Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 508
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vidvadbhiḥ sevitaḥ sadbhir nityam adveṣarāgibhiḥ / (1.1) Par.?
hṛdayenābhyanujñāto yo dharmas taṃ nibodhata // (1.2) Par.?
kāmātmatā na praśastā na caivehāsty akāmatā / (2.1) Par.?
kāmyo hi vedādhigamaḥ karmayogaś ca vaidikaḥ // (2.2) Par.?
saṃkalpamūlaḥ kāmo vai yajñāḥ saṃkalpasambhavāḥ / (3.1) Par.?
vratāni yamadharmāś ca sarve saṃkalpajāḥ smṛtāḥ // (3.2) Par.?
akāmasya kriyā kācid dṛśyate neha karhicit / (4.1) Par.?
yad yaddhi kurute kiṃcit tat tat kāmasya ceṣṭitam // (4.2) Par.?
teṣu samyag vartamāno gacchaty amaralokatām / (5.1) Par.?
yathā saṃkalpitāṃś ceha sarvān kāmān samaśnute // (5.2) Par.?
vedo 'khilo dharmamūlaṃ smṛtiśīle ca tadvidām / (6.1) Par.?
ācāraś caiva sādhūnām ātmanas tuṣṭir eva ca // (6.2) Par.?
yaḥ kaścit kasyacid dharmo manunā parikīrtitaḥ / (7.1) Par.?
sa sarvo 'bhihito vede sarvajñānamayo hi saḥ // (7.2) Par.?
sarvaṃ tu samavekṣyedaṃ nikhilaṃ jñānacakṣuṣā / (8.1) Par.?
śrutiprāmāṇyato vidvān svadharme niviśeta vai // (8.2) Par.?
śrutismṛtyuditaṃ dharmam anutiṣṭhan hi mānavaḥ / (9.1) Par.?
iha kīrtim avāpnoti pretya cānuttamaṃ sukham // (9.2) Par.?
śrutis tu vedo vijñeyo dharmaśāstraṃ tu vai smṛtiḥ / (10.1) Par.?
te sarvārtheṣv amīmāṃsye tābhyāṃ dharmo hi nirbabhau // (10.2) Par.?
yo 'vamanyeta te mūle hetuśāstrāśrayād dvijaḥ / (11.1) Par.?
sa sādhubhir bahiṣkāryo nāstiko vedanindakaḥ // (11.2) Par.?
vedaḥ smṛtiḥ sadācāraḥ svasya ca priyam ātmanaḥ / (12.1) Par.?
etac caturvidhaṃ prāhuḥ sākṣād dharmasya lakṣaṇam // (12.2) Par.?
arthakāmeṣvasaktānāṃ dharmajñānaṃ vidhīyate / (13.1) Par.?
dharmaṃ jijñāsamānānāṃ pramāṇaṃ paramaṃ śrutiḥ // (13.2) Par.?
śrutidvaidha
śrutidvaidhaṃ tu yatra syāt tatra dharmāv ubhau smṛtau / (14.1) Par.?
ubhāv api hi tau dharmau samyag uktau manīṣibhiḥ // (14.2) Par.?
udite 'nudite caiva samayādhyuṣite tathā / (15.1) Par.?
sarvathā vartate yajña itīyaṃ vaidikī śrutiḥ // (15.2) Par.?
niṣekādiśmaśānānto mantrair yasyodito vidhiḥ / (16.1) Par.?
tasya śāstre 'dhikāro 'smiñ jñeyo nānyasya kasyacit // (16.2) Par.?
brahmāvarta
sarasvatīdṛṣadvatyor devanadyor yad antaram / (17.1) Par.?
taṃ devanirmitaṃ deśaṃ brahmāvartaṃ pracakṣate // (17.2) Par.?
tasmin deśe ya ācāraḥ pāramparyakramāgataḥ / (18.1) Par.?
varṇānāṃ sāntarālānāṃ sa sadācāra ucyate // (18.2) Par.?
kurukṣetraṃ ca matsyāś ca pañcālāḥ śūrasenakāḥ / (19.1) Par.?
eṣa brahmarṣideśo vai brahmāvartād anantaraḥ // (19.2) Par.?
etaddeśaprasūtasya sakāśād agrajanmanaḥ / (20.1) Par.?
svaṃ svaṃ caritraṃ śikṣeran pṛthivyāṃ sarvamānavāḥ // (20.2) Par.?
madhyadeśa
himavadvindhyayor madhyaṃ yat prāg vinaśanād api / (21.1) Par.?
pratyag eva prayāgāc ca madhyadeśaḥ prakīrtitaḥ // (21.2) Par.?
ā samudrāt tu vai pūrvād ā samudrācca paścimāt / (22.1) Par.?
tayor evāntaraṃ giryor āryāvartaṃ vidur budhāḥ // (22.2) Par.?
kṛṣṇasāras tu carati mṛgo yatra svabhāvataḥ / (23.1) Par.?
sa jñeyo yajñiyo deśo mlecchadeśas tv ataḥ paraḥ // (23.2) Par.?
etān dvijātayo deśān saṃśrayeran prayatnataḥ / (24.1) Par.?
