto naimeyaniyamāvapi // (667.2) Par.?
pumānupanidhirnyāsaḥ pratidānaṃ tadarpaṇam / (668.1) Par.?
kraye prasāritaṃ krayyaṃ kreyaṃ kretavyamātrake // (668.2) Par.?
vikreyaṃ paṇitavyaṃ ca paṇyaṃ krayyādayastriṣu / (669.1) Par.?
klībe satyāpanaṃ satyaṅkāraḥ satyākṛtiḥ striyām // (669.2) Par.?
vipaṇo vikrayaḥ saṃkhyāḥ saṃkhyeye hyādaśa triṣu / (670.1) Par.?
viṃśatyādyāḥ sadaikatve sarvāḥ saṃkhyeyasaṃkhyayoḥ // (670.2) Par.?
saṃkhyārthe dvibahutve stas tāsu cānavateḥ striyaḥ / (671.1) Par.?
paṅkteḥ śatasahasrādi kramāddaśaguṇottaram // (671.2) Par.?
yautavaṃ druvayaṃ pāyyamiti mānārthakaṃ trayam / (672.1) Par.?
mānaṃ tulāṅguliprasthair guñjāḥ pañjādyamāṣakaḥ // (672.2) Par.?
te ṣoḍaśākṣaḥ karṣo 'strī palaṃ karṣacatuṣṭayam / (673.1) Par.?
suvarṇabistau hemno 'kṣe kurubistastu tatpale // (673.2) Par.?
tulā striyāṃ palaśataṃ bhāraḥ syādviṃśatistulāḥ / (674.1) Par.?
ācito daśa bhārāḥ syuḥ śākaṭo bhāra ācitaḥ // (674.2) Par.?
kārṣāpaṇaḥ kārṣikaḥ syāt kārṣike tāmrike paṇaḥ / (675.1) Par.?
astriyāmāḍhakadroṇau khārī vāho nikuñcakaḥ // (675.2) Par.?
kuḍavaḥ prastha ityādyāḥ parimāṇārthakāḥ pṛthak / (676.1) Par.?
pādasturīyo bhāgaḥ syādaṃśabhāgau tu vaṇṭake // (676.2) Par.?
dravyaṃ vittaṃ svāpateyaṃ rikthamṛkthaṃ dhanaṃ vasu / (677.1) Par.?
hiraṇyaṃ draviṇaṃ dyumnamartharaivibhavā api // (677.2) Par.?
syātkośaśca hiraṇyaṃ ca hemarūpye kṛtākṛte / (678.1) Par.?
tābhyāṃ yadanyat tatkupyaṃ rūpyaṃ tad dvayamāhatam // (678.2) Par.?
gārutmataṃ marakatamaśmagarbho harinmaṇiḥ / (679.1) Par.?
śoṇaratnaṃ lohitakaḥ padmarāgo 'tha mauktikam // (679.2) Par.?
muktātha vidrumaḥ puṃsi pravālaṃ punnapuṃsakam / (680.1) Par.?
ratnaṃ maṇirdvayoraśmajātau muktādike 'pi ca // (680.2) Par.?
svarṇaṃ suvarṇaṃ kanakaṃ hiraṇyaṃ hemakāṭakam / (681.1) Par.?
tapanīyaṃ śātakumbhaṃ gāṅgeyaṃ bharma karvuram // (681.2) Par.?
cāmīkaraṃ jātarūpaṃ mahārajatakāñcane / (682.1) Par.?
rukmaṃ kārtasvaraṃ jāmbūnadamaṣṭāpado 'striyām // (682.2) Par.?
alaṅkārasuvarṇaṃ yacchṛṅgīkanakamityadaḥ / (683.1) Par.?
durvarṇaṃ rajataṃ rūpyaṃ kharjūraṃ śvetamityapi // (683.2) Par.?
rītiḥ striyāmārakūṭo na striyāmatha tāmrakam / (684.1) Par.?
