Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Lexicography, Zoology, botany, plants

Show parallels  Show headlines
Use dependency labeler
Chapter id: 491
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vargāḥ pṛthvīpurakṣmābhṛdvanauṣadhimṛgādibhiḥ / (1.1) Par.?
nṛbrahmakṣatraviṭśūdraiḥ sāṅgopāṅgairihoditāḥ // (1.2) Par.?
earth
bhūr bhūmir acalānantā rasā viśvambharā sthitā / (2.1) Par.?
dharā dharitrī dharaṇiḥ kṣoṇirjyā kāśyapī kṣitiḥ // (2.2) Par.?
sarvaṃsahā vasumatī vasudhorvī vasuṃdharā / (3.1) Par.?
gotrā kuḥ pṛthivī pṛthvī kṣmāvanirmedinī mahī // (3.2) Par.?
vipulā gahvarī dhātrī gaurilā kumbhinī kṣamā / (4.1) Par.?
bhūtadhātrī ratnagarbhā jagatī sāgarāmbarā // (4.2) Par.?
mṛnmṛttikā praśastā tu mṛtsā mṛtsnā ca mṛttikā / (5.1) Par.?
urvarā sarvasasyāḍhyā syādūṣaḥ kṣāramṛttikā // (5.2) Par.?
ūṣavān ūṣaro dvāv apy anyaliṅgau sthalaṃ sthalī / (6.1) Par.?
samānau marudhanvānau dve khilāprahate same // (6.2) Par.?
triṣvatho jagatī loko viṣṭapaṃ bhuvanaṃ jagat / (7.1) Par.?
loko 'yaṃ bhārataṃ varṣam śarāvatyāstu yo 'vadheḥ // (7.2) Par.?
deśaḥ prāgdakṣiṇaḥ prācya udīcyaḥ paścimottaraḥ / (8.1) Par.?
pratyanto mlecchadeśaḥ syān madhyadeśas tu madhyamaḥ // (8.2) Par.?
āryāvartaḥ puṇyabhūmir madhyaṃ vindhyahimālayoḥ / (9.1) Par.?
nīvṛj janapado deśaviṣayau tūpavartanam // (9.2) Par.?
triṣv āgoṣṭhān naḍaprāye naḍvān naḍvala ityapi / (10.1) Par.?
kumudvānkumudaprāye vetasvān bahuvetase // (10.2) Par.?
śādvalaḥ śādaharite sajambāle tu paṅkilaḥ / (11.1) Par.?
jalaprāyamanūpaṃ syātpuṃsi kacchastathāvidhaḥ // (11.2) Par.?
strī śarkarā śarkarilaḥ śārkaraḥ śarkarāvati / (12.1) Par.?
deśa evādimāvevam unneyāḥ sikatāvati // (12.2) Par.?
deśo nadyambuvṛṣṭyambusampannavrīhipālitaḥ / (13.1) Par.?
syān nadīmātṛko devamātṛkaśca yathākramam // (13.2) Par.?
surājñi deśe rājanvānsyāttato 'nyatra rājavān / (14.1) Par.?
goṣṭhaṃ gosthānakaṃ tattu gauṣṭhīnaṃ bhūtapūrvakam // (14.2) Par.?
paryantabhūḥ parisaraḥ seturālau striyāṃ pumān / (15.1) Par.?
vāmalūraśca nākuśca valmīkaṃ puṃnapuṃsakam // (15.2) Par.?
path
ayanam vartma mārgādhvapanthānaḥ padavī sṛtiḥ / (16.1) Par.?
saraṇiḥ paddhatiḥ padyā vartany ekapadīti ca // (16.2) Par.?
atipanthāḥ supanthāś ca satpathaścārcite 'dhvani / (17.1) Par.?
vyadhvo duradhvo vipathaḥ kadadhvā kāpathaḥ samāḥ // (17.2) Par.?
apanthās tv apathaṃ tulye śṛṅgāṭakacatuṣpathe / (18.1) Par.?
prāntaraṃ dūraśūnyo 'dhvā kāntāraṃ vartma durgamam // (18.2) Par.?
gavyūtiḥ strī krośayugaṃ nalvaḥ kiṣkucatuḥśatam / (19.1) Par.?
ghaṇṭāpathaḥ saṃsaraṇaṃ tatpurasyopaniṣkaram // (19.2) Par.?
dyāvāpṛthivyau rodasyau dyāvābhūmī ca rodasī / (20.1) Par.?
divaspṛthivyau gañjā tu rumā syāl lavaṇākaraḥ // (20.2) Par.?
pūḥ strī purīnagaryau vā pattanaṃ puṭabhedanam / (21.1) Par.?
sthānīyaṃ nigamo 'nyattu yanmūlanagarātpuram // (21.2) Par.?
tacchākhānagaraṃ veśo veśyājanasamāśrayaḥ / (22.1) Par.?
āpaṇastu niṣadyāyāṃ vipaṇiḥ paṇyavīthikā // (22.2) Par.?
rathyā pratolī viśikhā syāc cayo vapramastriyām / (23.1) Par.?
prākāro varaṇaḥ sālaḥ prācīnaṃ prātanto vṛtiḥ // (23.2) Par.?
bhittiḥ strī kuḍyameḍūkaṃ yadantarnyastakīkasam / (24.1) Par.?
gṛhaṃ gehodavasitaṃ veśma sadma niketanam // (24.2) Par.?
niśāntaṃ pastyasadanaṃ bhavanāgāramandiram / (25.1) Par.?
gṛhāḥ puṃsi ca bhūmnyeva nikāyyanilayālayāḥ // (25.2) Par.?
vāsaḥ kuṭī dvayoḥ śālā sabhā saṃjavanaṃ tv idam / (26.1) Par.?
catuḥśālaṃ munīnāṃ tu parṇaśāloṭajo 'striyām // (26.2) Par.?
caityamāyatanaṃ tulye vājiśālā tu mandurā / (27.1) Par.?