śūdras tu yasmin kasmin vā nivased vṛttikarśitaḥ // (24.2) Par.?
eṣā dharmasya vo yoniḥ samāsena prakīrtitā / (25.1) Par.?
sambhavaś cāsya sarvasya varṇadharmān nibodhata // (25.2) Par.?
vaidikaiḥ karmabhiḥ puṇyair niṣekādir dvijanmanām / (26.1) Par.?
kāryaḥ śarīrasaṃskāraḥ pāvanaḥ pretya ceha ca // (26.2) Par.?
gārbhair homair jātakarmacauḍamauñjīnibandhanaiḥ / (27.1) Par.?
baijikaṃ gārbhikaṃ caino dvijānām apamṛjyate // (27.2) Par.?
svādhyāyena vratair homais traividyenejyayā sutaiḥ / (28.1) Par.?
mahāyajñaiś ca yajñaiś ca brāhmīyaṃ kriyate tanuḥ // (28.2) Par.?
prāṅ nābhivardhanāt puṃso jātakarma vidhīyate / (29.1) Par.?
mantravat prāśanaṃ cāsya hiraṇyamadhusarpiṣām // (29.2) Par.?
nāmadheya
nāmadheyaṃ daśamyāṃ tu dvādaśyāṃ vāsya kārayet / (30.1) Par.?
puṇye tithau muhūrte vā nakṣatre vā guṇānvite // (30.2) Par.?
maṅgalyaṃ brāhmaṇasya syāt kṣatriyasya balānvitam / (31.1) Par.?
vaiśyasya dhanasaṃyuktaṃ śūdrasya tu jugupsitam // (31.2) Par.?
śarmavad brāhmaṇasya syād rājño rakṣāsamanvitam / (32.1) Par.?
vaiśyasya puṣṭisaṃyuktaṃ śūdrasya preṣyasaṃyutam // (32.2) Par.?
strīṇāṃ sukhodyam akrūraṃ vispaṣṭārthaṃ manoharam / (33.1) Par.?
maṅgalyaṃ dīrghavarṇāntam āśīrvādābhidhānavat // (33.2) Par.?
niṣkramaṇa
caturthe māsi kartavyaṃ śiśor niṣkramaṇaṃ gṛhāt / (34.1) Par.?
ṣaṣṭhe 'nnaprāśanaṃ māsi yad veṣṭaṃ maṅgalaṃ kule // (34.2) Par.?
cūḍākarma dvijātīnāṃ sarveṣām eva dharmataḥ / (35.1) Par.?
prathame 'bde tṛtīye vā kartavyaṃ śruticodanāt // (35.2) Par.?
garbhāṣṭame 'bde kurvīta brāhmaṇasyopanāyanam / (36.1) Par.?
garbhād ekādaśe rājño garbhāt tu dvādaśe viśaḥ // (36.2) Par.?
brahmavarcasakāmasya kāryo viprasya pañcame / (37.1) Par.?
rājño balārthinaḥ ṣaṣṭhe vaiśyasyehārthino 'ṣṭame // (37.2) Par.?
ā ṣoḍaśād brāhmaṇasya sāvitrī nātivartate / (38.1) Par.?
ā dvāviṃśāt kṣatrabandhor ā caturviṃśater viśaḥ // (38.2) Par.?
ata ūrdhvaṃ trayo 'py ete yathākālam asaṃskṛtāḥ / (39.1) Par.?
sāvitrīpatitā vrātyā bhavanty āryavigarhitāḥ // (39.2) Par.?
naitair apūtair vidhivad āpady api hi karhicit / (40.1) Par.?
brāhmān yaunāṃś ca sambandhān nācared brāhmaṇaḥ saha // (40.2) Par.?
clothes
kārṣṇarauravabāstāni carmāṇi brahmacāriṇaḥ / (41.1) Par.?
vasīrann ānupūrvyeṇa śāṇakṣaumāvikāni ca // (41.2) Par.?
mauñjī trivṛt samā ślakṣṇā kāryā viprasya mekhalā / (42.1) Par.?
kṣatriyasya tu maurvī jyā vaiśyasya śaṇatāntavī // (42.2) Par.?
muñjālābhe tu kartavyāḥ kuśāśmantakabilvajaiḥ / (43.1) Par.?
trivṛtā granthinaikena tribhiḥ pañcabhir eva vā // (43.2) Par.?
kārpāsam upavītaṃ syād viprasyordhvavṛtaṃ trivṛt / (44.1) Par.?
śaṇasūtramayaṃ rājño vaiśyasyāvikasautrikam // (44.2) Par.?
staffs of dvijas
brāhmaṇo bailvapālāśau kṣatriyo vāṭakhādirau / (45.1) Par.?
pailavaudumbarau vaiśyo daṇḍān arhanti dharmataḥ // (45.2) Par.?
keśāntiko brāhmaṇasya daṇḍaḥ kāryaḥ pramāṇataḥ / (46.1) Par.?
lalāṭasaṃmito rājñaḥ syāt tu nāsāntiko viśaḥ // (46.2) Par.?
ṛjavas te tu sarve syur avraṇāḥ saumyadarśanāḥ / (47.1) Par.?
anudvegakarā nṝṇāṃ satvaco 'nagnidūṣitāḥ // (47.2) Par.?
pratigṛhyepsitaṃ daṇḍam upasthāya ca bhāskaram / (48.1) Par.?
bhaikṣa
pradakṣiṇaṃ parītyāgniṃ cared bhaikṣaṃ yathāvidhi // (48.2) Par.?
bhavatpūrvaṃ cared bhaikṣam upanīto dvijottamaḥ / (49.1) Par.?
bhavanmadhyaṃ tu rājanyo vaiśyas tu bhavaduttaram // (49.2) Par.?
mātaraṃ vā svasāraṃ vā mātur vā bhaginīṃ nijām / (50.1) Par.?
bhikṣeta bhikṣām prathamaṃ yā cainaṃ nāvamānayet // (50.2) Par.?
samāhṛtya tu tad bhaikṣaṃ yāvadannam amāyayā / (51.1) Par.?
nivedya gurave 'śnīyād ācamya prāṅmukhaḥ śuciḥ // (51.2) Par.?
