Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): hathayoga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 503
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāsane dṛḍhe yogī vaśī hitamitāśanaḥ / (1.1) Par.?
gurūpadiṣṭamārgeṇa prāṇāyāmān samabhyaset // (1.2) Par.?
cale vāte calaṃ cittaṃ niścale niścalaṃ bhavet / (2.1) Par.?
yogī sthāṇutvam āpnoti tato vāyuṃ nirodhayet // (2.2) Par.?
yāvad vāyuḥ sthito dehe tāvaj jīvanam ucyate / (3.1) Par.?
maraṇaṃ tasya niṣkrāntis tato vāyuṃ nirodhayet // (3.2) Par.?
malākulāsu nāḍīṣu māruto naiva madhyagaḥ / (4.1) Par.?
kathaṃ syād unmanībhāvaḥ kāryasiddhiḥ kathaṃ bhavet // (4.2) Par.?
śuddhim eti yadā sarvaṃ nāḍīcakraṃ malākulam / (5.1) Par.?
tadaiva jāyate yogī prāṇasaṃgrahaṇe kṣamaḥ // (5.2) Par.?
prāṇāyāmaṃ tataḥ kuryān nityaṃ sāttvikayā dhiyā / (6.1) Par.?
yathā suṣumṇānāḍīsthā malāḥ śuddhiṃ prayānti ca // (6.2) Par.?
baddhapadmāsano yogī prāṇaṃ candreṇa pūrayet / (7.1) Par.?
dhārayitvā yathāśakti bhūyaḥ sūryeṇa recayet // (7.2) Par.?
prāṇaṃ sūryeṇa cākṛṣya pūrayed udaraṃ śanaiḥ / (8.1) Par.?
vidhivat kumbhakaṃ kṛtvā punaś candreṇa recayet // (8.2) Par.?
yena tyajet tena pītvā dhārayed anirodhataḥ / (9.1) Par.?
recayec ca tato'nyena śanair eva na vegataḥ // (9.2) Par.?
prāṇaṃ ced iḍayā piben niyamitaṃ bhūyo 'nyayā recayet pītvā piṅgalayā samīraṇam atho baddhvā tyajed vāmayā / (10.1) Par.?
sūryacandramasor anena vidhinābhyāsaṃ sadā tanvatāṃ śuddhā nāḍigaṇā bhavanti yamināṃ māsatrayād ūrdhvataḥ // (10.2) Par.?
prātar madhyaṃdine sāyam ardharātre ca kumbhakān / (11.1) Par.?
śanair aśītiparyantaṃ caturvāraṃ samabhyaset // (11.2) Par.?
kanīyasi bhavet svedaḥ kampo bhavati madhyame / (12.1) Par.?
uttame sthānam āpnoti tato vāyuṃ nibandhayet // (12.2) Par.?
jalena śramajātena gātramardanam ācaret / (13.1) Par.?
dṛḍhatā laghutā caiva tena gātrasya jāyate // (13.2) Par.?
abhyāsakāle prathame śastaṃ kṣīrājyabhojanam / (14.1) Par.?
tato 'bhyāse dṛḍhībhūte na tādṛṅniyamagrahaḥ // (14.2) Par.?
yathā siṃho gajo vyāghro bhaved vaśyaḥ śanaiḥ śanaiḥ / (15.1) Par.?
tathaiva sevito vāyur anyathā hanti sādhakam // (15.2) Par.?
prāṇāyāmena yuktena sarvarogakṣayo bhavet / (16.1) Par.?
ayuktābhyāsayogena sarvarogasamudgamaḥ // (16.2) Par.?
hikkā śvāsaś ca kāsaś ca śiraḥkarṇākṣivedanāḥ / (17.1) Par.?
bhavanti vividhāḥ rogāḥ pavanasya prakopataḥ // (17.2) Par.?
yuktaṃ yuktaṃ tyajed vāyuṃ yuktaṃ yuktaṃ ca pūrayet / (18.1) Par.?
yuktaṃ yuktaṃ ca badhnīyād evaṃ siddhim avāpnuyāt // (18.2) Par.?
yadā tu nāḍīśuddhiḥ syāt tathā cihnāni bāhyataḥ / (19.1) Par.?
kāyasya kṛśatā kāntis tadā jāyate niścitam // (19.2) Par.?
yatheṣṭaṃ dhāraṇaṃ vāyor analasya pradīpanam / (20.1) Par.?