āveśanaṃ śilpiśālā prapā pānīyaśālikā // (27.2) Par.?
maṭhaś chāttrādinilayo gañjā tu madirāgṛham / (28.1) Par.?
garbhāgāraṃ vāsagṛhamariṣṭaṃ sūtikāgṛham // (28.2) Par.?
kuṭṭimo 'strī nibaddhā bhūścandraśālā śirogṛham / (29.1) Par.?
vātāyanaṃ gavākṣo 'tha maṇḍapo 'strī janāśrayaḥ // (29.2) Par.?
harmyādi dhanināṃ vāsaḥ prāsādo devabhūbhujām / (30.1) Par.?
saudho 'strī rājasadanamupakāryopakārikā // (30.2) Par.?
svastikaḥ sarvatobhadro nandyāvartādayo 'pi ca / (31.1) Par.?
vicchandakaḥ prabhedā hi bhavantīśvarasadmanām // (31.2) Par.?
stryagāraṃ bhūbhujāmantaḥpuraṃ syādavarodhanam / (32.1) Par.?
śuddhāntaścāvarodhaśca syādaṭṭaḥ kṣaumamastriyām // (32.2) Par.?
praghāṇapraghaṇālindā bahirdvāraprakoṣṭhake / (33.1) Par.?
gṛhāvagrahaṇī dehalyaṅgaṇaṃ catvarājire // (33.2) Par.?
adhastād dāruṇi śilā nāsā dārūpari sthitam / (34.1) Par.?
pracchannamantardvāraṃ syāt pakṣadvāraṃ tu pakṣakam // (34.2) Par.?
valīkanīdhre paṭalaprānte 'tha paṭalaṃ chadiḥ / (35.1) Par.?
gopānasī tu valabhī chādane vakradāruṇi // (35.2) Par.?
kapotapālikāyāṃ tu viṭaṅkaṃ puṃnapuṃsakam / (36.1) Par.?
strī dvār dvāraṃ pratīhāraḥ syādvitardis tu vedikā // (36.2) Par.?
toraṇo 'strī bahirdvāram puradvāraṃ tu gopuram / (37.1) Par.?
kūṭaṃ pūrdvāri yaddhastinakhas tasmin atha triṣu // (37.2) Par.?
kapāṭamararaṃ tulye tadviṣkambho 'rgalaṃ na nā / (38.1) Par.?
ārohaṇaṃ syātsopānaṃ niśreṇis tv adhirohiṇī // (38.2) Par.?
sammārjanī śodhanī syātsaṃkaro 'vakarastathā / (39.1) Par.?
kṣipte mukhaṃ niḥsaraṇaṃ saṃniveśo nikarṣaṇam // (39.2) Par.?
samau saṃvasathagrāmau veśmabhūrvāsturastriyām / (40.1) Par.?
grāmānta upaśalyaṃ syātsīmasīme striyām ubhe // (40.2) Par.?
ghoṣa ābhīrapallī syātpakkaṇaḥ śabarālayaḥ / (41.1) Par.?
mountain
mahīdhre śikharikṣmābhṛdahāryadharaparvatāḥ // (41.2) Par.?
adrigotragirigrāvācalaśailaśiloccayāḥ / (42.1) Par.?
lokālokaś cakravālas trikūṭas trikakut samau // (42.2) Par.?
astastu caramakṣmābhṛdudayaḥ pūrvaparvataḥ / (43.1) Par.?
himavānniṣadho vindhyo mālyavān pāriyātrikaḥ // (43.2) Par.?
gandhamādanamanye ca hemakūṭādayo nagāḥ / (44.1) Par.?
pāṣāṇaprastaragrāvopalāśmānaḥ śilā dṛṣat // (44.2) Par.?
kūṭo 'strī śikharaṃ śṛṅgaṃ prapātastvataṭo bhṛguḥ / (45.1) Par.?
kaṭako 'strī nitambo 'dreḥ snuḥ prasthaḥ sānurastriyām // (45.2) Par.?
utsaḥ prasravaṇaṃ vāripravāho nirjharo jharaḥ / (46.1) Par.?
darī tu kandaro vā strī devakhātabile guhā // (46.2) Par.?
gahvaraṃ gaṇḍaśailāstu cyutāḥ sthūlopalā gireḥ / (47.1) Par.?
dantakāstu bahis tiryak pradeśānnirgatā gireḥ // (47.2) Par.?
khaniḥ striyāmākaraḥ syātpādāḥ pratyantaparvatāḥ / (48.1) Par.?
upatyakādrerāsannā bhūmirūrdhvamadhityakā // (48.2) Par.?
dhāturmanaḥśilādyadrergairikaṃ tu viśeṣataḥ / (49.1) Par.?
nikuñjakuñjau vā klībe latādipihitodare // (49.2) Par.?
vanauṣadhivarga
aṭavyaraṇyaṃ vipinaṃ gahanaṃ kānanaṃ vanam / (50.1) Par.?
mahāraṇyamaraṇyānī gṛhārāmāstu niṣkuṭāḥ // (50.2) Par.?
ārāmaḥ syādupavanaṃ kṛtrimaṃ vanameva yat / (51.1) Par.?
amātyagaṇikāgehopavane vṛkṣavāṭikā // (51.2) Par.?
pumānākrīḍa udyānaṃ rājñaḥ sādhāraṇaṃ vanam / (52.1) Par.?
syādetadeva pramadavanamantaḥpurocitam // (52.2) Par.?
vīthyālirāvaliḥ paṅktiḥ śreṇī lekhāstu rājayaḥ / (53.1) Par.?
vanyā vanasamūhe syādaṅkuro 'bhinavodbhidi // (53.2) Par.?
tree
vṛkṣo mahīruhaḥ śākhī viṭapī pādapastaruḥ / (54.1) Par.?
anokahaḥ kuṭaḥ śālaḥ palāśī drudrumāgamāḥ // (54.2) Par.?
vānaspatyaḥ phalaiḥ puṣpāt tair apuṣpād vanaspatiḥ / (55.1) Par.?
oṣadhyaḥ phalapākāntāḥ syur avandhyaḥ phalegrahiḥ // (55.2) Par.?
vandhyo 'phalo 'vakeśī ca phalavānphalinaḥ phalī / (56.1) Par.?
praphullotphullasamphullavyākośavikacasphuṭāḥ // (56.2) Par.?
phullaścaite vikasite syur avandhyādayas triṣu / (57.1) Par.?
sthāṇurvā nā dhruvaḥ śaṅkur hrasvaśākhāśiphaḥ kṣupaḥ // (57.2) Par.?
aprakāṇḍe stambagulmau vallī tu vratatirlatā / (58.1) Par.?
latā pratāninī vīrudgulminyulapa ityapi // (58.2) Par.?
nagādyāroha ucchrāya utsedhaścocchrayaśca saḥ / (59.1) Par.?
astrī prakāṇḍaḥ skandhaḥ syān mūlācchākhāvadhis taroḥ // (59.2) Par.?
same śākhālate skandhaśākhāśāle śiphājaṭe / (60.1) Par.?