āyuṣyaṃ prāṅmukho bhuṅkte yaśasyaṃ dakṣiṇāmukhaḥ / (52.1) Par.?
śriyaṃ pratyaṅmukho bhuṅkte ṛtaṃ bhuṅkte hy udaṅmukhaḥ // (52.2) Par.?
upaspṛśya dvijo nityam annam adyāt samāhitaḥ / (53.1) Par.?
bhuktvā copaspṛśet samyag adbhiḥ khāni ca saṃspṛśet // (53.2) Par.?
pūjayed aśanaṃ nityam adyāc caitad akutsayan / (54.1) Par.?
dṛṣṭvā hṛṣyet prasīdec ca pratinandec ca sarvaśaḥ // (54.2) Par.?
pūjitaṃ hy aśanaṃ nityaṃ balam ūrjaṃ ca yacchati / (55.1) Par.?
apūjitaṃ tu tad bhuktam ubhayaṃ nāśayed idam // (55.2) Par.?
nocchiṣṭaṃ kasyacid dadyān nādyād etat tathāntarā / (56.1) Par.?
na caivātyaśanaṃ kuryān na cocchiṣṭaḥ kvacid vrajet // (56.2) Par.?
anārogyam anāyuṣyam asvargyaṃ cātibhojanam / (57.1) Par.?
apuṇyaṃ lokavidviṣṭaṃ tasmāt tat parivarjayet // (57.2) Par.?
upasparśana
brāhmeṇa vipras tīrthena nityakālam upaspṛśet / (58.1) Par.?
kāyatraidaśikābhyāṃ vā na pitryeṇa kadācana // (58.2) Par.?
aṅguṣṭhamūlasya tale brāhmaṃ tīrthaṃ pracakṣate / (59.1) Par.?
kāyam aṅgulimūle 'gre devaṃ pitryaṃ tayor adhaḥ // (59.2) Par.?
trir ācāmed apaḥ pūrvaṃ dviḥ pramṛjyāt tato mukham / (60.1) Par.?
khāni caiva spṛśed adbhir ātmānaṃ śira eva ca // (60.2) Par.?
anuṣṇābhir aphenābhir adbhis tīrthena dharmavit / (61.1) Par.?
śaucepsuḥ sarvadācāmed ekānte prāgudaṅmukhaḥ // (61.2) Par.?
hṛdgābhiḥ pūyate vipraḥ kaṇṭhagābhis tu bhūmipaḥ / (62.1) Par.?
vaiśyo 'dbhiḥ prāśitābhis tu śūdraḥ spṛṣṭābhir antataḥ // (62.2) Par.?
uddhṛte dakṣiṇe pāṇāv upavīty ucyate dvijaḥ / (63.1) Par.?
savye prācīnāvītī nivītī kaṇṭhasajjane // (63.2) Par.?
mekhalām ajinaṃ daṇḍam upavītaṃ kamaṇḍalum / (64.1) Par.?
apsu prāsya vinaṣṭāni gṛhṇītānyāni mantravat // (64.2) Par.?
cūḍākaraṇa (?)
keśāntaḥ ṣoḍaśe varṣe brāhmaṇasya vidhīyate / (65.1) Par.?
rājanyabandhor dvāviṃśe vaiśyasya dvyadhike mataḥ // (65.2) Par.?
marriage = saṃskāra of women
amantrikā tu kāryeyaṃ strīṇām āvṛd aśeṣataḥ / (66.1) Par.?
saṃskārārthaṃ śarīrasya yathākālaṃ yathākramam // (66.2) Par.?
vaivāhiko vidhiḥ strīṇāṃ saṃskāro vaidikaḥ smṛtaḥ / (67.1) Par.?
patisevā gurau vāso gṛhārtho 'gniparikriyā // (67.2) Par.?
eṣa prokto dvijātīnām aupanāyaniko vidhiḥ / (68.1) Par.?
study
utpattivyañjakaḥ puṇyaḥ karmayogaṃ nibodhata // (68.2) Par.?
upanīya guruḥ śiṣyaṃ śikṣayet śaucam āditaḥ / (69.1) Par.?
ācāram agnikāryaṃ ca saṃdhyopāsanam eva ca // (69.2) Par.?
adhyeṣyamāṇas tv ācānto yathāśāstram udaṅmukhaḥ / (70.1) Par.?
brahmāñjalikṛto 'dhyāpyo laghuvāsā jitendriyaḥ // (70.2) Par.?
brahmārambhe 'vasāne ca pādau grāhyau guroḥ sadā / (71.1) Par.?
saṃhatya hastāv adhyeyaṃ sa hi brahmāñjaliḥ smṛtaḥ // (71.2) Par.?
vyatyastapāṇinā kāryam upasaṃgrahaṇaṃ guroḥ / (72.1) Par.?
savyena savyaḥ spraṣṭavyo dakṣiṇena ca dakṣiṇaḥ // (72.2) Par.?