nādābhivyaktir ārogyaṃ jāyate nāḍiśodhanāt // (20.2) Par.?
medaḥśleṣmādhikaḥ pūrvaṃ ṣaṭkarmāṇi samācaret / (21.1) Par.?
anyas tu nācaret tāni doṣāṇāṃ samabhāvataḥ // (21.2) Par.?
dhautir vastis tathā netis trāṭakaṃ naulikaṃ tathā / (22.1) Par.?
kapālabhātiś caitāni ṣaṭkarmāṇi pracakṣate // (22.2) Par.?
karma ṣaṭkam idaṃ gopyaṃ ghaṭaśodhanakārakam / (23.1) Par.?
vicitraguṇasaṃdhāyi pūjyate yogipuṃgavaiḥ // (23.2) Par.?
caturaṅgulavistāraṃ hastapañcadaśāyatam / (24.1) Par.?
gurūpadiṣṭamārgeṇa siktaṃ vastraṃ śanair graset // (24.2) Par.?
punaḥ pratyāharec caitad uditaṃ dhautikarma tat / (25.1) Par.?
kāsaśvāsaplīhakuṣṭhaṃ kapharogāś ca viṃśatiḥ // (25.2) Par.?
dhautikarmaprabhāveṇa prayānty eva na saṃśayaḥ / (26.1) Par.?
nābhidaghnajale pāyau nyastanālotkaṭāsanaḥ // (26.2) Par.?
ādhārākuñcanaṃ kuryāt kṣālanaṃ vastikarma tat / (27.1) Par.?
gulmaplīhodaraṃ cāpi vātapittakaphodbhavāḥ // (27.2) Par.?
vastikarmaprabhāveṇa kṣīyante sakalāmayāḥ / (28.1) Par.?
dhātvindriyāntaḥkaraṇaprasādaṃ dadyāc ca kāntiṃ dahanapradīptam // (28.2) Par.?
aśeṣadoṣopacayaṃ nihanyād abhyasyamānaṃ jalavastikarma / (29.1) Par.?
sūtraṃ vitastisusnigdhaṃ nāsānāle praveśayet // (29.2) Par.?
mukhān nirgamayec caiṣā netiḥ siddhair nigadyate / (30.1) Par.?
kapālaśodhinī caiva divyadṛṣṭipradāyinī // (30.2) Par.?
jatrūrdhvajātarogaughaṃ netir āśu nihanti ca / (31.1) Par.?
nirīkṣen niścaladṛśā sūkṣmalakṣyaṃ samāhitaḥ // (31.2) Par.?
aśrusampātaparyantam ācāryais trāṭakaṃ smṛtam / (32.1) Par.?
mocanaṃ netrarogāṇāṃ tandrādīnāṃ kapāṭakam // (32.2) Par.?
yatnatas trāṭakaṃ gopyaṃ yathā hāṭakapeṭakam / (33.1) Par.?
amandāvartavegena tundaṃ savyāpasavyataḥ // (33.2) Par.?
natāṃso bhrāmayed eṣā nauliḥ siddhaiḥ praśasyate / (34.1) Par.?
mandāgnisaṃdīpanapācanādisaṃdhāyikānandakarī sadaiva // (34.2) Par.?
aśeṣadoṣāmayaśoṣaṇī ca haṭhakriyā maulir iyaṃ ca nauliḥ / (35.1) Par.?
bhastrāval lohakārasya recapūrau sasambhramau // (35.2) Par.?
kapālabhātir vikhyātā kaphadoṣaviśoṣaṇī / (36.1) Par.?
ṣaṭkarmanirgatasthaulyakaphadoṣamalādikaḥ // (36.2) Par.?
prāṇāyāmaṃ tataḥ kuryād anāyāsena sidhyati / (37.1) Par.?
prāṇāyāmair eva sarve praśuṣyanti malā iti // (37.2) Par.?
