Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 507
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
manum ekāgram āsīnam abhigamya maharṣayaḥ / (1.1) Par.?
pratipūjya yathānyāyam idaṃ vacanam abruvan // (1.2) Par.?
bhagavan sarvavarṇānāṃ yathāvad anupūrvaśaḥ / (2.1) Par.?
antaraprabhavānāṃ ca dharmān no vaktum arhasi // (2.2) Par.?
tvam eko hy asya sarvasya vidhānasya svayambhuvaḥ / (3.1) Par.?
acintyasyāprameyasya kāryatattvārthavit prabho // (3.2) Par.?
sa taiḥ pṛṣṭas tathā samyag amitaujā mahātmabhiḥ / (4.1) Par.?
pratyuvācārcya tān sarvān maharṣīn śrūyatām iti // (4.2) Par.?
creation of the world
āsīd idam tamobhūtam aprajñātam alakṣaṇam / (5.1) Par.?
apratarkyam avijñeyaṃ prasuptam iva sarvataḥ // (5.2) Par.?
tataḥ svayaṃbhūr bhagavān avyakto vyañjayann idam / (6.1) Par.?
mahābhūtādivṛttaujāḥ prādurāsīt tamonudaḥ // (6.2) Par.?
yo 'sāv atīndriyagrāhyaḥ sūkṣmo 'vyaktaḥ sanātanaḥ / (7.1) Par.?
sarvabhūtamayo 'cintyaḥ sa eva svayam udbabhau // (7.2) Par.?
so 'bhidhyāya śarīrāt svāt sisṛkṣur vividhāḥ prajāḥ / (8.1) Par.?
apa eva sasarjādau tāsu vīryam avāsṛjat // (8.2) Par.?
tad aṇḍam abhavaddhaimaṃ sahasrāṃśusamaprabham / (9.1) Par.?
tasmiñ jajñe svayaṃ brahmā sarvalokapitāmahaḥ // (9.2) Par.?
āpo narā iti proktā āpo vai narasūnavaḥ / (10.1) Par.?
tā yad asyāyanaṃ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ // (10.2) Par.?
yat tat kāraṇam avyaktaṃ nityaṃ sadasadātmakam / (11.1) Par.?
tadvisṛṣṭaḥ sa puruṣo loke brahmeti kīrtyate // (11.2) Par.?
tasminn aṇḍe sa bhagavān uṣitvā parivatsaram / (12.1) Par.?
svayam evātmano dhyānāt tad aṇḍam akarod dvidhā // (12.2) Par.?
tābhyāṃ sa śakalābhyāṃ ca divaṃ bhūmiṃ ca nirmame / (13.1) Par.?
madhye vyoma diśaś cāṣṭāv apāṃ sthānaṃ ca śāśvatam // (13.2) Par.?
udbabarhātmanaś caiva manaḥ sadasadātmakam / (14.1) Par.?
manasaś cāpy ahaṃkāram abhimantāram īśvaram // (14.2) Par.?
mahāntam eva cātmānaṃ sarvāṇi triguṇāni ca / (15.1) Par.?
viṣayāṇāṃ grahītṝṇi śanaiḥ pañcendriyāṇi ca // (15.2) Par.?
teṣāṃ tv avayavān sūkṣmān ṣaṇṇām apy amitaujasām / (16.1) Par.?
saṃniveśyātmamātrāsu sarvabhūtāni nirmame // (16.2) Par.?
yan mūrtyavayavāḥ sūkṣmās tānīmāny āśrayanti ṣaṭ / (17.1) Par.?
tasmāt śarīram ity āhus tasya mūrtiṃ manīṣiṇaḥ // (17.2) Par.?
tad āviśanti bhūtāni mahānti saha karmabhiḥ / (18.1) Par.?
manaś cāvayavaiḥ sūkṣmaiḥ sarvabhūtakṛd avyayam // (18.2) Par.?
teṣām idaṃ tu saptānāṃ puruṣāṇāṃ mahaujasām / (19.1) Par.?
sūkṣmābhyo mūrtimātrābhyaḥ sambhavaty avyayād vyayam // (19.2) Par.?