adhyeṣyamāṇaṃ tu gurur nityakālam atandritaḥ / (73.1) Par.?
adhīṣva bho iti brūyād virāmo 'stv iti cāramet // (73.2) Par.?
brahmanaḥ praṇavaṃ kuryād ādāv ante ca sarvadā / (74.1) Par.?
sravaty anoṃkṛtaṃ pūrvaṃ parastāc ca viśīryati // (74.2) Par.?
prākkūlān paryupāsīnaḥ pavitraiś caiva pāvitaḥ / (75.1) Par.?
prāṇāyāmais tribhiḥ pūtas tata oṃkāram arhati // (75.2) Par.?
akāraṃ cāpy ukāraṃ ca makāraṃ ca prajāpatiḥ / (76.1) Par.?
vedatrayān niraduhad bhūr bhuvaḥ svar itīti ca // (76.2) Par.?
tribhya eva tu vedebhyaḥ pādaṃ pādam adūduhat / (77.1) Par.?
tad ity ṛco 'syāḥ sāvitryāḥ parameṣṭhī prajāpatiḥ // (77.2) Par.?
etad akṣaram etāṃ ca japan vyāhṛtipūrvikām / (78.1) Par.?
saṃdhyayor vedavid vipro vedapuṇyena yujyate // (78.2) Par.?
sahasrakṛtvas tv abhyasya bahir etat trikaṃ dvijaḥ / (79.1) Par.?
mahato 'py enaso māsāt tvacevāhir vimucyate // (79.2) Par.?
etayarcā visaṃyuktaḥ kāle ca kriyayā svayā / (80.1) Par.?
brahmakṣatriyaviśyonir garhaṇāṃ yāti sādhuṣu // (80.2) Par.?
mahāvyāhṛti
oṃkārapūrvikās tisro mahāvyāhṛtayo 'vyayāḥ / (81.1) Par.?
tripadā caiva sāvitrī vijñeyaṃ brahmaṇo mukham // (81.2) Par.?
yo 'dhīte 'haṇyahaṇy etāṃ trīṇi varṣāṇy atandritaḥ / (82.1) Par.?
sa brahma param abhyeti vāyubhūtaḥ khamūrtimān // (82.2) Par.?
ekākṣaraṃ paraṃ brahma prāṇāyāmaḥ paraṃ tapaḥ / (83.1) Par.?
sāvitryās tu paraṃ nāsti maunāt satyaṃ viśiṣyate // (83.2) Par.?
kṣaranti sarvā vaidikyo juhoti yajati kriyāḥ / (84.1) Par.?
akṣaraṃ duṣkaraṃ jñeyaṃ brahma caiva prajāpatiḥ // (84.2) Par.?
vidhiyajñājjapayajño viśiṣṭo daśabhir guṇaiḥ / (85.1) Par.?
upāṃśuḥ syātśataguṇaḥ sāhasro mānasaḥ smṛtaḥ // (85.2) Par.?
ye pākayajñāś catvāro vidhiyajñasamanvitāḥ / (86.1) Par.?
sarve te japayajñasya kalāṃ nārhanti ṣoḍaśīm // (86.2) Par.?
japyenaiva tu saṃsidhyed brāhmaṇo nātra saṃśayaḥ / (87.1) Par.?
kuryād anyan na vā kuryān maitro brāhmaṇa ucyate // (87.2) Par.?
indriya
indriyāṇāṃ vicaratāṃ viṣayeṣv apahāriṣu / (88.1) Par.?
saṃyame yatnam ātiṣṭhed vidvān yanteva vājinām // (88.2) Par.?
ekādaśendriyāṇy āhur yāni pūrve manīṣiṇaḥ / (89.1) Par.?
tāni samyak pravakṣyāmi yathāvad anupūrvaśaḥ // (89.2) Par.?
śrotraṃ tvak cakṣuṣī jihvā nāsikā caiva pañcamī / (90.1) Par.?
pāyūpasthaṃ hastapādaṃ vāk caiva daśamī smṛtā // (90.2) Par.?
buddhīndriyāṇi pañcaiṣāṃ śrotrādīny anupūrvaśaḥ / (91.1) Par.?
karmendriyāṇi pañcaiṣāṃ pāyvādīni pracakṣate // (91.2) Par.?
ekādaśaṃ mano jñeyaṃ svaguṇenobhayātmakam / (92.1) Par.?
yasmin jite jitāv etau bhavataḥ pañcakau gaṇau // (92.2) Par.?
indriyāṇāṃ prasaṅgena doṣam ṛcchaty asaṃśayam / (93.1) Par.?
saṃniyamya tu tāny eva tataḥ siddhiṃ nigacchati // (93.2) Par.?
na jātu kāmaḥ kāmānām upabhogena śāmyati / (94.1) Par.?
haviṣā kṛṣṇavartmeva bhūya evābhivardhate // (94.2) Par.?
yaś caitān prāpnuyāt sarvān yaś caitān kevalāṃs tyajet / (95.1) Par.?
prāpaṇāt sarvakāmānāṃ parityāgo viśiṣyate // (95.2) Par.?
na tathaitāni śakyante saṃniyantum asevayā / (96.1) Par.?
viṣayeṣu prajuṣṭāni yathā jñānena nityaśaḥ // (96.2) Par.?
vedās tyāgaś ca yajñāś ca niyamāś ca tapāṃsi ca / (97.1) Par.?
na vipraduṣṭabhāvasya siddhiṃ gacchati karhicit // (97.2) Par.?
jitendriya (def.)
