Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 930
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saśailavanadhātrīṇāṃ yathādhāro'hināyakaḥ / (1.1) Par.?
sarveṣāṃ yogatantrāṇāṃ tathādhāro hi kuṇḍalī // (1.2) Par.?
suptā guruprasādena yadā jāgarti kuṇḍalī / (2.1) Par.?
tadā sarvāṇi padmāni bhidyante granthayo'pi ca // (2.2) Par.?
prāṇasya śūnyapadavī tadā rājapathāyate / (3.1) Par.?
tadā cittaṃ nirālambaṃ tadā kālasya vañcanam // (3.2) Par.?
suṣumṇā śūnyapadavī brahmarandhraḥ mahāpathaḥ / (4.1) Par.?
śmaśānaṃ śāmbhavī madhyamārgaś cety ekavācakāḥ // (4.2) Par.?
tasmāt sarvaprayatnena prabodhayitum īśvarīm / (5.1) Par.?
brahmadvāramukhe suptāṃ mudrābhyāsaṃ samācaret // (5.2) Par.?
mahāmudrā mahābandho mahāvedhaś ca khecarī / (6.1) Par.?
uḍḍīyānaṃ mūlabandhaś ca bandho jālaṃdharābhidhaḥ // (6.2) Par.?
karaṇī viparītākhyā vajrolī śakticālanam / (7.1) Par.?
idaṃ hi mudrādaśakaṃ jarāmaraṇanāśanam // (7.2) Par.?
ādināthoditaṃ divyam aṣṭaiśvaryapradāyakam / (8.1) Par.?
vallabhaṃ sarvasiddhānāṃ durlabhaṃ marutām api // (8.2) Par.?
gopanīyaṃ prayatnena yathā ratnakaraṇḍakam / (9.1) Par.?
kasyacin naiva vaktavyaṃ kulastrīsurataṃ yathā // (9.2) Par.?
pādamūlena vāmena yoniṃ saṃpīḍya dakṣiṇām / (10.1) Par.?
prasāritaṃ padaṃ kṛtvā karābhyāṃ dhārayed dṛḍham // (10.2) Par.?
kaṇṭhe bandhaṃ samāropya dhārayed vāyum ūrdhvataḥ / (11.1) Par.?
yathā daṇḍahataḥ sarpo daṇḍākāraḥ prajāyate // (11.2) Par.?
ṛjvī bhūtā tathā śaktiḥ kuṇḍalī sahasā bhavet / (12.1) Par.?
tadā sā maraṇāvasthā jāyate dvipuṭāśrayā // (12.2) Par.?
tataḥ śanaiḥ śanair eva recayen naiva vegataḥ / (13.1) Par.?
mahāmudrāṃ ca tenaiva vadanti vibudhottamāḥ // (13.2) Par.?
iyaṃ khalu mahāmudrā mahāsiddhaiḥ pradarśitā / (14.1) Par.?
mahākleśādayo doṣāḥ kṣīyante maraṇādayaḥ / (14.2) Par.?
mahāmudrāṃ ca tenaiva vadanti vibudhottamāḥ // (14.3) Par.?
candrāṅge tu samabhyasya sūryāṅge punar abhyaset / (15.1) Par.?
yāvattulyā bhavet saṃkhyā tato mudrāṃ visarjayet // (15.2) Par.?
na hi pathyam apathyaṃ vā rasāḥ sarve'pi nīrasāḥ / (16.1) Par.?
api bhuktaṃ viṣaṃ ghoraṃ pīyūṣam api jīryati // (16.2) Par.?
kṣayakuṣṭhagudāvartagulmājīrṇapurogamāḥ / (17.1) Par.?
tasya doṣāḥ kṣayaṃ yānti mahāmudrāṃ tu yo 'bhyaset // (17.2) Par.?
kathiteyaṃ mahāmudrā mahāsiddhikarā nṝṇām / (18.1) Par.?
gopanīyā prayatnena na deyā yasya kasyacit // (18.2) Par.?
pārṣṇiṃ vāmasya pādasya yonisthāne niyojayet / (19.1) Par.?
vāmorūpari saṃsthāpya dakṣiṇaṃ caraṇaṃ tathā // (19.2) Par.?