ādyādyasya guṇaṃ tv eṣām avāpnoti paraḥ paraḥ / (20.1) Par.?
yo yo yāvatithaś caiṣāṃ sa sa tāvadguṇaḥ smṛtaḥ // (20.2) Par.?
sarveṣāṃ tu sa nāmāni karmāṇi ca pṛthak pṛthak / (21.1) Par.?
vedaśabdebhya evādau pṛthak saṃsthāś ca nirmame // (21.2) Par.?
karmātmanāṃ ca devānāṃ so 'sṛjat prāṇināṃ prabhuḥ / (22.1) Par.?
sādhyānāṃ ca gaṇaṃ sūkṣmaṃ yajñaṃ caiva sanātanam // (22.2) Par.?
agnivāyuravibhyas tu trayaṃ brahma sanātanam / (23.1) Par.?
dudoha yajñasiddhyartham ṛgyajuḥsāmalakṣaṇam // (23.2) Par.?
kālaṃ kālavibhaktīś ca nakṣatrāṇi grahāṃs tathā / (24.1) Par.?
saritaḥ sāgarānśailān samāni viṣamāni ca // (24.2) Par.?
tapo vācaṃ ratiṃ caiva kāmaṃ ca krodham eva ca / (25.1) Par.?
sṛṣṭiṃ sasarja caivemāṃ sraṣṭum icchann imāḥ prajāḥ // (25.2) Par.?
karmaṇāṃ ca vivekārthaṃ dharmādharmau vyavecayat / (26.1) Par.?
dvaṃdvair ayojayac cemāḥ sukhaduḥkhādibhiḥ prajāḥ // (26.2) Par.?
aṇvyo mātrā vināśinyo daśārdhānāṃ tu yāḥ smṛtāḥ / (27.1) Par.?
tābhiḥ sārdham idaṃ sarvaṃ sambhavaty anupūrvaśaḥ // (27.2) Par.?
yaṃ tu karmaṇi yasmin sa nyayuṅkta prathamaṃ prabhuḥ / (28.1) Par.?
sa tad eva svayaṃ bheje sṛjyamānaḥ punaḥ punaḥ // (28.2) Par.?
hiṃsrāhiṃsre mṛdukrūre dharmādharmāv ṛtānṛte / (29.1) Par.?
yad yasya so 'dadhāt sarge tat tasya svayam āviśat // (29.2) Par.?
yathartuliṅgāny ṛtavaḥ svayam evartuparyaye / (30.1) Par.?
svāni svāny abhipadyante tathā karmāṇi dehinaḥ // (30.2) Par.?
lokānāṃ tu vivṛddhyarthaṃ mukhabāhūrupādataḥ / (31.1) Par.?
brāhmaṇaṃ kṣatriyaṃ vaiśyaṃ śūdraṃ ca niravartayat // (31.2) Par.?
dvidhā kṛtvātmano deham ardhena puruṣo 'bhavat / (32.1) Par.?
ardhena nārī tasyāṃ sa virājam asṛjat prabhuḥ // (32.2) Par.?
tapas taptvāsṛjad yaṃ tu sa svayaṃ puruṣo virāṭ / (33.1) Par.?
taṃ māṃ vittāsya sarvasya sraṣṭāraṃ dvijasattamāḥ // (33.2) Par.?
ahaṃ prajāḥ sisṛkṣus tu tapas taptvā suduścaram / (34.1) Par.?
patīn prajānām asṛjaṃ maharṣīn ādito daśa // (34.2) Par.?
marīcim atryaṅgirasau pulastyaṃ pulahaṃ kratum / (35.1) Par.?
pracetasaṃ vasiṣṭhaṃ ca bhṛguṃ nāradam eva ca // (35.2) Par.?
ete manūṃs tu saptān yān asṛjan bhūritejasaḥ / (36.1) Par.?
devān devanikāyāṃś ca maharṣīṃś cāmitaujasaḥ // (36.2) Par.?
yakṣarakṣaḥpiśācāṃś ca gandharvāpsaraso 'surān / (37.1) Par.?
nāgān sarpān suparṇāṃś ca pitṝṇāṃś ca pṛthaggaṇam // (37.2) Par.?
vidyuto 'śanimeghāṃś ca rohitendradhanūṃṣi ca / (38.1) Par.?
ulkānirghātaketūṃś ca jyotīṃṣy uccāvacāni ca // (38.2) Par.?
kiṃnarān vānarān matsyān vividhāṃś ca vihaṃgamān / (39.1) Par.?
paśūn mṛgān manuṣyāṃś ca vyālāṃś cobhayatodataḥ // (39.2) Par.?
kṛmikīṭapataṃgāṃś ca yūkāmakṣikamatkuṇam / (40.1) Par.?
sarvaṃ ca daṃśamaśakaṃ sthāvaraṃ ca pṛthagvidham // (40.2) Par.?
