Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3627
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ pramehapiḍakācikitsitaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
śarāvikādyā nava piḍakāḥ prāguktāḥ tāḥ prāṇavato 'lpāstvaṅmāṃsaprāptā mṛdvyo 'lparujaḥ kṣiprapākabhedinyaś ca sādhyāḥ // (3.1) Par.?
tābhir upadrutaṃ pramehiṇam upacaret / (4.1) Par.?
tatra pūrvarūpeṣvapatarpaṇaṃ vanaspatikaṣāyaṃ bastamūtraṃ copadiśet evam akurvatastasya madhurāhārasya mūtraṃ svedaḥ śleṣmā ca madhurībhavati pramehaścābhivyakto bhavati tatrobhayataḥ saṃśodhanamāseveta evamakurvatastasya doṣāḥ pravṛddhā māṃsaśoṇite pradūṣya śophaṃ janayantyupadravān vā kāṃścit tatroktaḥ pratīkāraḥ sirāmokṣaśca evamakurvatastasya śopho vṛddho 'timātraṃ rujo vidāhamāpadyate tatra śastrapraṇidhānamuktaṃ vraṇakriyopasevā ca evamakurvatastasya pūyo 'bhyantaramavadāryotsaṅgaṃ mahāntamavakāśaṃ kṛtvā pravṛddho bhavatyasādhyas tasmād ādita eva pramehiṇam upakramet // (4.2) Par.?
bhallātakabilvāmbupippalīmūlodakīryāvarṣābhūpunarnavācitrakaśaṭīsnuhīvaruṇakapuṣkaradantīpathyā daśapalonmitā yavakolakulatthāṃś ca prāsthikān saliladroṇe niṣkvāthya caturbhāgāvaśiṣṭe 'vatārya vacātrivṛtkampillakabhārgīniculaśuṇṭhīgajapippalīviḍaṅgarodhraśirīṣāṇāṃ bhāgair ardhapalikair ghṛtaprasthaṃ vipācayen mehaśvayathukuṣṭhagulmodarārśaḥplīhavidradhipiḍakānāṃ nāśanaṃ nāmnā dhānvantaram // (5.1) Par.?
durvirecyā hi madhumehino bhavanti medo'bhivyāptaśarīratvāt tasmāt tīkṣṇameteṣāṃ śodhanaṃ kurvīta / (6.1) Par.?
piḍakāpīḍitāḥ sopadravāḥ sarva eva pramehā mūtrādimādhurye madhugandhasāmānyāt pāribhāṣikīṃ madhumehākhyāṃ labhante // (6.2) Par.?
na caitān kathaṃcid api svedayet medobahutvādeteṣāṃ viśīryate dehaḥ svedena // (7.1) Par.?
rasāyanīnāṃ ca daurbalyānnordhvam uttiṣṭhanti pramehiṇāṃ doṣāḥ tato madhumehinām adhaḥkāye piḍakāḥ prādurbhavanti // (8.1) Par.?
apakvānāṃ tu piḍakānāṃ śophavat pratīkāraḥ pakvānāṃ vraṇavaditi tailaṃ tu vraṇaropaṇamevādau kurvīta āragvadhādikaṣāyamutsādanārthe sālasārādikaṣāyaṃ pariṣecane pippalyādikaṣāyaṃ pānabhojaneṣu pāṭhācitrakaśārṅgeṣṭākṣudrābṛhatīsārivāsomavalkasaptaparṇāragvadhakuṭajamūlacūrṇāni madhumiśrāṇi prāśnīyāt // (9.1) Par.?
sālasārādivargakaṣāyaṃ caturbhāgāvaśiṣṭamavatārya parisrāvya punarupanīya sādhayet sidhyati cāmalakarodhrapriyaṅgudantīkṛṣṇāyastāmracūrṇānyāvapet etadanupadagdhaṃ lehībhūtam avatāryānuguptaṃ nidadhyāt tato yathāyogam upayuñjīta eṣa lehaḥ sarvamehānāṃ hantā // (10.1) Par.?
triphalācitrakatrikaṭukaviḍaṅgamustānāṃ nava bhāgāstāvanta eva kṛṣṇāyaścūrṇasya tatsarvamaikadhyaṃ kṛtvā yathāyogaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta etannavāyasam etena jāṭharyaṃ na bhavati sanno 'gnirāpyāyate durnāmaśophapāṇḍukuṣṭharogāvipākakāsaśvāsapramehāśca na bhavanti // (11.1) Par.?
sālasārādiniryūhe caturthāṃśāvaśeṣite / (12.1) Par.?
parisrute tataḥ śīte madhu mākṣikamāvapet // (12.2) Par.?
phāṇitībhāvam āpannaṃ guḍaṃ śodhitam eva ca / (13.1) Par.?
ślakṣṇapiṣṭāni cūrṇāni pippalyādigaṇasya ca // (13.2) Par.?
aikadhyamāvapet kumbhe saṃskṛte ghṛtabhāvite / (14.1) Par.?
pippalīcūrṇamadhubhiḥ pralipte 'ntaḥśucau dṛḍhe // (14.2) Par.?
ślakṣṇāni tīkṣṇalohasya tatra patrāṇi buddhimān / (15.1) Par.?
khadirāṅgārataptāni bahuśaḥ saṃnipātayet // (15.2) Par.?
supidhānaṃ tu taṃ kṛtvā yavapalle nidhāpayet / (16.1) Par.?
māsāṃstrīṃścaturo vāpi yāvad ā lohasaṃkṣayāt // (16.2) Par.?
tato jātarasaṃ taṃ tu prātaḥ prātaryathābalam / (17.1) Par.?
niṣeveta yathāyogamāhāraṃ cāsya kalpayet // (17.2) Par.?
kārśyakṛdbalināmeṣa sannasyāgneḥ prasādhakaḥ / (18.1) Par.?
śophanudgulmahṛt kuṣṭhamehapāṇḍvāmayāpahaḥ // (18.2) Par.?
plīhodaraharaḥ śīghraṃ viṣamajvaranāśanaḥ / (19.1) Par.?
abhiṣyandāpaharaṇo lohāriṣṭo mahāguṇaḥ // (19.2) Par.?
pramehiṇo yadā mūtramapicchilamanāvilam / (20.1) Par.?
viśadaṃ tiktakaṭukaṃ tadārogyaṃ pracakṣate // (20.2) Par.?
Duration=0.058593034744263 secs.