pūrayitvā tato vāyuṃ hṛdaye cubukaṃ dṛḍham / (20.1) Par.?
niṣpīḍyaṃ vāyum ākuñcya manomadhye niyojayet // (20.2) Par.?
dhārayitvā yathāśakti recayed anilaṃ śanaiḥ / (21.1) Par.?
savyāṅge tu samabhyasya dakṣāṅge punar abhyaset // (21.2) Par.?
matam atra tu keṣāṃcit kaṇṭhabandhaṃ vivarjayet / (22.1) Par.?
rājadantasthajihvāyā bandhaḥ śasto bhaved iti // (22.2) Par.?
ayaṃ tu sarvanāḍīnām ūrdhvaṃ gatinirodhakaḥ / (23.1) Par.?
ayaṃ khalu mahābandho mahāsiddhipradāyakaḥ // (23.2) Par.?
kālapāśamahābandhavimocanavicakṣaṇaḥ / (24.1) Par.?
triveṇīsaṃgamaṃ dhatte kedāraṃ prāpayen manaḥ // (24.2) Par.?
rūpalāvaṇyasampannā yathā strī puruṣaṃ vinā / (25.1) Par.?
mahāmudrāmahābandhau niṣphalau vedhavarjitau // (25.2) Par.?
mahābandhasthito yogī kṛtvā pūrakam ekadhīḥ / (26.1) Par.?
vāyūnāṃ gatim āvṛtya nibhṛtaṃ kaṇṭhamudrayā // (26.2) Par.?
samahastayugo bhūmau sphicau saṃtāḍayec chanaiḥ / (27.1) Par.?
puṭadvayam atikramya vāyuḥ sphurati madhyagaḥ // (27.2) Par.?
somasūryāgnisambandho jāyate cāmṛtāya vai / (28.1) Par.?
mṛtāvasthā samutpannā tato vāyuṃ virecayet // (28.2) Par.?
mahāvedho'yam abhyāsān mahāsiddhipradāyakaḥ / (29.1) Par.?
valīpalitavepaghnaḥ sevyate sādhakottamaiḥ // (29.2) Par.?
etat trayaṃ mahāguhyaṃ jarāmṛtyuvināśanam / (30.1) Par.?
vahnivṛddhikaraṃ caiva hy aṇimādiguṇapradam // (30.2) Par.?
aṣṭadhā kriyate caiva yāme yāme dine dine / (31.1) Par.?
puṇyasambhārasaṃdhāyi pāpaughabhiduraṃ sadā / (31.2) Par.?
samyakśikṣāvatām evaṃ svalpaṃ prathamasādhanam // (31.3) Par.?
kapālakuhare jihvā praviṣṭā viparītagā / (32.1) Par.?
bhruvor antargatā dṛṣṭir mudrā bhavati khecarī // (32.2) Par.?
chedanacālanadohaiḥ kalāṃ krameṇātha vardhayet tāvat / (33.1) Par.?
sā yāvad bhrūmadhyaṃ spṛśati tadā khecarīsiddhiḥ // (33.2) Par.?
snuhīpattranibhaṃ śastraṃ sutīkṣṇaṃ snigdhanirmalam / (34.1) Par.?
samādāya tatas tena romamātraṃ samucchinet // (34.2) Par.?
tataḥ saindhavapathyābhyāṃ cūrṇitābhyāṃ pragharṣayet / (35.1) Par.?
punaḥ saptadine prāpte romamātraṃ samucchinet // (35.2) Par.?
evaṃ krameṇa ṣaṇmāsaṃ nityaṃ yuktaḥ samācaret / (36.1) Par.?