evam etair idaṃ sarvaṃ madniyogān mahātmabhiḥ / (41.1) Par.?
yathākarma tapoyogāt sṛṣṭaṃ sthāvarajaṅgamam // (41.2) Par.?
yeṣāṃ tu yādṛśaṃ karma bhūtānām iha kīrtitam / (42.1) Par.?
tat tathā vo 'bhidhāsyāmi kramayogaṃ ca janmani // (42.2) Par.?
paśavaś ca mṛgāś caiva vyālāś cobhayatodataḥ / (43.1) Par.?
rakṣāṃsi ca piśācāś ca manuṣyāś ca jarāyujāḥ // (43.2) Par.?
aṇḍajāḥ pakṣiṇaḥ sarpā nakrā matsyāś ca kacchapāḥ / (44.1) Par.?
yāni caivaṃprakārāṇi sthalajāny audakāni ca // (44.2) Par.?
svedajaṃ daṃśamaśakaṃ yūkāmakṣikamatkuṇam / (45.1) Par.?
ūṣmaṇaś copajāyante yac cānyat kiṃcid īdṛśam // (45.2) Par.?
udbhijjāḥ sthāvarāḥ sarve bījakāṇḍaprarohiṇaḥ / (46.1) Par.?
oṣadhyaḥ phalapākāntā bahupuṣpaphalopagāḥ // (46.2) Par.?
apuṣpāḥ phalavanto ye te vanaspatayaḥ smṛtāḥ / (47.1) Par.?
puṣpiṇaḥ phalinaś caiva vṛkṣās tūbhayataḥ smṛtāḥ // (47.2) Par.?
gucchagulmaṃ tu vividhaṃ tathaiva tṛṇajātayaḥ / (48.1) Par.?
bījakāṇḍaruhāṇy eva pratānā vallya eva ca // (48.2) Par.?
tamasā bahurūpeṇa veṣṭitāḥ karmahetunā / (49.1) Par.?
antaḥsaṃjñā bhavanty ete sukhaduḥkhasamanvitāḥ // (49.2) Par.?
etadantās tu gatayo brahmādyāḥ samudāhṛtāḥ / (50.1) Par.?
ghore 'smin bhūtasaṃsāre nityaṃ satatayāyini // (50.2) Par.?
evaṃ sarvaṃ sa sṛṣṭvedaṃ māṃ cācintyaparākramaḥ / (51.1) Par.?
ātmany antardadhe bhūyaḥ kālaṃ kālena pīḍayan // (51.2) Par.?
yadā sa devo jāgarti tad evaṃ ceṣṭate jagat / (52.1) Par.?
yadā svapiti śāntātmā tadā sarvaṃ nimīlati // (52.2) Par.?
tasmin svapiti tu svasthe karmātmānaḥ śarīriṇaḥ / (53.1) Par.?
svakarmabhyo nivartante manaś ca glānim ṛcchati // (53.2) Par.?
yugapat tu pralīyante yadā tasmin mahātmani / (54.1) Par.?
tadāyaṃ sarvabhūtātmā sukhaṃ svapiti nirvṛtaḥ // (54.2) Par.?
tamo 'yaṃ tu samāśritya ciraṃ tiṣṭhati sendriyaḥ / (55.1) Par.?
na ca svaṃ kurute karma tadotkrāmati mūrtitaḥ // (55.2) Par.?
yadāṇumātriko bhūtvā bījaṃ sthāsnu cariṣṇu ca / (56.1) Par.?
samāviśati saṃsṛṣṭas tadā mūrtiṃ vimuñcati // (56.2) Par.?
evaṃ sa jāgratsvapnābhyām idaṃ sarvaṃ carācaram / (57.1) Par.?
saṃjīvayati cājasraṃ pramāpayati cāvyayaḥ // (57.2) Par.?
idaṃ śāstraṃ tu kṛtvāsau mām eva svayam āditaḥ / (58.1) Par.?
vidhivad grāhayāmāsa marīcyādīṃs tv ahaṃ munīn // (58.2) Par.?
etad vo 'yaṃ bhṛguḥ śāstraṃ śrāvayiṣyaty aśeṣataḥ / (59.1) Par.?
etaddhi matto 'dhijage sarvam eṣo 'khilaṃ muniḥ // (59.2) Par.?
tatas tathā sa tenokto maharṣimanunā bhṛguḥ / (60.1) Par.?