śrutvā spṛṣṭvā ca dṛṣṭvā ca bhuktvā ghrātvā ca yo naraḥ / (98.1) Par.?
na hṛṣyati glāyati vā sa vijñeyo jitendriyaḥ // (98.2) Par.?
indriyāṇāṃ tu sarveṣāṃ yady ekaṃ kṣaratīndriyam / (99.1) Par.?
tenāsya kṣarati prajñā dṛteḥ pādād ivodakam // (99.2) Par.?
vaśe kṛtvendriyagrāmaṃ saṃyamya ca manas tathā / (100.1) Par.?
sarvān saṃsādhayed arthān akṣiṇvan yogatas tanum // (100.2) Par.?
pūrvāṃ saṃdhyāṃ japaṃs tiṣṭhet sāvitrīm ā arkadarśanāt / (101.1) Par.?
paścimāṃ tu samāsīnaḥ samyag ṛkṣavibhāvanāt // (101.2) Par.?
pūrvāṃ saṃdhyāṃ japaṃs tiṣṭhan naiśam eno vyapohati / (102.1) Par.?
paścimām tu samāsīno malaṃ hanti divākṛtam // (102.2) Par.?
na tiṣṭhati tu yaḥ pūrvāṃ nopāste yaś ca paścimām / (103.1) Par.?
sa śūdravad bahiṣkāryaḥ sarvasmād dvijakarmaṇaḥ // (103.2) Par.?
apāṃ samīpe niyato naityakaṃ vidhim āsthitaḥ / (104.1) Par.?
sāvitrīm apy adhīyīta gatvāraṇyaṃ samāhitaḥ // (104.2) Par.?
vedopakaraṇe caiva svādhyāye caiva naityake / (105.1) Par.?
nānurodho 'sty anadhyāye homamantreṣu caiva hi // (105.2) Par.?
naityake nāsty anadhyāyo brahmasattraṃ hi tat smṛtam / (106.1) Par.?
brahmāhutihutaṃ puṇyam anadhyāyavaṣaṭkṛtam // (106.2) Par.?
yaḥ svādhyāyam adhīte 'bdaṃ vidhinā niyataḥ śuciḥ / (107.1) Par.?
tasya nityaṃ kṣaraty eṣa payo dadhi ghṛtaṃ madhu // (107.2) Par.?
agnīndhanaṃ bhaikṣacaryām adhaḥśayyāṃ guror hitam / (108.1) Par.?
ā samāvartanāt kuryāt kṛtopanayano dvijaḥ // (108.2) Par.?
ācāryaputraḥ śuśrūṣur jñānado dhārmikaḥ śuciḥ / (109.1) Par.?
āptaḥ śakto 'rthadaḥ sādhuḥ svo 'dhyāpyā daśa dharmataḥ // (109.2) Par.?
nāpṛṣṭaḥ kasyacid brūyān na cānyāyena pṛcchataḥ / (110.1) Par.?
jānann api hi medhāvī jaḍaval loka ācaret // (110.2) Par.?
adharmeṇa ca yaḥ prāha yaś cādharmeṇa pṛcchati / (111.1) Par.?
tayor anyataraḥ praiti vidveṣaṃ vādhigacchati // (111.2) Par.?
dharmārthau yatra na syātāṃ śuśrūṣā vāpi tadvidhā / (112.1) Par.?
tatra vidyā na vaptavyā śubhaṃ bījam ivoṣare // (112.2) Par.?
vidyayaiva samaṃ kāmaṃ martavyaṃ brahmavādinā / (113.1) Par.?
āpady api hi ghorāyāṃ na tv enām iriṇe vapet // (113.2) Par.?
vidyā brāhmaṇam etyāha śevadhis te 'smi rakṣa mām / (114.1) Par.?
asūyakāya māṃ mādās tathā syāṃ vīryavattamā // (114.2) Par.?
yam eva tu śuciṃ vidyān niyatabrahmacāriṇam / (115.1) Par.?
tasmai māṃ brūhi viprāya nidhipāyāpramādine // (115.2) Par.?
brahma yas tv ananujñātam adhīyānād avāpnuyāt / (116.1) Par.?
sa brahmasteyasaṃyukto narakaṃ pratipadyate // (116.2) Par.?
laukikaṃ vaidikaṃ vāpi tathādhyātmikam eva vā / (117.1) Par.?
ādadīta yato jñānaṃ taṃ pūrvam abhivādayet // (117.2) Par.?
sāvitrīmātrasāro 'pi varaṃ vipraḥ suyantritaḥ / (118.1) Par.?
nāyantritas trivedo 'pi sarvāśī sarvavikrayī // (118.2) Par.?
śayyāsane 'dhyācarite śreyasā na samāviśet / (119.1) Par.?
śayyāsanasthaś caivainaṃ pratyutthāyābhivādayet // (119.2) Par.?
ūrdhvaṃ prāṇā hy utkrāmanti yūnaḥ sthavira āyati / (120.1) Par.?
pratyutthānābhivādābhyāṃ punas tān pratipadyate // (120.2) Par.?
abhivādanaśīlasya nityaṃ vṛddhopasevinaḥ / (121.1) Par.?
catvāri tasya vardhante āyur dharmo yaśo balam // (121.2) Par.?
abhivādāt paraṃ vipro jyāyāṃsam abhivādayan / (122.1) Par.?
asau nāmāham asmīti svaṃ nāma parikīrtayet // (122.2) Par.?
nāmadheyasya ye kecid abhivādaṃ na jānate / (123.1) Par.?
tān prājño 'ham iti brūyāt striyaḥ sarvās tathaiva ca // (123.2) Par.?
bhoḥśabdaṃ kīrtayed ante svasya nāmno 'bhivādane / (124.1) Par.?
nāmnām svarūpabhāvo hi bhobhāva ṛṣibhiḥ smṛtaḥ // (124.2) Par.?