śulbaṃ mlecchamukhaṃ dvyaṣṭavariṣṭodumbarāṇi ca // (684.2) Par.?
loho 'strī śastrakaṃ tīkṣṇaṃ pinḍaṃ kālāyasāyasī / (685.1) Par.?
aśmasāro 'tha maṇḍūraṃ siṃhāṇamapi tanmale // (685.2) Par.?
sarvaṃ ca taijasaṃ lauhaṃ vikārastvayasaḥ kuśī / (686.1) Par.?
kṣāraḥ kāco 'tha capalo rasaḥ sūtaśca pārade // (686.2) Par.?
gavalaṃ māhiṣaṃ śṛṅgamabhrakaṃ girijāmale / (687.1) Par.?
srotoñjanaṃ tu mauvīraṃ kāpotāñjanayāmune // (687.2) Par.?
tutthāñjanaṃ śikhigrīvaṃ vitunnakamayūrake / (688.1) Par.?
karparī dāviṃkākkātodbhavaṃ tutthaṃ rasāñjanam // (688.2) Par.?
rasagarbhaṃ tārkṣyaśailaṃ gandhāśmani tu gandhikaḥ / (689.1) Par.?
saugandhikaśca cakṣuṣyākulālyau tu kulatthikā // (689.2) Par.?
rītipuṣpaṃ puṣpake tu puṣpakaṃ kusumāñjanam / (690.1) Par.?
piñjaraṃ pītanaṃ tālamālaṃ ca haritālake // (690.2) Par.?
gaireyamarthyaṃ girijamaśmajaṃ ca śilājatu / (691.1) Par.?
volagandharasaprāṇapiṇḍagoparasāḥ samāḥ // (691.2) Par.?
ḍiṇḍīro 'bdhikaphaḥ phenaḥ sindūraṃ nāgasaṃbhavam / (692.1) Par.?
nāgasīsakayogeṣṭavaprāṇi triṣu piñcaṭam // (692.2) Par.?
raṅgavaṅge atha picus tūlo 'tha kamalottaram / (693.1) Par.?
syātkusumbhaṃ vahniśikhaṃ mahārajanamityapi // (693.2) Par.?
meṣakambala ūrṇāyuḥ śaśorṇaṃ śaśalomani / (694.1) Par.?
madhu kṣaudraṃ mākṣikādi madhūcchiṣṭaṃ tu sikthakam // (694.2) Par.?
manaḥśilā manoguptā manohvā nāgajihvikā / (695.1) Par.?
naipālī kunaṭī golā yavakṣāro yavāgrajaḥ // (695.2) Par.?
pākyo 'tha sarjikākṣāraḥ kāpotaḥ sukhavarcakaḥ / (696.1) Par.?
sauvarcalaṃ syādrucakaṃ tvakkṣīrī vaṃśarocanā // (696.2) Par.?
śigrujaṃ śvetamāricaṃ moraṭaṃ mūlamaikṣavam / (697.1) Par.?
granthikaṃ pippalīmūlaṃ caṭikāśira ityapi // (697.2) Par.?
golomī bhūtakeśo nā patrāṅgaṃ raktacandanam / (698.1) Par.?
trikaṭu tryūpaṇaṃ vyopaṃ triphalā tu phalatrikam // (698.2) Par.?
śūdrāś cāvaravarṇāś ca vṛṣalāś ca jaghanyajāḥ / (699.1) Par.?
ācaṇḍālāt tu saṃkīrṇā ambaṣṭhakaraṇādayaḥ // (699.2) Par.?
śūdrāviśos tu karaṇo 'mbaṣṭho vaiśyādvijanmanoḥ / (700.1) Par.?
śūdrākṣatriyayorugro māgadhaḥkṣatriyāviśoḥ // (700.2) Par.?
māhiṣo 'ryākṣatriyayoḥ kṣattāryāśūdrayoḥ sutaḥ / (701.1) Par.?
brāhmaṇyāṃ kṣatriyāt sūtas tasyāṃ vaidehako viśaḥ // (701.2) Par.?
rathakāras tu māhiṣyāt karaṇyāṃ yasya saṃbhavaḥ / (702.1) Par.?
syāc caṇḍālas tu janito brāhmaṇyāṃ vṛṣalena yaḥ // (702.2) Par.?
kāruḥ śilpī saṃhatais tair dvayoḥ śreṇiḥ sajātibhiḥ / (703.1) Par.?
kulakaḥ syāt kulaśreṣṭhī mālākāras tu mālikaḥ // (703.2) Par.?
kumbhakāraḥ kulālaḥ syāt palagaṇḍas tu lepakaḥ / (704.1) Par.?
tantuvāyaḥ kuvindaḥ syāt tunnavāyas tu saucikaḥ // (704.2) Par.?
raṅgājīvaś citrakaraḥ śastramārjo 'si dhāvakaḥ / (705.1) Par.?
pādakṛc carmakāraḥ syād vyokāro lohakārakaḥ // (705.2) Par.?