ṣaṇmāsād rasanāmūlasirābandhaḥ praṇaśyati // (36.2) Par.?
kalāṃ parāṅmukhīṃ kṛtvā tripathe pariyojayet / (37.1) Par.?
sā bhavet khecarī mudrā vyomacakraṃ tad ucyate // (37.2) Par.?
rasanām ūrdhvagāṃ kṛtvā kṣaṇārdham api tiṣṭhati / (38.1) Par.?
viṣair vimucyate yogī vyādhimṛtyujarādibhiḥ // (38.2) Par.?
na rogo maraṇaṃ tandrā na nidrā na kṣudhā tṛṣā / (39.1) Par.?
na ca mūrchā bhavet tasya yo mudrāṃ vetti khecarīm // (39.2) Par.?
pīḍyate na sa rogeṇa lipyate na ca karmaṇā / (40.1) Par.?
bādhyate na sa kālena yo mudrāṃ vetti khecarīm // (40.2) Par.?
cittaṃ carati khe yasmāj jihvā carati khe gatā / (41.1) Par.?
tenaiṣā khecarī nāma mudrā siddhair nirūpitā // (41.2) Par.?
khecaryā mudritaṃ yena vivaraṃ lambikordhvataḥ / (42.1) Par.?
na tasya kṣarate binduḥ kāminyāḥ śleṣitasya ca // (42.2) Par.?
calito'pi yadā binduḥ samprāpto yonimaṇḍalam / (43.1) Par.?
vrajaty ūrdhvaṃ hṛtaḥ śaktyā nibaddho yonimudrayā // (43.2) Par.?
ūrdhvajihvaḥ sthiro bhūtvā somapānaṃ karoti yaḥ / (44.1) Par.?
māsārdhena na saṃdeho mṛtyuṃ jayati yogavit // (44.2) Par.?
nityaṃ somakalāpūrṇaṃ śarīraṃ yasya yoginaḥ / (45.1) Par.?
takṣakeṇāpi daṣṭasya viṣaṃ tasya na sarpati // (45.2) Par.?
indhanāni yathā vahnis tailavartiṃ ca dīpakaḥ / (46.1) Par.?
tathā somakalāpūrṇaṃ dehī dehaṃ na muñcati // (46.2) Par.?
gomāṃsaṃ bhakṣayen nityaṃ pibed amaravāruṇīm / (47.1) Par.?
kulīnaṃ tam ahaṃ manye cetare kulaghātakāḥ // (47.2) Par.?
gośabdenoditā jihvā tat praveśo hi tāluni / (48.1) Par.?
gomāṃsabhakṣaṇaṃ tat tu mahāpātakanāśanam // (48.2) Par.?
jihvāpraveśasambhūtavahninotpāditaḥ khalu / (49.1) Par.?
candrāt sravati yaḥ sāraḥ sā syād amaravāruṇī // (49.2) Par.?
cumbantī yadi lambikāgram aniśaṃ jihvārasasyandinī sakṣārā kaṭukāmladugdhasadṛśī madhvājyatulyā tathā / (50.1) Par.?
vyādhīnāṃ haraṇaṃ jarāntakaraṇaṃ śastrāgamodīraṇaṃ tasya syād amaratvam aṣṭaguṇitaṃ siddhāṅganākarṣaṇam // (50.2) Par.?
mūrdhnaḥ ṣoḍaśapattrapadmagalitaṃ prāṇād avāptaṃ haṭhād ūrdhvāsyo rasanāṃ niyamya vivare śaktiṃ parāṃ cintayan / (51.1) Par.?
utkallolakalājalaṃ ca vimalaṃ dhārāmayaṃ yaḥ piben nirvyādhiḥ sa mṛṇālakomalavapur yogī ciraṃ jīvati // (51.2) Par.?
yat prāleyaṃ prahitasuṣiraṃ merumūrdhāntarasthaṃ tasmiṃs tattvaṃ pravadati sudhīs tanmukhaṃ nimnagānām / (52.1) Par.?
candrāt sāraḥ sravati vapuṣas tena mṛtyur narāṇāṃ tad badhnīyāt sukaraṇam atho nānyathā kāyasiddhiḥ // (52.2) Par.?
suṣiraṃ jñānajanakaṃ pañcasrotaḥsamanvitam / (53.1) Par.?
tiṣṭhate khecarī mudrā tasmin śūnye nirañjane // (53.2) Par.?
ekaṃ sṛṣṭimayaṃ bījam ekā mudrā ca khecarī / (54.1) Par.?
eko devo nirālamba ekāvasthā manonmanī // (54.2) Par.?
baddho yena suṣumṇāyāṃ prāṇas tūḍḍīyate yataḥ / (55.1) Par.?