āyuṣmān bhava saumyeti vācyo vipro 'bhivādane / (125.1) Par.?
akāraś cāsya nāmno 'nte vācyaḥ pūrvākṣaraḥ plutaḥ // (125.2) Par.?
yo na vetty abhivādasya vipraḥ pratyabhivādanam / (126.1) Par.?
nābhivādyaḥ sa viduṣā yathā śūdras tathaiva saḥ // (126.2) Par.?
brāhmaṇaṃ kuśalaṃ pṛcchet kṣatrabandhum anāmayam / (127.1) Par.?
vaiśyaṃ kṣemaṃ samāgamya śūdram ārogyam eva ca // (127.2) Par.?
avācyo dīkṣito nāmnā yavīyān api yo bhavet / (128.1) Par.?
bhobhavatpūrvakaṃ tv enam abhibhāṣeta dharmavit // (128.2) Par.?
parapatnī tu yā strī syād asaṃbandhā ca yonitaḥ / (129.1) Par.?
tāṃ brūyād bhavatīty evaṃ subhage bhaginīti ca // (129.2) Par.?
mātulāṃś ca pitṛvyāṃś ca śvaśurān ṛtvijo gurūn / (130.1) Par.?
asāv aham iti brūyāt pratyutthāya yavīyasaḥ // (130.2) Par.?
mātṛsvasā mātulānī śvaśrūr atha pitṛsvasā / (131.1) Par.?
saṃpūjyā gurupatnīvat samās tā gurubhāryayā // (131.2) Par.?
bhrātur bhāryopasaṃgrāhyā savarṇāhany ahany api / (132.1) Par.?
viproṣya tūpasaṃgrāhyā jñātisambandhiyoṣitaḥ // (132.2) Par.?
pitur bhaginyāṃ mātuś ca jyāyasyāṃ ca svasary api / (133.1) Par.?
mātṛvad vṛttim ātiṣṭhen mātā tābhyo garīyasī // (133.2) Par.?
daśābdākhyaṃ paurasakhyaṃ pañcābdākhyaṃ kalābhṛtām / (134.1) Par.?
tryabdapūrvaṃ śrotriyāṇāṃ svalpenāpi svayoniṣu // (134.2) Par.?
brāhmaṇaṃ daśavarṣaṃ tu śatavarṣaṃ tu bhūmipam / (135.1) Par.?
pitāputrau vijānīyād brāhmaṇas tu tayoḥ pitā // (135.2) Par.?
vittaṃ bandhur vayaḥ karma vidyā bhavati pañcamī / (136.1) Par.?
etāni mānyasthānāni garīyo yad yad uttaram // (136.2) Par.?
pañcānāṃ triṣu varṇeṣu bhūyāṃsi guṇavanti ca / (137.1) Par.?
yatra syuḥ so 'tra mānārhaḥ śūdro 'pi daśamīṃ gataḥ // (137.2) Par.?
cakriṇo daśamīsthasya rogiṇo bhāriṇaḥ striyāḥ / (138.1) Par.?
snātakasya ca rājñaś ca panthā deyo varasya ca // (138.2) Par.?
teṣāṃ tu samavetānāṃ mānyau snātakapārthivau / (139.1) Par.?
rājasnātakayoś caiva snātako nṛpamānabhāk // (139.2) Par.?
versch. Lehrer (def.)
upanīya tu yaḥ śiṣyaṃ vedam adhyāpayed dvijaḥ / (140.1) Par.?
sakalpaṃ sarahasyaṃ ca tam ācāryaṃ pracakṣate // (140.2) Par.?
ekadeśaṃ tu vedasya vedāṅgāny api vā punaḥ / (141.1) Par.?
yo 'dhyāpayati vṛttyartham upādhyāyaḥ sa ucyate // (141.2) Par.?
niṣekādīni karmāṇi yaḥ karoti yathāvidhi / (142.1) Par.?
saṃbhāvayati cānnena sa vipro gurur ucyate // (142.2) Par.?
agnyādheyaṃ pākayajñān agniṣṭomādikān makhān / (143.1) Par.?
yaḥ karoti vṛto yasya sa tasyartvig ihocyate // (143.2) Par.?
ya āvṛṇoty avitathaṃ brahmaṇā śravaṇāv ubhau / (144.1) Par.?
sa mātā sa pitā jñeyas taṃ na druhyet kadācana // (144.2) Par.?
upādhyāyān daśācārya ācāryāṇāṃ śataṃ pitā / (145.1) Par.?
sahasraṃ tu pitṝn mātā gauraveṇātiricyate // (145.2) Par.?
utpādakabrahmadātror garīyān brahmadaḥ pitā / (146.1) Par.?
brahmajanma hi viprasya pretya ceha ca śāśvatam // (146.2) Par.?
kāmān mātā pitā cainaṃ yad utpādayato mithaḥ / (147.1) Par.?
sambhūtiṃ tasya tāṃ vidyād yad yonāv abhijāyate // (147.2) Par.?