nāḍindhamaḥ svarṇakāraḥ kalādo rukmakārakaḥ / (706.1) Par.?
syācchāṅkhikaḥ kāmbavikaḥ śaulbikas tāmrakuṭṭakaḥ // (706.2) Par.?
takṣā tu vardhakis tvaṣṭā rathakāraś ca kāṣṭhataṭ / (707.1) Par.?
grāmādhīno grāmatakṣaḥ kauṭatakṣo 'nadhīnakaḥ // (707.2) Par.?
kṣurī muṇḍī divākīrtināpitāntāvasāyinaḥ / (708.1) Par.?
nirṇejakaḥ syād rajakaḥ śauṇḍiko maṇḍahārakaḥ // (708.2) Par.?
jābālaḥ syādajājīvo devājīvas tu devalaḥ / (709.1) Par.?
syān māyā śāmbarī māyākāras tu pratihārakaḥ // (709.2) Par.?
śailālinas tu śailūṣā jāyājīvāḥ kṛśāśvinaḥ / (710.1) Par.?
bharatā ityapi naṭāś cāraṇās tu kuśīlavāḥ // (710.2) Par.?
mārdaṅgikā maurajikāḥ pāṇivādās tu pāṇighāḥ / (711.1) Par.?
veṇudhmāḥ syur vaiṇavikā vīṇāvādās tu vaiṇikāḥ // (711.2) Par.?
jīvāntakaḥ śākuniko dvau vāgurikajālikau / (712.1) Par.?
vaitaṃsikaḥ kauṭikaś ca māṃsikaś ca samaṃ trayam // (712.2) Par.?
bhṛtako bhṛtibhuk karmakaro vaitaniko 'pi saḥ / (713.1) Par.?
vārtāvaho vaivadhiko bhāravāhas tu bhārikaḥ // (713.2) Par.?
vivarṇaḥ pāmaro nīcaḥ prākṛtaś ca pṛthagjanaḥ / (714.1) Par.?
nihīno 'pasado jālmaḥ kṣullakaś cetaraś ca saḥ // (714.2) Par.?
bhṛtye dāseradāseyadāsagopyakaceṭakāḥ / (715.1) Par.?
niyojyakiṅkarapraiṣyabhujiṣyaparicārakāḥ // (715.2) Par.?
parācitapariskandaparajātaparaidhitāḥ / (716.1) Par.?
māndas tundaparimṛja ālasyaḥ śītako 'laso 'nuṣṇaḥ // (716.2) Par.?
dakṣe tu caturapeśalapaṭavaḥ sūtthāna uṣṇaś ca / (717.1) Par.?
caṇḍālaplavamātaṅgadivākīrtijanaṅgamāḥ // (717.2) Par.?
nipādaśvapacāvantevāsicāṇḍālapukkasāḥ / (718.1) Par.?
bhedāḥ kirātaśabarapulindā mlecchajātayaḥ // (718.2) Par.?
vyādho mṛgavadhājīvo mṛgayur lubdhako 'pi saḥ / (719.1) Par.?
kauleyakaḥ sārameyaḥ kukkuro mṛgadaṃśakaḥ // (719.2) Par.?
śunako bhapakaḥ śvā syādalarkas tu sa yogitaḥ / (720.1) Par.?
śvā viśvakadrur mṛgayākuśalaḥ saramā śunī // (720.2) Par.?
viṭcaraḥ sūkaro grāmyo varkaras taruṇaḥ paśuḥ / (721.1) Par.?
ācchodanaṃ mṛgavyaṃ syādākheṭomṛgayā striyām // (721.2) Par.?
dakṣiṇārur lubdhayogād dakṣiṇermā kuraṅgakaḥ / (722.1) Par.?
cauraikāgārikastenadasyutaskaramopakāḥ // (722.2) Par.?
pratirodhiparāskandipāṭaccaramalimlucāḥ / (723.1) Par.?
caurikā stainyacaurye ca steyaṃ loptraṃ tu taddhane // (723.2) Par.?
vītaṃsas tūpakaraṇaṃ bandhane mṛgapakṣiṇām / (724.1) Par.?
unmāthaḥ kūṭayantraṃ syād vāgurā mṛgabandhanī // (724.2) Par.?