tasmād uḍḍīyanākhyo'yaṃ yogibhiḥ samudāhṛtaḥ // (55.2) Par.?
uḍḍīnaṃ kurute yasmād aviśrāntaṃ mahākhagaḥ / (56.1) Par.?
uḍḍīyānaṃ tad eva syāt tatra bandho'bhidhīyate // (56.2) Par.?
udare paścimaṃ tānaṃ nābher ūrdhvaṃ ca kārayet / (57.1) Par.?
uḍḍīyāno hy asau bandho mṛtyumātaṃgakesarī // (57.2) Par.?
uḍḍīyānaṃ tu sahajaṃ guruṇā kathitaṃ sadā / (58.1) Par.?
abhyaset satataṃ yas tu vṛddho'pi taruṇāyate // (58.2) Par.?
nābher ūrdhvam adhaś cāpi tānaṃ kuryāt prayatnataḥ / (59.1) Par.?
ṣaṇmāsam abhyasen mṛtyuṃ jayaty eva na saṃśayaḥ // (59.2) Par.?
sarveṣām eva bandhānām uttamo hy uḍḍīyānakaḥ / (60.1) Par.?
uḍḍiyāne dṛḍhe bandhe muktiḥ svābhāvikī bhavet // (60.2) Par.?
pārṣṇibhāgena saṃpīḍya yonim ākuñcayed gudam / (61.1) Par.?
apānam ūrdhvam ākṛṣya mūlabandho'bhidhīyate // (61.2) Par.?
adhogatim apānaṃ vā ūrdhvagaṃ kurute balāt / (62.1) Par.?
ākuñcanena taṃ prāhur mūlabandhaṃ hi yoginaḥ // (62.2) Par.?
gudaṃ pārṣṇyā tu saṃpīḍya vāyum ākuñcayed balāt / (63.1) Par.?
vāraṃ vāraṃ yathā cordhvaṃ samāyāti samīraṇaḥ // (63.2) Par.?
prāṇāpānau nādabindū mūlabandhena caikatām / (64.1) Par.?
gatvā yogasya saṃsiddhiṃ yacchato nātra saṃśayaḥ // (64.2) Par.?
apānaprāṇayor aikyaṃ kṣayo mūtrapurīṣayoḥ / (65.1) Par.?
yuvā bhavati vṛddho'pi satataṃ mūlabandhanāt // (65.2) Par.?
apāna ūrdhvage jāte prayāte vahnimaṇḍalam / (66.1) Par.?
tadānalaśikhā dīrghā jāyate vāyunāhatā // (66.2) Par.?
tato yāto vahnyapānau prāṇam uṣṇasvarūpakam / (67.1) Par.?
tenātyantapradīptas tu jvalano dehajas tathā // (67.2) Par.?
tena kuṇḍalinī suptā saṃtaptā samprabudhyate / (68.1) Par.?
daṇḍāhatā bhujaṃgīva niśvasya ṛjutāṃ vrajet // (68.2) Par.?
bilaṃ praviṣṭeva tato brahmanāḍyantaraṃ vrajet / (69.1) Par.?
tasmān nityaṃ mūlabandhaḥ kartavyo yogibhiḥ sadā // (69.2) Par.?
kaṇṭham ākuñcya hṛdaye sthāpayec cibukaṃ dṛḍham / (70.1) Par.?
bandho jālaṃdharākhyo'yaṃ jarāmṛtyuvināśakaḥ // (70.2) Par.?
badhnāti hi sirājālam adhogāmi nabhojalam / (71.1) Par.?
tato jālaṃdharo bandhaḥ kaṇṭhaduḥkhaughanāśanaḥ // (71.2) Par.?
jālaṃdhare kṛte bandhe kaṇṭhasaṃkocalakṣaṇe / (72.1) Par.?
na pīyūṣaṃ pataty agnau na ca vāyuḥ prakupyati // (72.2) Par.?
kaṇṭhasaṃkocanenaiva dve nāḍyau stambhayed dṛḍham / (73.1) Par.?
madhyacakram idaṃ jñeyaṃ ṣoḍaśādhārabandhanam // (73.2) Par.?
mūlasthānaṃ samākuñcya uḍḍiyānaṃ tu kārayet / (74.1) Par.?