ācāryas tv asya yāṃ jātiṃ vidhivad vedapāragaḥ / (148.1) Par.?
utpādayati sāvitryā sā satyā sājarāmarā // (148.2) Par.?
alpaṃ vā bahu vā yasya śrutasyopakaroti yaḥ / (149.1) Par.?
tam apīha guruṃ vidyāt śrutopakriyayā tayā // (149.2) Par.?
brāhmasya janmanaḥ kartā svadharmasya ca śāsitā / (150.1) Par.?
bālo 'pi vipro vṛddhasya pitā bhavati dharmataḥ // (150.2) Par.?
adhyāpayāmāsa pitṝn śiśur āṅgirasaḥ kaviḥ / (151.1) Par.?
putrakā iti hovāca jñānena parigṛhya tān // (151.2) Par.?
te tam artham apṛcchanta devān āgatamanyavaḥ / (152.1) Par.?
devāś caitān sametyocur nyāyyaṃ vaḥ śiśur uktavān // (152.2) Par.?
ajño bhavati vai bālaḥ pitā bhavati mantradaḥ / (153.1) Par.?
ajñaṃ hi bālam ity āhuḥ pitety eva tu mantradam // (153.2) Par.?
na hāyanair na palitair na vittena na bandhubhiḥ / (154.1) Par.?
ṛṣayaś cakrire dharmaṃ yo 'nūcānaḥ sa no mahān // (154.2) Par.?
viprāṇāṃ jñānato jyaiṣṭhyaṃ kṣatriyāṇāṃ tu vīryataḥ / (155.1) Par.?
vaiśyānāṃ dhānyadhanataḥ śūdrāṇām eva janmataḥ // (155.2) Par.?
na tena vṛddho bhavati yenāsya palitaṃ śiraḥ / (156.1) Par.?
yo vai yuvāpy adhīyānas taṃ devāḥ sthaviraṃ viduḥ // (156.2) Par.?
yathā kāṣṭhamayo hastī yathā carmamayo mṛgaḥ / (157.1) Par.?
yaś ca vipro 'nadhīyānas trayas te nāma bibhrati // (157.2) Par.?
yathā ṣaṇḍho 'phalaḥ strīṣu yathā gaur gavi cāphalā / (158.1) Par.?
yathā cājñe 'phalaṃ dānaṃ tathā vipro 'nṛco 'phalaḥ // (158.2) Par.?
ahiṃsayaiva bhūtānāṃ kāryaṃ śreyo'nuśāsanam / (159.1) Par.?
vāk caiva madhurā ślakṣṇā prayojyā dharmam icchatā // (159.2) Par.?
yasya vāṅmanasī śuddhe samyag gupte ca sarvadā / (160.1) Par.?
sa vai sarvam avāpnoti vedāntopagataṃ phalam // (160.2) Par.?
nāruṃtudaḥ syād ārto 'pi na paradrohakarmadhīḥ / (161.1) Par.?
yayāsyodvijate vācā nālokyāṃ tām udīrayet // (161.2) Par.?
sammānād brāhmaṇo nityam udvijeta viṣād iva / (162.1) Par.?
amṛtasyaiva cākāṅkṣed avamānasya sarvadā // (162.2) Par.?
sukhaṃ hy avamataḥ śete sukhaṃ ca pratibudhyate / (163.1) Par.?
sukhaṃ carati loke 'sminn avamantā vinaśyati // (163.2) Par.?
anena kramayogena saṃskṛtātmā dvijaḥ śanaiḥ / (164.1) Par.?
gurau vasan saṃcinuyād brahmādhigamikaṃ tapaḥ // (164.2) Par.?
tapoviśeṣair vividhair vrataiś ca vidhicoditaiḥ / (165.1) Par.?
vedaḥ kṛtsno 'dhigantavyaḥ sarahasyo dvijanmanā // (165.2) Par.?
vedam eva sadābhyasyet tapas tapsyan dvijottamaḥ / (166.1) Par.?
vedābhyāso hi viprasya tapaḥ param ihocyate // (166.2) Par.?
ā haiva sa nakhāgrebhyaḥ paramaṃ tapyate tapaḥ / (167.1) Par.?
yaḥ sragvy api dvijo 'dhīte svādhyāyaṃ śaktito 'nvaham // (167.2) Par.?
yo 'nadhītya dvijo vedam anyatra kurute śramam / (168.1) Par.?
sa jīvann eva śūdratvam āśu gacchati sānvayaḥ // (168.2) Par.?
mātur agre 'dhijananaṃ dvitīyaṃ mauñjibandhane / (169.1) Par.?
tṛtīyaṃ yajñadīkṣāyāṃ dvijasya śruticodanāt // (169.2) Par.?
tatra yad brahmajanmāsya mauñjībandhanacihnitam / (170.1) Par.?
tatrāsya mātā sāvitrī pitā tv ācārya ucyate // (170.2) Par.?
vedapradānād ācāryaṃ pitaraṃ paricakṣate / (171.1) Par.?
na hy asmin yujyate karma kiṃcid ā mauñjibandhanāt // (171.2) Par.?
nābhivyāhārayed brahma svadhāninayanād ṛte / (172.1) Par.?