ācāryāṇāṃ tu keṣāṃcid anyat karma na saṃmatam / (38.1) Par.?
udaragatapadārtham udvamanti pavanam apānam udīrya kaṇṭhanāle // (38.2) Par.?
kramaparicayavaśyanāḍicakrā gajakaraṇīti nigadyate haṭhajñaiḥ / (39.1) Par.?
brahmādayo 'pi tridaśāḥ pavanābhyāsatatparāḥ // (39.2) Par.?
abhūvann antakabhayāt tasmāt pavanam abhyaset / (40.1) Par.?
yāvad baddho marud dehe yāvac cittaṃ nirākulam // (40.2) Par.?
yāvad dṛṣṭir bhruvor madhye tāvat kālabhayaṃ kutaḥ / (41.1) Par.?
vidhivat prāṇasaṃyāmair nāḍīcakre viśodhite // (41.2) Par.?
suṣumṇāvadanaṃ bhittvā sukhād viśati mārutaḥ / (42.1) Par.?
mārute madhyasaṃcāre manaḥsthairyaṃ prajāyate // (42.2) Par.?
yo manaḥsusthirībhāvaḥ saivāvasthā manonmanī / (43.1) Par.?
tatsiddhaye vidhānajñāś citrān kurvanti kumbhakān // (43.2) Par.?
vicitrakumbhakābhyāsād vicitrāṃ siddhim āpnuyāt / (44.1) Par.?
sūryabhedanam ujjāyī śītkārī śītalī tathā // (44.2) Par.?
bhastrikā bhrāmarī mūrchā plāvinīty aṣṭakumbhakāḥ / (45.1) Par.?
pūrakānte tu kartavyo bandho jālaṃdharābhidhaḥ // (45.2) Par.?
kumbhakānte recakādau kartavyas tūḍḍiyānakaḥ / (46.1) Par.?
adhastāt kuñcanenāśu kaṇṭhasaṃkocane kṛte // (46.2) Par.?
madhye paścimatānena syāt prāṇo brahmanāḍigaḥ / (47.1) Par.?
āpānam ūrdhvam utthāpya prāṇaṃ kaṇṭhād adho nayet // (47.2) Par.?
yogī jarāvimuktaḥ san ṣoḍaśābdavayā bhavet / (48.1) Par.?
āsane sukhade yogī baddhvā caivāsanaṃ tataḥ // (48.2) Par.?
dakṣanāḍyā samākṛṣya bahiḥsthaṃ pavanaṃ śanaiḥ / (49.1) Par.?
ā keśād ā nakhāgrāc ca nirodhāvadhi kumbhayet // (49.2) Par.?
tataḥ śanaiḥ savyanāḍyā recayet pavanaṃ śanaiḥ / (50.1) Par.?
kapālaśodhanaṃ vātadoṣaghnaṃ kṛmidoṣahṛt // (50.2) Par.?
punaḥ punar idaṃ kāryaṃ sūryabhedanam uttamam / (51.1) Par.?
mukhaṃ saṃyamya nāḍībhyām ākṛṣya pavanaṃ śanaiḥ / (51.2) Par.?
yathā lagati kaṇṭhāt tu hṛdayāvadhi sasvanam // (51.3) Par.?
pūrvavat kumbhayet prāṇaṃ recayed iḍayā tathā / (52.1) Par.?
śleṣmadoṣaharaṃ kaṇṭhe dehānalavivardhanam // (52.2) Par.?
nāḍījalodaradhātugatadoṣavināśanam / (53.1) Par.?
gacchatā tiṣṭhatā kāryam ujjāyyākhyaṃ tu kumbhakam // (53.2) Par.?
śītkārīṃ kuryāt tathā vaktre ghrāṇenaiva vijṛmbhikām / (54.1) Par.?
evam abhyāsayogena kāmadevo dvitīyakaḥ // (54.2) Par.?
yoginī cakrasaṃmānyaḥ sṛṣṭisaṃhārakārakaḥ / (55.1) Par.?
na kṣudhā na tṛṣā nidrā naivālasyaṃ prajāyate // (55.2) Par.?
bhavet sattvaṃ ca dehasya sarvopadravavarjitaḥ / (56.1) Par.?
anena vidhinā satyaṃ yogīndro bhūmimaṇḍale // (56.2) Par.?
jihvayā vāyum ākṛṣya pūrvavat kumbhasādhanam / (57.1) Par.?
śanakair ghrāṇarandhrābhyāṃ recayet pavanaṃ sudhīḥ // (57.2) Par.?
gulmaplīhādikān rogān jvaraṃ pittaṃ kṣudhāṃ tṛṣām / (58.1) Par.?
viṣāṇi śītalī nāma kumbhikeyaṃ nihanti hi // (58.2) Par.?