iḍāṃ ca piṅgalāṃ baddhvā vāhayet paścime pathi // (74.2) Par.?
anenaiva vidhānena prayāti pavano layam / (75.1) Par.?
tato na jāyate mṛtyur jarārogādikaṃ tathā // (75.2) Par.?
bandhatrayam idaṃ śreṣṭhaṃ mahāsiddhaiś ca sevitam / (76.1) Par.?
sarveṣāṃ haṭhatantrāṇāṃ sādhanaṃ yogino viduḥ // (76.2) Par.?
yat kiṃcit sravate candrād amṛtaṃ divyarūpiṇaḥ / (77.1) Par.?
tat sarvaṃ grasate sūryas tena piṇḍo jarāyutaḥ // (77.2) Par.?
tatrāsti karaṇaṃ divyaṃ sūryasya mukhavañcanam / (78.1) Par.?
gurūpadeśato jñeyaṃ na tu śāstrārthakoṭibhiḥ // (78.2) Par.?
ūrdhvanābher adhas tālor ūrdhvaṃ bhānur adhaḥ śaśī / (79.1) Par.?
karaṇī viparītākhyā guruvākyena labhyate // (79.2) Par.?
nityam abhyāsayuktasya jaṭharāgnivivardhanī / (80.1) Par.?
āhāro bahulas tasya saṃpādyaḥ sādhakasya ca // (80.2) Par.?
alpāhāro yadi bhaved agnir dahati tatkṣaṇāt / (81.1) Par.?
adhaḥśirāś cordhvapādaḥ kṣaṇaṃ syāt prathame dine // (81.2) Par.?
kṣaṇāc ca kiṃcid adhikam abhyasec ca dine dine / (82.1) Par.?
valitaṃ palitaṃ caiva ṣaṇmāsordhvaṃ na dṛśyate / (82.2) Par.?
yāmamātraṃ tu yo nityam abhyaset sa tu kālajit // (82.3) Par.?
svecchayā vartamāno'pi yogoktair niyamair vinā / (83.1) Par.?
vajrolīṃ yo vijānāti sa yogī siddhibhājanam // (83.2) Par.?
tatra vastudvayaṃ vakṣye durlabhaṃ yasya kasyacit / (84.1) Par.?
kṣīraṃ caikaṃ dvitīyaṃ tu nārī ca vaśavartinī // (84.2) Par.?
mehanena śanaiḥ samyag ūrdhvākuñcanam abhyaset / (85.1) Par.?
puruṣo'py athavā nārī vajrolīsiddhim āpnuyāt // (85.2) Par.?
yatnataḥ śastanālena phūtkāraṃ vajrakandare / (86.1) Par.?
śanaiḥ śanaiḥ prakurvīta vāyusaṃcārakāraṇāt // (86.2) Par.?
nārībhage patadbindum abhyāsenordhvam āharet / (87.1) Par.?
calitaṃ ca nijaṃ bindum ūrdhvam ākṛṣya rakṣayet // (87.2) Par.?
evaṃ saṃrakṣayed binduṃ jayati yogavit / (88.1) Par.?
maraṇaṃ bindupātena jīvanaṃ bindudhāraṇāt // (88.2) Par.?
sugandho yogino dehe jāyate bindudhāraṇāt / (89.1) Par.?
yāvad binduḥ sthiro dehe tāvat kālabhayaṃ kutaḥ // (89.2) Par.?
cittāyattaṃ nṝṇāṃ śukraṃ śukrāyattaṃ ca jīvitam / (90.1) Par.?
tasmāc chukraṃ manaś caiva rakṣaṇīyaṃ prayatnataḥ // (90.2) Par.?
ṛtumatyā rajo'py evaṃ nijaṃ binduṃ ca rakṣayet / (91.1) Par.?
meḍhreṇākarṣayed ūrdhvaṃ samyag abhyāsayogavit // (91.2) Par.?
sahajoliś cāmarolir vajrolyā bheda ekataḥ / (92.1) Par.?
jale subhasma nikṣipya dagdhagomayasambhavam // (92.2) Par.?
vajrolīmaithunād ūrdhvaṃ strīpuṃsoḥ svāṅgalepanam / (93.1) Par.?