śākhāśiphāvarohaḥ syān mūlāccāgraṃ gatā latā // (60.2) Par.?
śiro 'graṃ śikharaṃ vā nā mūlaṃ budhno 'ṅghrināmakaḥ / (61.1) Par.?
sāro majjā nari tvakstrī valkaṃ valkalamastriyām // (61.2) Par.?
kāṣṭhaṃ dārvindhanaṃ tv edha idhmamedhaḥ samitstriyām / (62.1) Par.?
niṣkuhaḥ koṭaraṃ vā nā vallarir mañjariḥ striyau // (62.2) Par.?
pattraṃ palāśaṃ chadanaṃ dalaṃ parṇaṃ chadaḥ pumān / (63.1) Par.?
pallavo 'strī kisalayaṃ vistāro viṭapo 'striyām // (63.2) Par.?
vṛkṣādīnāṃ phalaṃ sasyaṃ vṛntaṃ prasavabandhanam / (64.1) Par.?
āme phale śalāṭuḥ syācchuṣke vānam ubhe triṣu // (64.2) Par.?
kṣārako jālakaṃ klībe kalikā korakaḥ pumān / (65.1) Par.?
syādgucchakastu stabakaḥ kuḍmalo mukulo 'striyām // (65.2) Par.?
flower
striyaḥ sumanasaḥ puṣpaṃ prasūnaṃ kusumaṃ sumam / (66.1) Par.?
makarandaḥ puṣparasaḥ parāgaḥ sumanorajaḥ // (66.2) Par.?
dvihīnaṃ prasave sarvaṃ harītakyādayaḥ striyām / (67.1) Par.?
plants
āśvatthavaiṇavaplākṣanaiyagrodhaiṅgudam phale // (67.2) Par.?
bārhataṃ ca phale jambvā jambūḥ strī jambu jāmbavam / (68.1) Par.?
puṣpe jātīprabhṛtayaḥ svaliṅgāḥ vrīhayaḥ phale // (68.2) Par.?
vidāryādyāstu mūle 'pi puṣpe klībe 'pi pāṭalā / (69.1) Par.?
bodhidrumaścaladalaḥ pippalaḥ kuñjarāśanaḥ // (69.2) Par.?
aśvatthe 'tha kapitthe syur dadhitthagrāhimanmathāḥ / (70.1) Par.?
tasmindadhiphalaḥ puṣpaphaladantaśaṭhāv api // (70.2) Par.?
udumbaro jantuphalo yajñāṅgo hemadugdhakaḥ / (71.1) Par.?
kovidāre camarikaḥ kuddālo yugapattrakaḥ // (71.2) Par.?
saptaparṇo viśālatvak śārado viṣamacchadaḥ / (72.1) Par.?
āragvadhe rājavṛkṣaśampākacaturaṅgulāḥ // (72.2) Par.?
ārevatavyādhighātakṛtamālasuvarṇakāḥ / (73.1) Par.?
syur jambīre dantaśaṭhajambhajambhīrajambhalāḥ // (73.2) Par.?
varuṇo varaṇaḥ setus tiktaśākaḥ kumārakaḥ / (74.1) Par.?
puṃnāge puruṣas tuṅgaḥ kesaro devavallabhaḥ // (74.2) Par.?
pāribhadre nimbatarur mandāraḥ pārijātakaḥ / (75.1) Par.?
tiniśe syandano nemī rathadruratimuktakaḥ // (75.2) Par.?
vañjulaś citrakṛc cātha dvau pītanakapītanau / (76.1) Par.?
āmrātake madhūke tu guḍapuṣpamadhudrumau // (76.2) Par.?
vānaprasthamadhuṣṭhīlau jalaje 'tra madhūlakaḥ / (77.1) Par.?
pīlau guḍaphalaḥ sraṃsī tasmiṃstu girisambhave // (77.2) Par.?
akṣoṭakandarālau dvāv aṅkoṭe tu nikocakaḥ / (78.1) Par.?
palāśe kiṃśukaḥ parṇo vātapoto 'tha vetase // (78.2) Par.?
rathābhrapuṣpaviduraśītavānīravañjulāḥ / (79.1) Par.?
dvau parivyādhavidulau nādeyī cāmbuvetase // (79.2) Par.?
śobhāñjane śigrutīkṣṇagandhakākṣīvamocakāḥ / (80.1) Par.?
rakto 'sau madhuśigruḥ syādariṣṭaḥ phenilaḥ samau // (80.2) Par.?
bilve śāṇḍilyaśailūṣau mālūraśrīphalāv api / (81.1) Par.?
plakṣo jaṭī parkaṭī syān nyagrodho bahupādvaṭaḥ // (81.2) Par.?
gālavaḥ śābaro lodhras tirīṭas tilvamārjanau / (82.1) Par.?
āmraścūto rasālo 'sau sahakāro 'tisaurabhaḥ // (82.2) Par.?
kumbholūkhalakaṃ klībe kauśiko gugguluḥ puraḥ / (83.1) Par.?
śeluḥ śleṣmātakaḥ śīta uddālo bahuvārakaḥ // (83.2) Par.?
rājādanaṃ priyālaḥ syātsannakadrurdhanuḥpaṭaḥ / (84.1) Par.?
gambhārī sarvatobhadrā kāśmarī madhuparṇikā // (84.2) Par.?