ūrvor upari saṃsthāpya śubhe pādatale ubhe / (59.1) Par.?
padmāsanaṃ bhaved etat sarvapāpapraṇāśanam // (59.2) Par.?
samyak padmāsanaṃ baddhvā samagrīvodaraḥ sudhīḥ / (60.1) Par.?
mukhaṃ saṃyamya yatnena prāṇaṃ ghrāṇena recayet // (60.2) Par.?
yathā lagati hṛtkaṇṭhe kapālāvadhi sasvanam / (61.1) Par.?
vegena pūrayec cāpi hṛtpadmāvadhi mārutam // (61.2) Par.?
punar virecayet tadvat pūrayec ca punaḥ punaḥ / (62.1) Par.?
yathaiva lohakāreṇa bhastrā vegena cālyate // (62.2) Par.?
tathaiva svaśarīrasthaṃ cālayet pavanaṃ dhiyā / (63.1) Par.?
yadā śramo bhaved dehe tadā sūryeṇa pūrayet // (63.2) Par.?
yathodaraṃ bhavet pūrṇam anilena tathā laghu / (64.1) Par.?
dhārayen nāsikāṃ madhyātarjanībhyāṃ vinā dṛḍham // (64.2) Par.?
vidhivat kumbhakaṃ kṛtvā recayed iḍayānilam / (65.1) Par.?
vātapittaśleṣmaharaṃ śarīrāgnivivardhanam // (65.2) Par.?
kuṇḍalībodhakaṃ kṣipraṃ pavanaṃ sukhadaṃ hitam / (66.1) Par.?
brahmanāḍīmukhe saṃsthakaphādyargalanāśanam // (66.2) Par.?
samyag gātrasamudbhūtagranthitrayavibhedakam / (67.1) Par.?
viśeṣeṇaiva kartavyaṃ bhastrākhyaṃ kumbhakaṃ tv idam // (67.2) Par.?
vegād ghoṣaṃ pūrakaṃ bhṛṅganādaṃ bhṛṅgīnādaṃ recakaṃ mandamandam / (68.1) Par.?
yogīndrāṃśam evam abhyāsayogāc citte jātā kācid ānandalīlā // (68.2) Par.?
pūrakānte gāḍhataraṃ baddhvā jālaṃdharaṃ śanaiḥ / (69.1) Par.?
recayen mūrchākhyeyaṃ manomūrchā sukhapradā // (69.2) Par.?
antaḥ pravartitodāramārutāpūritodaraḥ / (70.1) Par.?
payasy agādhe'pi sukhāt plavate padmapattravat // (70.2) Par.?
prāṇāyāmas tridhā prokto recapūrakakumbhakaiḥ / (71.1) Par.?
sahitaḥ kevalaś ceti kumbhako dvividho mataḥ // (71.2) Par.?
yāvat kevalasiddhiḥ syāt sahitaṃ tāvad abhyaset / (72.1) Par.?
recakaṃ pūrakaṃ muktvā sukhaṃ yad vāyudhāraṇam // (72.2) Par.?
prāṇāyāmo'yam ity uktaḥ sa vai kevalakumbhakaḥ / (73.1) Par.?
kumbhake kevale siddhe recapūrakavarjite // (73.2) Par.?
na tasya durlabhaṃ kiṃcit triṣu lokeṣu vidyate / (74.1) Par.?
śaktaḥ kevalakumbhena yatheṣṭaṃ vāyudhāraṇāt // (74.2) Par.?
rājayogapadaṃ cāpi labhate nātra saṃśayaḥ / (75.1) Par.?
kumbhakāt kuṇḍalībodhaḥ kuṇḍalībodhato bhavet / (75.2) Par.?
anargalā suṣumṇā ca haṭhasiddhiś ca jāyate // (75.3) Par.?
haṭhaṃ vinā rājayogo rājayogaṃ vinā haṭhaḥ / (76.1) Par.?
na sidhyati tato yugmam ā niṣpatteḥ samabhyaset // (76.2) Par.?
kumbhakaprāṇarodhānte kuryāc cittaṃ nirāśrayam / (77.1) Par.?
evam abhyāsayogena rājayogapadaṃ vrajet // (77.2) Par.?
vapuḥkṛśatvaṃ vadane prasannatā nādasphuṭatvaṃ nayane sunirmale / (78.1) Par.?
arogatā bindujayo'gnidīpanaṃ nāḍīviśuddhir haṭhasiddhilakṣaṇam // (78.2) Par.?
Duration=0.29678797721863 secs.