āsīnayoḥ sukhenaiva muktavyāpārayoḥ kṣaṇāt // (93.2) Par.?
sahajolir iyaṃ proktā śraddheyā yogibhiḥ sadā / (94.1) Par.?
ayaṃ śubhakaro yogo bhogayukto'pi muktidaḥ // (94.2) Par.?
ayaṃ yogaḥ puṇyavatāṃ dhīrāṇāṃ tattvadarśinām / (95.1) Par.?
nirmatsarāṇāṃ vai sidhyen na tu matsaraśālinām // (95.2) Par.?
pittolbaṇatvāt prathamāmbudhārāṃ vihāya niḥsāratayānty adhārām / (96.1) Par.?
niṣevyate śītalamadhyadhārā kāpālike khaṇḍamate 'marolī // (96.2) Par.?
amarīṃ yaḥ piben nityaṃ nasyaṃ kurvan dine dine / (97.1) Par.?
vajrolīm abhyaset samyak sāmarolīti kathyate // (97.2) Par.?
abhyāsān niḥsṛtāṃ cāndrīṃ vibhūtyā saha miśrayet / (98.1) Par.?
dhārayed uttamāṅgeṣu divyadṛṣṭiḥ prajāyate // (98.2) Par.?
puṃso binduṃ samākuñcya samyag abhyāsapāṭavāt / (99.1) Par.?
yadi nārī rajo rakṣed vajrolyā sāpi yoginī // (99.2) Par.?
tasyāḥ kiṃcid rajo nāśaṃ na gacchati na saṃśayaḥ / (100.1) Par.?
tasyāḥ śarīre nādaś ca bindutām eva gacchati // (100.2) Par.?
sa bindus tad rajaś caiva ekībhūya svadehagau / (101.1) Par.?
vajrolyabhyāsayogena sarvasiddhiṃ prayacchataḥ // (101.2) Par.?
rakṣed ākuñcanād ūrdhvaṃ yā rajaḥ sā hi yoginī / (102.1) Par.?
atītānāgataṃ vetti khecarī ca bhaved dhruvam // (102.2) Par.?
dehasiddhiṃ ca labhate vajrolyabhyāsayogataḥ / (103.1) Par.?
ayaṃ puṇyakaro yogo bhoge bhukte'pi muktidaḥ // (103.2) Par.?
kuṭilāṅgī kuṇḍalinī bhujaṃgī śaktir īśvarī / (104.1) Par.?
kuṇḍaly arundhatī caite śabdāḥ paryāyavācakāḥ // (104.2) Par.?
udghāṭayet kapāṭaṃ tu yathā kuñcikayā haṭhāt / (105.1) Par.?
kuṇḍalinyā tathā yogī mokṣadvāraṃ vibhedayet // (105.2) Par.?
yena mārgeṇa gantavyaṃ brahmasthānaṃ nirāmayam / (106.1) Par.?
mukhenācchādya tad vāraṃ prasuptā parameśvarī // (106.2) Par.?
kandordhve kuṇḍalī śaktiḥ suptā mokṣāya yoginām / (107.1) Par.?
bandhanāya ca mūḍhānāṃ yas tāṃ vetti sa yogavit // (107.2) Par.?
kuṇḍalī kuṭilākārā sarpavat parikīrtitā / (108.1) Par.?
sā śaktiś cālitā yena sa mukto nātra saṃśayaḥ // (108.2) Par.?
gaṅgāyamunayor madhye bālaraṇḍāṃ tapasvinīm / (109.1) Par.?
balātkāreṇa gṛhṇīyāt tad viṣṇoḥ paramaṃ padam // (109.2) Par.?
iḍā bhagavatī gaṅgā piṅgalā yamunā nadī / (110.1) Par.?
iḍāpiṅgalayor madhye bālaraṇḍā ca kuṇḍalī // (110.2) Par.?
pucche pragṛhya bhujaṃgīṃ suptām udbodhayec ca tām / (111.1) Par.?
nidrāṃ vihāya sā śaktir ūrdhvam uttiṣṭhate haṭhāt // (111.2) Par.?
avasthitā caiva phaṇāvatī sā prātaś ca sāyaṃ praharārdhamātram / (112.1) Par.?
prapūrya sūryāt paridhānayuktyā pragṛhya nityaṃ paricālanīyā // (112.2) Par.?