śrīparṇī bhadraparṇī ca kāśmaryaścāpyatha dvayoḥ / (85.1) Par.?
karkandhūrbadarī koliḥ kolaṃ kuvalaphenile // (85.2) Par.?
sauvīraṃ badaraṃ ghoṇṭāpyatha syātsvādukaṇṭakaḥ / (86.1) Par.?
vikaṅkataḥ suvāvṛkṣo granthilo vyāghrapād api // (86.2) Par.?
airāvato nāgaraṅgo nādeyī bhūmijambukā / (87.1) Par.?
tindukaḥ sphūrjakaḥ kālaskandhaśca śitisārake // (87.2) Par.?
kākenduḥ kulakaḥ kākatindukaḥ kākapīluke / (88.1) Par.?
golīḍho jhāṭalo ghaṇṭāpāṭalir mokṣamuṣkakau // (88.2) Par.?
tilakaḥ kṣurakaḥ śrīmānsamau piculajhāvukau / (89.1) Par.?
śrīparṇikā kumudikā kumbhī kaiṭaryakaṭphalau // (89.2) Par.?
kramukaḥ paṭṭikākhyaḥ syāt paṭṭī lākṣāprasādanaḥ / (90.1) Par.?
tūdas tu yūpaḥ kramuko brahmaṇyo brahmadāru ca // (90.2) Par.?
tūlaṃ ca nīpapriyakakadambās tu haripriyaḥ / (91.1) Par.?
vīravṛkṣo 'ruṣkaro 'gnimukhī bhallātakī triṣu // (91.2) Par.?
gardabhāṇḍe kandarālakapītanasupārśvakāḥ / (92.1) Par.?
plakṣaś ca tintiḍī ciñcāmlikātho pītasārake // (92.2) Par.?
sarjakāsanabandhūkapuṣpapriyakajīvakāḥ / (93.1) Par.?
sāle tu sarjakārśyāśvakarṇakāḥ sasyasaṃvaraḥ // (93.2) Par.?
nadīsarjo vīratarurindradruḥ kakubho 'rjunaḥ / (94.1) Par.?
rājādanaḥ phalādhyakṣaḥ kṣīrikāyām atha dvayoḥ // (94.2) Par.?
iṅgudī tāpasatarurbhūrje carmimṛdutvacau / (95.1) Par.?
picchilā pūraṇī mocā sthirāyuḥ śālmalir dvayoḥ // (95.2) Par.?
picchā tu śālmalīveṣṭe rocanaḥ kūṭaśālmaliḥ / (96.1) Par.?
cirabilvo naktamālaḥ karajaśca karañjake // (96.2) Par.?
prakīryaḥ pūtikarajaḥ pūtikaḥ kalimārakaḥ / (97.1) Par.?
karañjabhedāḥ ṣaḍgrantho markaṭyaṅgāravallarī // (97.2) Par.?
rohī rohitakaḥ plīhaśatrurdāḍimapuṣpakaḥ / (98.1) Par.?
gāyatrī bālatanayaḥ khadiro dantadhāvanaḥ // (98.2) Par.?
arimedo viṭkhadire kadaraḥ khadire site / (99.1) Par.?
somavalko 'pyatha vyāghrapucchagandharvahastakau // (99.2) Par.?
eraṇḍa uruvūkaśca rucakaścitrakaśca saḥ / (100.1) Par.?
cañcuḥ pañcāṅgulo maṇḍavardhamānavyaḍambakāḥ // (100.2) Par.?
alpā śamī śamīraḥ syācchamī saktuphalā śivā / (101.1) Par.?
piṇḍītako maruvakaḥ śvasanaḥ karahāṭakaḥ // (101.2) Par.?
śalyaśca madane śakrapādapaḥ pāribhadrakaḥ / (102.1) Par.?
bhadradāru drukilimaṃ pītadāru ca dāru ca // (102.2) Par.?
pūtikāṣṭhaṃ ca sapta syur devadāruṇy atha dvayoḥ / (103.1) Par.?
pāṭaliḥ pāṭalāmoghā kācasthālī phaleruhā // (103.2) Par.?
kṛṣṇavṛntā kuberākṣī śyāmā tu mahilāhvayā / (104.1) Par.?
latā govandanī gundrā priyaṅguḥ phalinī phalī // (104.2) Par.?
viṣvaksenā gandhaphalī kārambhā priyakaśca sā / (105.1) Par.?
maṇḍūkaparṇapattrorṇanaṭakaṭvaṅgaṭuṇṭukāḥ // (105.2) Par.?
syonākaśukanāsarkṣadīrghavṛntakuṭannaṭāḥ / (106.1) Par.?
amṛtā ca vayaḥsthā ca triliṅgastu vibhītakaḥ // (106.2) Par.?
nākṣastuṣaḥ karṣaphalo bhūtāvāsaḥ kalidrumaḥ / (107.1) Par.?
abhayā tv avyathā pathyā kāyasthā pūtanāmṛtā // (107.2) Par.?
harītakī haimavatī cetakī śreyasī śivā / (108.1) Par.?
pītadruḥ saralaḥ pūtikāṣṭhaṃ cātha drumotpalaḥ // (108.2) Par.?
karṇikāraḥ parivyādho lakuco likuco ḍahuḥ / (109.1) Par.?
panasaḥ kaṇṭakiphalo niculo hijjalo 'mbujaḥ // (109.2) Par.?
kākodumbarikā phalgurmalayūrjaghanephalā / (110.1) Par.?
ariṣṭaḥ sarvatobhadrahiṅguniryāsamālakāḥ // (110.2) Par.?
picumandaśca nimbe 'tha picchilāguruśiṃśapā / (111.1) Par.?
kapilā bhasmagarbhā sā śirīṣastu kapītanaḥ // (111.2) Par.?
bhaṇḍilo 'pyatha cāmpeyaścampako hemapuṣpakaḥ / (112.1) Par.?
etasya kalikā gandhaphalī syādatha kesare // (112.2) Par.?
bakulo vañjulo 'śoke samau karakadāḍimau / (113.1) Par.?
cāmpeyaḥ kesaro nāgakesaraḥ kāñcanāhvayaḥ // (113.2) Par.?
jayā jayantī tarkārī nādeyī vaijayantikā / (114.1) Par.?