tān abravīd ṛṣīn sarvān prītātmā śrūyatām iti // (60.2) Par.?
svāyambhuvasyāsya manoḥ ṣaḍvaṃśyā manavo 'pare / (61.1) Par.?
sṛṣṭavantaḥ prajāḥ svāḥ svā mahātmāno mahaujasaḥ // (61.2) Par.?
svārociṣaś cottamaś ca tāmaso raivatas tathā / (62.1) Par.?
cākṣuṣaś ca mahātejā vivasvatsuta eva ca // (62.2) Par.?
svāyambhuvādyāḥ saptaite manavo bhūritejasaḥ / (63.1) Par.?
sve sve 'ntare sarvam idam utpādyāpuś carācaram // (63.2) Par.?
nimeṣā daśa cāṣṭau ca kāṣṭhā triṃśat tu tāḥ kalā / (64.1) Par.?
triṃśat kalā muhūrtaḥ syād ahorātraṃ tu tāvataḥ // (64.2) Par.?
ahorātre vibhajate sūryo mānuṣadaivike / (65.1) Par.?
rātriḥ svapnāya bhūtānāṃ ceṣṭāyai karmaṇām ahaḥ // (65.2) Par.?
pitrye rātryahanī māsaḥ pravibhāgas tu pakṣayoḥ / (66.1) Par.?
karmaceṣṭāsv ahaḥ kṛṣṇaḥ śuklaḥ svapnāya śarvarī // (66.2) Par.?
daive rātryahanī varṣaṃ pravibhāgas tayoḥ punaḥ / (67.1) Par.?
ahas tatrodagayanaṃ rātriḥ syād dakṣiṇāyanam // (67.2) Par.?
brāhmasya tu kṣapāhasya yat pramāṇaṃ samāsataḥ / (68.1) Par.?
ekaikaśo yugānāṃ tu kramaśas tan nibodhata // (68.2) Par.?
catvāry āhuḥ sahasrāṇi varṣāṇāṃ tat kṛtaṃ yugam / (69.1) Par.?
tasya tāvacchatī saṃdhyā saṃdhyāṃśaś ca tathāvidhaḥ // (69.2) Par.?
itareṣu sasaṃdhyeṣu sasaṃdhyāṃśeṣu ca triṣu / (70.1) Par.?
ekāpāyena vartante sahasrāṇi śatāni ca // (70.2) Par.?
human time => divine time
yad etat parisaṃkhyātam ādāv eva caturyugam / (71.1) Par.?
etad dvādaśasāhasraṃ devānāṃ yugam ucyate // (71.2) Par.?
daivikānāṃ yugānāṃ tu sahasraṃ parisaṃkhyayā / (72.1) Par.?
brāhmam ekam ahar jñeyaṃ tāvatīṃ rātrim eva ca // (72.2) Par.?
tad vai yugasahasrāntaṃ brāhmaṃ puṇyam ahar viduḥ / (73.1) Par.?
rātriṃ ca tāvatīm eva te 'horātravido janāḥ // (73.2) Par.?
tasya so 'harniśasyānte prasuptaḥ pratibudhyate / (74.1) Par.?
pratibuddhaś ca sṛjati manaḥ sadasadātmakam // (74.2) Par.?
origin of the world from manas
manaḥ sṛṣṭiṃ vikurute codyamānaṃ sisṛkṣayā / (75.1) Par.?
ākāśaṃ jāyate tasmāt tasya śabdaṃ guṇaṃ viduḥ // (75.2) Par.?
ākāśāt tu vikurvāṇāt sarvagandhavahaḥ śuciḥ / (76.1) Par.?
balavāñ jāyate vāyuḥ sa vai sparśaguṇo mataḥ // (76.2) Par.?
vāyor api vikurvāṇād virociṣṇu tamonudam / (77.1) Par.?
jyotir utpadyate bhāsvat tad rūpaguṇam ucyate // (77.2) Par.?
jyotiṣaś ca vikurvāṇād āpo rasaguṇāḥ smṛtāḥ / (78.1) Par.?
adbhyo gandhaguṇā bhūmir ity eṣā sṛṣṭir āditaḥ // (78.2) Par.?
manvantara (def.)
yat prāg dvādaśasāhasram uditaṃ daivikaṃ yugam / (79.1) Par.?
tad ekasaptatiguṇaṃ manvantaram ihocyate // (79.2) Par.?
manvantarāṇy asaṃkhyāni sargaḥ saṃhāra eva ca / (80.1) Par.?