ūrdhvaṃ vitastimātraṃ tu vistāraṃ caturaṅgulam / (113.1) Par.?
mṛdulaṃ dhavalaṃ proktaṃ veṣṭitāmbaralakṣaṇam // (113.2) Par.?
sati vajrāsane pādau karābhyāṃ dhārayed dṛḍham / (114.1) Par.?
gulphadeśasamīpe ca kandaṃ tatra prapīḍayet // (114.2) Par.?
vajrāsane sthito yogī cālayitvā ca kuṇḍalīm / (115.1) Par.?
kuryād anantaraṃ bhastrāṃ kuṇḍalīm āśu bodhayet // (115.2) Par.?
bhānor ākuñcanaṃ kuryāt kuṇḍalīṃ cālayet tataḥ / (116.1) Par.?
mṛtyuvaktragatasyāpi tasya mṛtyubhayaṃ kutaḥ // (116.2) Par.?
muhūrtadvayaparyantaṃ nirbhayaṃ cālanād asau / (117.1) Par.?
ūrdhvam ākṛṣyate kiṃcit suṣumṇāyāṃ samudgatā // (117.2) Par.?
tena kuṇḍalinī tasyāḥ suṣumṇāyā mukhaṃ dhruvam / (118.1) Par.?
jahāti tasmāt prāṇo'yaṃ suṣumṇāṃ vrajati svataḥ // (118.2) Par.?
tasmāt saṃcālayen nityaṃ sukhasuptām arundhatīm / (119.1) Par.?
tasyāḥ saṃcālanenaiva yogī rogaiḥ pramucyate // (119.2) Par.?
yena saṃcālitā śaktiḥ sa yogī siddhibhājanam / (120.1) Par.?
kim atra bahunoktena kālaṃ jayati līlayā // (120.2) Par.?
brahmacaryaratasyaiva nityaṃ hitamitāśinaḥ / (121.1) Par.?
maṇḍalād dṛśyate siddhiḥ kuṇḍalyabhyāsayoginaḥ // (121.2) Par.?
kuṇḍalīṃ cālayitvā tu bhastrāṃ kuryād viśeṣataḥ / (122.1) Par.?
evam abhyasyato nityaṃ yamino yamabhīḥ kutaḥ // (122.2) Par.?
dvāsaptatisahasrāṇāṃ nāḍīnāṃ malaśodhane / (123.1) Par.?
kutaḥ prakṣālanopāyaḥ kuṇḍalyabhyasanād ṛte // (123.2) Par.?
iyaṃ tu madhyamā nāḍī dṛḍhābhyāsena yoginām / (124.1) Par.?
āsanaprāṇasaṃyāmamudrābhiḥ saralā bhavet // (124.2) Par.?
abhyāse tu vinidrāṇāṃ mano dhṛtvā samādhinā / (125.1) Par.?
rudrāṇī vā parā mudrā bhadrāṃ siddhiṃ prayacchati // (125.2) Par.?
rājayogaṃ vinā pṛthvī rājayogaṃ vinā niśā / (126.1) Par.?
rājayogaṃ vinā mudrā vicitrāpi na śobhate // (126.2) Par.?
mārutasya vidhiṃ sarvaṃ manoyuktaṃ samabhyaset / (127.1) Par.?
itaratra na kartavyā manovṛttir manīṣiṇā // (127.2) Par.?
iti mudrā daśa proktā ādināthena śambhunā / (128.1) Par.?
ekaikā tāsu yamināṃ mahāsiddhipradāyinī // (128.2) Par.?
upadeśaṃ hi mudrāṇāṃ yo datte sāmpradāyikam / (129.1) Par.?
sa eva śrīguruḥ svāmī sākṣād īśvara eva saḥ // (129.2) Par.?
tasya vākyaparo bhūtvā mudrābhyāse samāhitaḥ / (130.1) Par.?
aṇimādiguṇaiḥ sārdhaṃ labhate kālavañcanam // (130.2) Par.?
Duration=0.76063704490662 secs.