śrīparṇamagnimanthaḥ syātkaṇikā gaṇikārikā // (114.2) Par.?
jayo 'tha kuṭajaḥ śakro vatsako girimallikā / (115.1) Par.?
etasyaiva kaliṅgendrayavabhadrayavaṃ phale // (115.2) Par.?
kṛṣṇapākaphalāvignasuṣeṇāḥ karamardake / (116.1) Par.?
kālaskandhastamālaḥ syāttāpiccho 'pyatha sinduke // (116.2) Par.?
sinduvārendrasurasau nirguṇḍīndrāṇiketyapi / (117.1) Par.?
veṇī garāgarī devatāḍo jīmūta ityapi // (117.2) Par.?
śrīhastinī tu bhūruṇḍī tṛṇaśūnyaṃ tu mallikā / (118.1) Par.?
bhūpadī śītabhīruśca saivāsphoṭā vanodbhavā // (118.2) Par.?
śephālikā tu suvahā nirguṇḍī nīlikā ca sā / (119.1) Par.?
sitāsau śvetasurasā bhūtaveśyatha māgadhī // (119.2) Par.?
gaṇikā yūthikāmbaṣṭhā sā pītā hemapuṣpikā / (120.1) Par.?
atimuktaḥ puṇḍrakaḥ syādvāsantī mādhavī latā // (120.2) Par.?
sumanā mālatī jātiḥ saptalā navamālikā / (121.1) Par.?
mādhyaṃ kundaṃ raktakastu bandhūko bandhujīvakaḥ // (121.2) Par.?
sahā kumārī taraṇiramlānastu mahāsahā / (122.1) Par.?
tatra śoṇe kurabakastatra pīte kuraṇṭakaḥ // (122.2) Par.?
nīlī jhiṇṭī dvayorbāṇā dāsī cārtagalaśca sā / (123.1) Par.?
saireyakastu jhiṇṭī syāttasminkurabako 'ruṇe // (123.2) Par.?
pītā kuraṇṭako jhiṇṭī tasminsahacarī dvayoḥ / (124.1) Par.?
oḍrapuṣpaṃ japāpuṣpaṃ vajrapuṣpaṃ tilasya yat // (124.2) Par.?
pratihāsaśataprāsacaṇḍātahayamārakāḥ / (125.1) Par.?
karavīre karīre tu krakaragranthilāv ubhau // (125.2) Par.?
unmattaḥ kitavo dhūrto dhattūraḥ kanakāhvayaḥ / (126.1) Par.?
mātulo madanaścāsya phale mātulaputrakaḥ // (126.2) Par.?
phalapūro bījapūro rucako mātuluṅgake / (127.1) Par.?
samīraṇo maruvakaḥ prasthapuṣpaḥ phaṇijjakaḥ // (127.2) Par.?
jambīro 'pyatha parṇāse kaṭhiñjarakuṭherakau / (128.1) Par.?
site 'rjako 'tra pāṭhī tu citrako vahnisaṃjñakaḥ // (128.2) Par.?
arkāhvavasukāsphoṭagaṇarūpavikīraṇāḥ / (129.1) Par.?
mandāraścārkaparṇo 'tra śukle 'larkapratāpasau // (129.2) Par.?
śivamallī pāśupata ekāṣṭhīlo buko vasuḥ / (130.1) Par.?
vandā vṛkṣādanī vṛkṣaruhā jīvantiketyapi // (130.2) Par.?
vatsādanī chinnaruhā guḍūcī tantrikāmṛtā / (131.1) Par.?
jīvantikā somavallī viśalyā madhuparṇyapi // (131.2) Par.?
mūrvā devī madhurasā moraṭā tejanī sravā / (132.1) Par.?
madhūlikā madhuśreṇī gokarṇī pīluparṇyapi // (132.2) Par.?
pāṭhāmbaṣṭhā viddhakarṇī sthāpanī śreyasī rasā / (133.1) Par.?
ekāṣṭhīlā pāpacelī prācīnā vanatiktikā // (133.2) Par.?
kaṭuḥ kaṭaṃbharāśokarohiṇī kaṭurohiṇī / (134.1) Par.?
matsyapittā kṛṣṇabhedī cakrāṅgī śakulādanī // (134.2) Par.?
ātmaguptājahāvyaṇḍā kaṇḍūrā prāvṛṣāyaṇī / (135.1) Par.?
ṛṣyaproktā śūkaśimbiḥ kapikacchuśca markaṭī // (135.2) Par.?
citropacitrā nyagrodhī dravantī śambarī vṛśā / (136.1) Par.?
pratyakśreṇī sutaśreṇī raṇḍā mūṣikaparṇyapi // (136.2) Par.?
apāmārgaḥ śaikhariko dhāmārgavamayūrakau / (137.1) Par.?
pratyakparṇī keśaparṇī kiṇihī kharamañjarī // (137.2) Par.?
hañjikā brāhmaṇī padmā bhārgī brāhmaṇayaṣṭikā / (138.1) Par.?
aṅgāravallī bāleyaśākabarbaravardhakāḥ // (138.2) Par.?
mañjiṣṭhā vikasā jiṅgī samaṅgā kālameṣikā / (139.1) Par.?
maṇḍūkaparṇī bhaṇḍīrī bhaṇḍī yojanavallyapi // (139.2) Par.?
yāso yavāso duḥsparśo dhanvayāsaḥ kunāśakaḥ / (140.1) Par.?
rodanī kacchurānantā samudrāntā durālabhā // (140.2) Par.?
pṛśniparṇī pṛthakparṇī citraparṇyaṅghrivallikā / (141.1) Par.?
kroṣṭuvinnā siṃhapucchī kalaśī dhāvanī guhā // (141.2) Par.?