krīḍann ivaitat kurute parameṣṭhī punaḥ punaḥ // (80.2) Par.?
caturyuga
catuṣpāt sakalo dharmaḥ satyaṃ caiva kṛte yuge / (81.1) Par.?
nādharmeṇāgamaḥ kaścin manuṣyān prativartate // (81.2) Par.?
itareṣv āgamād dharmaḥ pādaśas tv avaropitaḥ / (82.1) Par.?
caurikānṛtamāyābhir dharmaś cāpaiti pādaśaḥ // (82.2) Par.?
arogāḥ sarvasiddhārthāś caturvarṣaśatāyuṣaḥ / (83.1) Par.?
kṛte tretādiṣu hy eṣām āyur hrasati pādaśaḥ // (83.2) Par.?
vedoktam āyur martyānām āśiṣaś caiva karmaṇām / (84.1) Par.?
phalanty anuyugaṃ loke prabhāvaś ca śarīriṇām // (84.2) Par.?
anye kṛtayuge dharmās tretāyāṃ dvāpare 'pare / (85.1) Par.?
anye kaliyuge nṝṇāṃ yugahrāsānurūpataḥ // (85.2) Par.?
tapaḥ paraṃ kṛtayuge tretāyāṃ jñānam ucyate / (86.1) Par.?
dvāpare yajñam evāhur dānam ekaṃ kalau yuge // (86.2) Par.?
svadharma of the four varṇas
sarvasyāsya tu sargasya guptyarthaṃ sa mahādyutiḥ / (87.1) Par.?
mukhabāhūrupajjānāṃ pṛthak karmāṇy akalpayat // (87.2) Par.?
adhyāpanam adhyayanaṃ yajanaṃ yājanaṃ tathā / (88.1) Par.?
dānaṃ pratigrahaṃ caiva brāhmaṇānām akalpayat // (88.2) Par.?
prajānāṃ rakṣaṇaṃ dānam ijyādhyayanam eva ca / (89.1) Par.?
viṣayeṣv aprasaktiś ca kṣatriyasya samāsataḥ // (89.2) Par.?
paśūnāṃ rakṣaṇaṃ dānam ijyādhyayanam eva ca / (90.1) Par.?
vaṇikpathaṃ kusīdaṃ ca vaiśyasya kṛṣim eva ca // (90.2) Par.?
ekam eva tu śūdrasya prabhuḥ karma samādiśat / (91.1) Par.?
eteṣām eva varṇānāṃ śuśrūṣām anasūyayā // (91.2) Par.?
ūrdhvaṃ nābher medhyataraḥ puruṣaḥ parikīrtitaḥ / (92.1) Par.?
tasmān medhyatamaṃ tv asya mukham uktaṃ svayambhuvā // (92.2) Par.?
uttamāṅgodbhavāj jyaiṣṭhyād brahmaṇaś caiva dhāraṇāt / (93.1) Par.?
sarvasyaivāsya sargasya dharmato brāhmaṇaḥ prabhuḥ // (93.2) Par.?
taṃ hi svayaṃbhūḥ svād āsyāt tapas taptvādito 'sṛjat / (94.1) Par.?
havyakavyābhivāhyāya sarvasyāsya ca guptaye // (94.2) Par.?
yasyāsyena sadāśnanti havyāni tridivaukasaḥ / (95.1) Par.?
kavyāni caiva pitaraḥ kiṃ bhūtam adhikaṃ tataḥ // (95.2) Par.?
bhūtānāṃ prāṇinaḥ śreṣṭhāḥ prāṇināṃ buddhijīvinaḥ / (96.1) Par.?
buddhimatsu narāḥ śreṣṭhā nareṣu brāhmaṇāḥ smṛtāḥ // (96.2) Par.?
brāhmaṇeṣu ca vidvāṃso vidvatsu kṛtabuddhayaḥ / (97.1) Par.?
kṛtabuddhiṣu kartāraḥ kartṛṣu brahmavedinaḥ // (97.2) Par.?
utpattir eva viprasya mūrtir dharmasya śāśvatī / (98.1) Par.?
sa hi dharmārtham utpanno brahmabhūyāya kalpate // (98.2) Par.?
brāhmaṇo jāyamāno hi pṛthivyām adhijāyate / (99.1) Par.?
īśvaraḥ sarvabhūtānāṃ dharmakośasya guptaye // (99.2) Par.?
sarvaṃ svaṃ brāhmaṇasyedaṃ yat kiṃcit jagatīgatam / (100.1) Par.?