śulbaṃ varāṭakaṃ strī tu rajjus triṣu vaṭī guṇaḥ / (725.1) Par.?
udghāṭanaṃ ghaṭīyantraṃ salilodvāhanaṃ praheḥ // (725.2) Par.?
puṃsi vemā vāyadaṇḍaḥ sūtrāṇi nari tantavaḥ / (726.1) Par.?
vāṇir vyūtiḥ striyau tulye pustaṃ lepyādikarmaṇi // (726.2) Par.?
pāñcālikā puttrikā syād vastradantādibhiḥ kṛtā / (727.1) Par.?
jatutrapuvikāre tu jātupaṃ trāpuṣaṃ triṣu // (727.2) Par.?
piṭakaḥ peṭakaḥ peṭāmañjūṣātha vihaṅgikā / (728.1) Par.?
bhārayaṣṭis tadālambi śikyaṃ kāco 'tha pādukā // (728.2) Par.?
pādūrupānat strī saivānupadīnā padāyatā / (729.1) Par.?
naddhnī vardhnī varatrā syādaśvādes tāḍanī kaśā // (729.2) Par.?
cāṇḍālikā tu kaṇḍola vīṇā caṇḍālavallakī / (730.1) Par.?
nārācī syādeṣaṇikā śāṇas tu nikaṣaḥ kaṣaḥ // (730.2) Par.?
vraścanaḥpatraparaśurīpikā tūlikā same / (731.1) Par.?
taijasāvartanī mūṣā bhastrā carmaprasevikā // (731.2) Par.?
āsphoṭanī vedhanikā kṛpāṇī kartarī same / (732.1) Par.?
vṛkṣādanī vṛkṣabhedī ṭaṅkaḥ pāṣāṇadāraṇaḥ // (732.2) Par.?
krakaco 'strī karapatramārā carmaprabhedhikā / (733.1) Par.?
sūrmī sthūṇāyaḥpratimā śilpaṃ karma kalādikam // (733.2) Par.?
pratimānaṃ pratibimbaṃ pratimā pratiyātanā praticchāyā / (734.1) Par.?
pratikṛtirarcā puṃsi pratinidhirupamopamānaṃ syāt // (734.2) Par.?
vācyaliṅgāḥ samas tulyaḥ sadṛkṣaḥ sadṛśaḥ sadṛk / (735.1) Par.?
sādhāraṇaḥ samānaś ca syuruttarapade tvamī // (735.2) Par.?
nibhasaṃkāśanīkāśapratīkāśopamādayaḥ / (736.1) Par.?
karmaṇyā tu vidhābhṛtyābhṛtayo bharma vetanam // (736.2) Par.?
bharaṇyaṃ bharaṇaṃ mūlyaṃ nirveśaḥ paṇa ityapi / (737.1) Par.?
surā halipriyā hālā parisrud varuṇātmajā // (737.2) Par.?
gandhottamāprasannerākādambaryaḥ parisrutā / (738.1) Par.?
madirā kaśyamadye cāpyavadaṃśas tu bhakṣaṇam // (738.2) Par.?
śuṇḍāpānaṃ madasthānaṃ madhuvārā madhukramāḥ / (739.1) Par.?
madhvāsavo mādhavako madhu mādhvīkamadvayoḥ // (739.2) Par.?
maireyamāsavaḥ sīdhur mandako jagalaḥ samau / (740.1) Par.?
sandhānaṃ syādabhiṣavaḥ kiṇvaṃ puṃsi tu nagnahūḥ // (740.2) Par.?
kārottaraḥ surāmaṇḍa āpānaṃ pānaghoṣṭhikā / (741.1) Par.?
capako 'strī pānapātraṃ sarako 'pyanutarṣaṇam // (741.2) Par.?
dhūrto 'kṣadevī kitavo 'kṣadhūrto dyūtakṛt samāḥ / (742.1) Par.?
syur lagnakāḥ pratibhuvaḥ sabhikā dyūtakārakāḥ // (742.2) Par.?
dyūto 'striyāmakṣavatī kaitavaṃ paṇa ityapi / (743.1) Par.?
paṇo 'kṣeṣu glaho 'kṣās tu devanāḥ pāśakāś ca te // (743.2) Par.?
pariṇāyas tu śārīṇāṃ samantāt nayane 'striyām / (744.1) Par.?
aṣṭāpadaṃ śāriphalaṃ prāṇivṛttaṃ samāhvayaḥ // (744.2) Par.?
uktā bhūriprayogatvādekasmin ye 'tra yaugikāḥ / (745.1) Par.?
tāddharmyādanyato vṛttāvūtdyā liṅgāntare 'pi te // (745.2) Par.?
Duration=2.4925608634949 secs.