nidigdhikā spṛśī vyāghrī bṛhatī kaṇṭakārikā / (142.1) Par.?
pracodanī kulī kṣudrā duḥsparśā rāṣṭriketyapi // (142.2) Par.?
nīlī kālā klītakikā grāmīṇā madhuparṇikā / (143.1) Par.?
rañjanī śrīphalī tutthā droṇī dolā ca nīlinī // (143.2) Par.?
avalgujaḥ somarājī suvalliḥ somavallikā / (144.1) Par.?
kālameṣī kṛṣṇaphalī vākucī pūtiphalyapi // (144.2) Par.?
kṛṣṇopakulyā vaidehī māgadhī capalā kaṇā / (145.1) Par.?
uṣaṇā pippalī śauṇḍī kolātha karipippalī // (145.2) Par.?
kapivallī kolavallī śreyasī vaśiraḥ pumān / (146.1) Par.?
cavyaṃ tu cavikā kākaciñcīguñje tu kṛṣṇalā // (146.2) Par.?
palaṃkaṣā tvikṣugandhā śvadaṃṣṭrā svādukaṇṭakaḥ / (147.1) Par.?
gokaṇṭako gokṣurako vanaśṛṅgāṭa ityapi // (147.2) Par.?
viśvā viṣā prativiṣātiviṣopaviṣāruṇā / (148.1) Par.?
śṛṅgī mahauṣadhaṃ cātha kṣīrāvī dugdhikā same // (148.2) Par.?
śatamūlī bahusutābhīrūrindīvarī varī / (149.1) Par.?
ṛṣyaproktābhīrupattrīnārāyaṇyaḥ śatāvarī // (149.2) Par.?
aheruratha pītadrukālīyakaharidravaḥ / (150.1) Par.?
dārvī pacampacā dāruharidrā parjanītyapi // (150.2) Par.?
vacogragandhā ṣaḍgranthā golomī śataparvikā / (151.1) Par.?
śuklā haimavatī vaidyamātṛsiṃhyau tu vāśikā // (151.2) Par.?
vṛṣo 'ṭarūṣaḥ siṃhāsyo vāsako vājidantakaḥ / (152.1) Par.?
āsphoṭā girikarṇī syādviṣṇukrāntāparājitā // (152.2) Par.?
ikṣugandhā tu kāṇḍekṣukokilākṣekṣurakṣurāḥ / (153.1) Par.?
Anethum sowa
śāleyaḥ syāc chītaśivaś chattrā madhurikā misiḥ // (153.2) Par.?
miśreyāpyatha sīhuṇḍo vajraḥ snukstrī snuhī guḍā / (154.1) Par.?
samantadugdhātho vellamamoghā citrataṇḍulā // (154.2) Par.?
taṇḍulaśca kṛmighnaśca viḍaṅgaṃ puṃnapuṃsakam / (155.1) Par.?
balā vāṭyālakā ghaṇṭāravā tu śaṇapuṣpikā // (155.2) Par.?
mṛdvīkā gostanī drākṣā svādvī madhuraseti ca / (156.1) Par.?
sarvānubhūtiḥ saralā tripuṭā trivṛtā trivṛt // (156.2) Par.?
tribhaṇḍī rocanī śyāmāpālindhyau tu suṣeṇikā / (157.1) Par.?
kālā masūravidalārdhacandrā kālameṣikā // (157.2) Par.?
madhukaṃ klītakaṃ yaṣṭimadhukaṃ madhuyaṣṭikā / (158.1) Par.?
vidārī kṣīraśuklekṣugandhā kroṣṭrī tu yā sitā // (158.2) Par.?
anyā kṣīravidārī syānmahāśvetarkṣagandhikā / (159.1) Par.?
lāṅgalī śāradī toyapippalī śakulādanī // (159.2) Par.?
kharāśvā kāravī dīpyo mayūro locamastakaḥ / (160.1) Par.?
gopī śyāmā sārivā syād anantotpalasārivā // (160.2) Par.?
yogyamṛddhiḥ siddhilakṣmyau vṛddherapyāhvayā ime / (161.1) Par.?
kadalī vāraṇabusā rambhā mocāṃśumatphalā // (161.2) Par.?
kāṣṭhīlā mudgaparṇī tu kākamudgā sahetyapi / (162.1) Par.?
vārttākī hiṅgulī siṃhī bhaṇṭākī duṣpradharṣiṇī // (162.2) Par.?
nākulī surasā rāsnā sugandhā gandhanākulī / (163.1) Par.?
nakuleṣṭā bhujaṃgākṣī chattrākī suvahā ca sā // (163.2) Par.?
vidārigandhāṃśumatī śālaparṇī sthirā dhruvā / (164.1) Par.?
tuṇḍikerī samudrāntā kārpāsī badareti ca // (164.2) Par.?
bhāradvājī tu sā vanyā śṛṅgī tu ṛṣabho vṛṣaḥ / (165.1) Par.?
gāṅgerukī nāgabalā jhaṣā hrasvagavedhukā // (165.2) Par.?
dhāmārgavo ghoṣakaḥ syānmahājālī sa pītakaḥ / (166.1) Par.?
jyotsnī paṭolikā jālī nādeyī bhūmijambukā // (166.2) Par.?
syāl lāṅgaliky agniśikhā kākāṅgī kākanāsikā / (167.1) Par.?
godhāpadī tu suvahā musalī tālamūlikā // (167.2) Par.?
ajaśṛṅgī viṣāṇī syādgojihvādārvike same / (168.1) Par.?
tāmbūlavallī tāmbūlī nāgavallyapyatha dvijā // (168.2) Par.?
hareṇū reṇukā kauntī kapilā bhasmagandhinī / (169.1) Par.?
elāvālukam aileyaṃ sugandhi harivālukam // (169.2) Par.?
vālukaṃ cātha pālaṅkyāṃ mukundaḥ kundakundurū / (170.1) Par.?
bālaṃ hrīverabarhiṣṭhodīcyaṃ keśāmbunāma ca // (170.2) Par.?
kālānusāryavṛddhāśmapuṣpaśītaśivāni tu / (171.1) Par.?