śraiṣṭhyenābhijanenedaṃ sarvaṃ vai brāhmaṇo 'rhati // (100.2) Par.?
svam eva brāhmaṇo bhuṅkte svaṃ vaste svaṃ dadāti ca / (101.1) Par.?
ānṛśaṃsyād brāhmaṇasya bhuñjate hītare janāḥ // (101.2) Par.?
tasya karmavivekārthaṃ śeṣāṇām anupūrvaśaḥ / (102.1) Par.?
svāyambhuvo manur dhīmān idaṃ śāstram akalpayat // (102.2) Par.?
viduṣā brāhmaṇenedam adhyetavyaṃ prayatnataḥ / (103.1) Par.?
śiṣyebhyaś ca pravaktavyaṃ samyaṅ nānyena kenacit // (103.2) Par.?
idaṃ śāstram adhīyāno brāhmaṇaḥ śaṃsitavrataḥ / (104.1) Par.?
manovāgdehajair nityaṃ karmadoṣair na lipyate // (104.2) Par.?
punāti paṅktiṃ vaṃśyāṃś ca saptasapta parāvarān / (105.1) Par.?
pṛthivīm api caivemāṃ kṛtsnām eko 'pi so 'rhati // (105.2) Par.?
idaṃ svastyayanaṃ śreṣṭham idaṃ buddhivivardhanam / (106.1) Par.?
idaṃ yaśasyam āyuṣyam idaṃ niḥśreyasaṃ param // (106.2) Par.?
asmin dharmo 'khilenokto guṇadoṣau ca karmaṇām / (107.1) Par.?
caturṇām api varṇānām ācāraś caiva śāśvataḥ // (107.2) Par.?
ācāraḥ paramo dharmaḥ śrutyuktaḥ smārta eva ca / (108.1) Par.?
tasmād asmin sadā yukto nityaṃ syād ātmavān dvijaḥ // (108.2) Par.?
ācārād vicyuto vipro na vedaphalam aśnute / (109.1) Par.?
ācāreṇa tu saṃyuktaḥ sampūrṇaphalabhāj bhavet // (109.2) Par.?
evam ācārato dṛṣṭvā dharmasya munayo gatim / (110.1) Par.?
sarvasya tapaso mūlam ācāraṃ jagṛhuḥ param // (110.2) Par.?
jagataś ca samutpattiṃ saṃskāravidhim eva ca / (111.1) Par.?
vratacaryopacāraṃ ca snānasya ca paraṃ vidhim // (111.2) Par.?
dārādhigamanaṃ caiva vivāhānāṃ ca lakṣaṇam / (112.1) Par.?
mahāyajñavidhānaṃ ca śrāddhakalpaṃ ca śāśvatam // (112.2) Par.?
vṛttīnāṃ lakṣaṇaṃ caiva snātakasya vratāni ca / (113.1) Par.?
bhakṣyābhakṣyaṃ ca śaucaṃ ca dravyāṇāṃ śuddhim eva ca // (113.2) Par.?
strīdharmayogaṃ tāpasyaṃ mokṣaṃ saṃnyāsam eva ca / (114.1) Par.?
rājñaś ca dharmam akhilaṃ kāryāṇāṃ ca vinirṇayam // (114.2) Par.?
sākṣipraśnavidhānaṃ ca dharmaṃ strīpuṃsayor api / (115.1) Par.?
vibhāgadharmaṃ dyūtaṃ ca kaṇṭakānāṃ ca śodhanam // (115.2) Par.?
vaiśyaśūdropacāraṃ ca saṃkīrṇānāṃ ca sambhavam / (116.1) Par.?
āpaddharmaṃ ca varṇānāṃ prāyaścittavidhiṃ tathā // (116.2) Par.?
saṃsāragamanaṃ caiva trividhaṃ karmasambhavam / (117.1) Par.?
niḥśreyasaṃ karmaṇāṃ ca guṇadoṣaparīkṣaṇam // (117.2) Par.?
deśadharmāñjātidharmān kuladharmāṃś ca śāśvatān / (118.1) Par.?
pāṣaṇḍagaṇadharmāṃś ca śāstre 'sminn uktavān manuḥ // (118.2) Par.?
yathedam uktavān śāstraṃ purā pṛṣṭo manur mayā / (119.1) Par.?
tathedaṃ yūyam apy adya matsakāśāt nibodhata // (119.2) Par.?
Duration=1.5338220596313 secs.