śaileyaṃ tālaparṇī tu daityā gandhakuṭī murā // (171.2) Par.?
gandhinī gajabhakṣyā tu suvahā surabhī rasā / (172.1) Par.?
maheraṇā kundurukī sallakī hlādinīti ca // (172.2) Par.?
agnijvālāsubhikṣe tu dhātakī dhātupuṣpikā / (173.1) Par.?
pṛthvīkā candrabālailā niṣkuṭir bahulātha sā // (173.2) Par.?
sūkṣmopakuñcikā tutthā koraṅgī tripuṭā truṭiḥ / (174.1) Par.?
vyādhiḥ kuṣṭhaṃ pāribhāvyaṃ vāpyaṃ pākalamutpalam // (174.2) Par.?
śaṅkhinī corapuṣpī syātkeśinyatha vitunnakaḥ / (175.1) Par.?
jhaṭāmalājjhaṭā tālī śivā tāmalakīti ca // (175.2) Par.?
prapauṇḍarīkaṃ pauṇḍaryamatha tunnaḥ kuberakaḥ / (176.1) Par.?
kuṇiḥ kacchaḥ kāntalako nandivṛkṣo 'tha rākṣasī // (176.2) Par.?
caṇḍā dhanaharī kṣemaduṣpattragaṇahāsakāḥ / (177.1) Par.?
vyāḍāyudhaṃ vyāghranakhaṃ karajaṃ cakrakārakam // (177.2) Par.?
suṣirā vidrumalatā kapotāṅghrirnaṭī nalī / (178.1) Par.?
dhamanyañjanakeśī ca hanurhaṭṭavilāsinī // (178.2) Par.?
śuktiḥ śaṅkhaḥ khuraḥ koladalaṃ nakhamathāḍhakī / (179.1) Par.?
saurāṣṭrā
kākṣī mṛtsnā tubarikā mṛttālakasurāṣṭraje // (179.2) Par.?
kuṭannaṭaṃ dāśapuraṃ vāneyaṃ paripelavam / (180.1) Par.?
plavagopuragonardakaivartīmustakāni ca // (180.2) Par.?
granthiparṇaṃ śukaṃ barhaṃ puṣpaṃ sthauṇeyakukkure / (181.1) Par.?
marunmālā tu piśunā spṛkkā devī latā laghuḥ // (181.2) Par.?
samudrāntā vadhūḥ koṭivarṣā laṅkopiketyapi / (182.1) Par.?
tapasvinī jaṭāmāṃsī jaṭilā lomaśāmiṣī // (182.2) Par.?
tvakpattram utkaṭaṃ bhṛṅgaṃ tvacaṃ cocaṃ varāṅgakam / (183.1) Par.?
karcūrako drāviḍakaḥ kālpako vedhamukhyakaḥ // (183.2) Par.?
oṣadhyo jātimātre syur ajātau sarvamauṣadham / (184.1) Par.?
śākākhyaṃ pattrapuṣpādi taṇḍulīyo 'lpamāriṣaḥ // (184.2) Par.?
viśalyāgniśikhānantā phalinī śakrapuṣpikā / (185.1) Par.?
syād ṛkṣagandhā chagalāntryāvegī vṛddhadārakaḥ // (185.2) Par.?
juṅgo brāhmī tu matsyākṣī vayaḥsthā somavallarī / (186.1) Par.?
paṭuparṇī haimavatī svarṇakṣīrī himāvatī // (186.2) Par.?
hayapucchī tu kāmbojī māṣaparṇī mahāsahā / (187.1) Par.?
tuṇḍikerī raktaphalā bimbikā pīluparṇyapi // (187.2) Par.?
barbarā kavarī tuṅgī kharapuṣpājagandhikā / (188.1) Par.?
elāparṇī tu suvahā rāsnā yuktarasā ca sā // (188.2) Par.?
cāṅgerī cukrikā dantaśaṭhāmbaṣṭhāmlaloṇikā / (189.1) Par.?
sahasravedhī cukro 'mlavetasaḥ śatavedhyapi // (189.2) Par.?
namaskārī gaṇḍakārī samaṅgā khadiretyapi / (190.1) Par.?
jīvantī jīvanī jīvā jīvanīyā madhusravā // (190.2) Par.?
kūrcaśīrṣo madhurakaḥ śṛṅgahrasvāṅgajīvakāḥ / (191.1) Par.?
kirātatikto bhūnimbo 'nāryatikto 'tha saptalā // (191.2) Par.?
vimalā sātalā bhūriphenā carmakaṣetyapi / (192.1) Par.?
vāyasolī svādurasā vayaḥsthātha makūlakaḥ // (192.2) Par.?
nikumbho dantikā pratyakśreṇyudumbaraparṇyapi / (193.1) Par.?
ajamodā tūgragandhā brahmadarbhā yavānikā // (193.2) Par.?
mūle puṣkarakāśmīrapadmapattrāṇi pauṣkare / (194.1) Par.?
avyathāticarā padmā cāraṭī padmacāriṇī // (194.2) Par.?
kāmpilyaḥ karkaśaścandro raktāṅgo rocanītyapi / (195.1) Par.?
prapunnāḍas tv eḍagajo dadrughnaś cakramardakaḥ // (195.2) Par.?
padmāṭa uraṇākhyaśca palāṇḍustu sukandakaḥ / (196.1) Par.?
latārkadurdrumau tatra harite 'tha mahauṣadham // (196.2) Par.?
laśunaṃ gṛñjanāriṣṭamahākandarasonakāḥ / (197.1) Par.?
punarnavā tu śothaghnī vitunnaṃ suniṣaṇṇakam // (197.2) Par.?
syād vātakaḥ śītalo 'parājitā śaṇaparṇyapi / (198.1) Par.?
pārāvatāṅghriḥ kaṭabhī paṇyā jyotiṣmatī latā // (198.2) Par.?
vārṣikaṃ trāyamāṇā syāttrāyantī balabhadrikā / (199.1) Par.?
viṣvaksenapriyā gṛṣṭirvārāhī badaretyapi // (199.2) Par.?
mārkavo bhṛṅgarājaḥ syātkākamācī tu vāyasī / (200.1) Par.?
śatapuṣpā sitacchattrāticchatrā madhurā misiḥ // (200.2) Par.?
avākpuṣpī kāravī ca saraṇā tu prasāriṇī / (201.1) Par.?
tasyāṃ kaṭaṃbharā rājabalā bhadrabaletyapi // (201.2) Par.?
janī jatūkā rajanī jatukṛccakravartinī / (202.1) Par.?
saṃsparśātha śaṭī gandhamūlī ṣaḍgranthiketyapi // (202.2) Par.?
karcūro 'pi palāśo 'tha kāravellaḥ kaṭhillakaḥ / (203.1) Par.?
suṣavī cātha kulakaṃ paṭolas tiktakaḥ paṭuḥ // (203.2) Par.?
kūṣmāṇḍakastu karkārururvāruḥ karkaṭī striyau / (204.1) Par.?
ikṣvākuḥ kaṭutumbī syāttumbyalābūrubhe same // (204.2) Par.?
citrā gavākṣī goḍumbā viśālā tv indravāruṇī / (205.1) Par.?
arśoghnaḥ śūraṇaḥ kando gaṇḍīrastu samaṣṭhilā // (205.2) Par.?
kalambyupodikā strī tu mūlakaṃ hilamocikā / (206.1) Par.?
vāstukaṃ śākabhedāḥ syur dūrvā tu śataparvikā // (206.2) Par.?
sahasravīryābhārgavyau ruhānantātha sā sitā / (207.1) Par.?
golomī śatavīryā ca gaṇḍālī śakulākṣakā // (207.2) Par.?
kuruvindo meghanāmā mustā mustakamastriyām / (208.1) Par.?
syādbhadramustako gundrā cūḍālā cakraloccaṭā // (208.2) Par.?
vaṃśe tvaksārakarmāratvaci sāratṛṇadhvajāḥ / (209.1) Par.?
śataparvā yavaphalo veṇumaskaratejanāḥ // (209.2) Par.?
veṇavaḥ kīcakāste syur ye svanantyaniloddhatāḥ / (210.1) Par.?
granthirnā parvaparuṣī gundrastejanakaḥ śaraḥ // (210.2) Par.?
naḍastu dhamanaḥ poṭagalo 'tho kāśamastriyām / (211.1) Par.?
ikṣugandhā poṭagalaḥ puṃsi bhūmni tu balvajāḥ // (211.2) Par.?
rasāla ikṣustadbhedāḥ puṇḍrakāntārakādayaḥ / (212.1) Par.?
syādvīraṇaṃ vīrataraṃ mūle 'syośīramastriyām // (212.2) Par.?
abhayaṃ naladaṃ sevyamamṛṇālaṃ jalāśayam / (213.1) Par.?
lāmajjakaṃ laghulayamavadāheṣṭakāpathe // (213.2) Par.?
naḍādayastṛṇaṃ garmucchyāmākapramukhā api / (214.1) Par.?
astrī kuśaṃ kutho darbhaḥ pavitramatha kattṛṇam // (214.2) Par.?
paurasaugandhikadhyāmadevajagdhakarauhiṣam / (215.1) Par.?
chattrāticchattrapālaghnau mālātṛṇakabhūstṛṇe // (215.2) Par.?
śaṣpaṃ bālatṛṇam ghāso yavasaṃ tṛṇamarjunam / (216.1) Par.?
tṛṇānāṃ saṃhatistṛṇyā naḍyā tu naḍasaṃhatiḥ // (216.2) Par.?
tṛṇarājāhvayastālo nālikerastu lāṅgalī / (217.1) Par.?
ghoṇṭā tu pūgaḥ kramuko guvākaḥ khapuro 'sya tu // (217.2) Par.?
phalamudvegamete ca hintālasahitāstrayaḥ / (218.1) Par.?
kharjūraḥ ketakī tālī kharjūrī ca tṛṇadrumāḥ // (218.2) Par.?
siṃhādivarga
siṃho mṛgendraḥ pañcāsyo haryakṣaḥ kesarī hariḥ / (219.1) Par.?
kaṇṭhīravo mṛgāripur mṛgadṛṣṭir mṛgāśanaḥ // (219.2) Par.?
puṇḍarīkaḥ pañcanakhacitrakāyamṛgadviṣaḥ / (220.1) Par.?
śārdūladvīpinau vyāghre tarakṣustu mṛgādanaḥ // (220.2) Par.?
varāhaḥ sūkaro ghṛṣṭiḥ kolaḥ potrī kiriḥ kiṭiḥ / (221.1) Par.?
daṃṣṭrī ghoṇī stabdharomā kroḍo bhūdāra ityapi // (221.2) Par.?
kapiplavaṃgaplavagaśākhāmṛgavalīmukhāḥ / (222.1) Par.?
markaṭo vānaraḥ kīśo vanaukā atha bhalluke // (222.2) Par.?
ṛkṣācchabhallabhallūkā gaṇḍake khaḍgakhaḍginau / (223.1) Par.?
lulāyo mahiṣo vāhadviṣatkāsarasairibhāḥ // (223.2) Par.?
striyāṃ śivā bhūrimāyagomāyumṛgadhūrtakāḥ / (224.1) Par.?
śṛgālavañcakakroṣṭupherupheravajambukāḥ // (224.2) Par.?
oturbiḍālo mārjāro vṛṣadaṃśaka ākhubhuk / (225.1) Par.?
trayo gaudheragaudhāragaudheyā godhikātmaje // (225.2) Par.?
śvāvittu śalyastallomni śalalī śalalaṃ śalam / (226.1) Par.?
vātapramīr vātamṛgaḥ kokastvīhāmṛgo vṛkaḥ // (226.2) Par.?
mṛge kuraṅgavātāyuhariṇājinayonayaḥ / (227.1) Par.?
aiṇeyam eṇyāścarmādyam eṇasyaiṇam ubhe triṣu // (227.2) Par.?
kadalī kandalī cīnaścamūrupriyakāvapi / (228.1) Par.?