śūdreṇa hi samas tāvad yāvad vede na jāyate // (172.2) Par.?
performance of vratas
kṛtopanayanasyāsya vratādeśanam iṣyate / (173.1) Par.?
brahmaṇo grahaṇaṃ caiva krameṇa vidhipūrvakam // (173.2) Par.?
yady asya vihitaṃ carma yat sūtraṃ yā ca mekhalā / (174.1) Par.?
yo daṇḍo yac ca vasanaṃ tat tad asya vrateṣv api // (174.2) Par.?
sevetemāṃs tu niyamān brahmacārī gurau vasan / (175.1) Par.?
saṃniyamyendriyagrāmaṃ tapovṛddhyartham ātmanaḥ // (175.2) Par.?
nityaṃ snātvā śuciḥ kuryād devarṣipitṛtarpaṇam / (176.1) Par.?
devatābhyarcanaṃ caiva samidādhānam eva ca // (176.2) Par.?
varjayen madhu māṃsaṃ ca gandhaṃ mālyaṃ rasān striyaḥ / (177.1) Par.?
śuktāni yāni sarvāṇi prāṇināṃ caiva hiṃsanam // (177.2) Par.?
abhyaṅgam añjanaṃ cākṣṇor upānaṭchatradhāraṇam / (178.1) Par.?
kāmaṃ krodhaṃ ca lobhaṃ ca nartanaṃ gītavādanam // (178.2) Par.?
dyūtaṃ ca janavādaṃ ca parivādaṃ tathānṛtam / (179.1) Par.?
strīṇāṃ ca prekṣaṇālambham upaghātaṃ parasya ca // (179.2) Par.?
ekaḥ śayīta sarvatra na retaḥ skandayet kvacit / (180.1) Par.?
kāmāddhi skandayan reto hinasti vratam ātmanaḥ // (180.2) Par.?
svapne siktvā brahmacārī dvijaḥ śukram akāmataḥ / (181.1) Par.?
snātvārkam arcayitvā triḥ punar mām ity ṛcaṃ japet // (181.2) Par.?
udakumbhaṃ sumanaso gośakṛnmṛttikākuśān / (182.1) Par.?
āhared yāvad arthāni bhaikṣaṃ cāharahaś caret // (182.2) Par.?
vedayajñair ahīnānāṃ praśastānāṃ svakarmasu / (183.1) Par.?
brahmacāry āhared bhaikṣaṃ gṛhebhyaḥ prayato 'nvaham // (183.2) Par.?
guroḥ kule na bhikṣeta na jñātikulabandhuṣu / (184.1) Par.?
alābhe tv anyagehānāṃ pūrvaṃ pūrvaṃ vivarjayet // (184.2) Par.?
sarvaṃ vāpi cared grāmaṃ pūrvoktānām asaṃbhave / (185.1) Par.?
niyamya prayato vācam abhiśastāṃs tu varjayet // (185.2) Par.?
dūrād āhṛtya samidhaḥ saṃnidadhyād vihāyasi / (186.1) Par.?
sāyaṃprātaś ca juhuyāt tābhir agnim atandritaḥ // (186.2) Par.?
akṛtvā bhaikṣacaraṇam asamidhya ca pāvakam / (187.1) Par.?
anāturaḥ saptarātram avakīrṇivrataṃ caret // (187.2) Par.?
bhaikṣeṇa vartayen nityaṃ naikānnādī bhaved vratī / (188.1) Par.?
bhaikṣeṇa vratino vṛttir upavāsasamā smṛtā // (188.2) Par.?
vratavad devadaivatye pitrye karmaṇy atharṣivat / (189.1) Par.?
kāmam abhyarthito 'śnīyād vratam asya na lupyate // (189.2) Par.?
brāhmaṇasyaiva karmaitad upadiṣṭaṃ manīṣibhiḥ / (190.1) Par.?
rājanyavaiśyayos tv evaṃ naitat karma vidhīyate // (190.2) Par.?
codito guruṇā nityam apracodita eva vā / (191.1) Par.?
kuryād adhyayane yatnam ācāryasya hiteṣu ca // (191.2) Par.?
śarīraṃ caiva vācaṃ ca buddhīndriyamanāṃsi ca / (192.1) Par.?
niyamya prāñjalis tiṣṭhed vīkṣamāṇo guror mukham // (192.2) Par.?
nityam uddhṛtapāṇiḥ syāt sādhvācāraḥ susaṃvṛtaḥ / (193.1) Par.?
āsyatām iti coktaḥ sann āsītābhimukhaṃ guroḥ // (193.2) Par.?
hīnānnavastraveṣaḥ syāt sarvadā gurusaṃnidhau / (194.1) Par.?
uttiṣṭhet prathamaṃ cāsya caramaṃ caiva saṃviśet // (194.2) Par.?
pratiśrāvaṇasambhāṣe śayāno na samācaret / (195.1) Par.?
nāsīno na ca bhuñjāno na tiṣṭhan na parāṅmukhaḥ // (195.2) Par.?
āsīnasya sthitaḥ kuryād abhigacchaṃs tu tiṣṭhataḥ / (196.1) Par.?
pratyudgamya tv āvrajataḥ paścād dhāvaṃs tu dhāvataḥ // (196.2) Par.?
parāṅmukhasyābhimukho dūrasthasyaitya cāntikam / (197.1) Par.?
praṇamya tu śayānasya nideśe caiva tiṣṭhataḥ // (197.2) Par.?
nīcaṃ śayyāsanaṃ cāsya nityaṃ syād gurusaṃnidhau / (198.1) Par.?
guros tu cakṣurviṣaye na yatheṣṭāsano bhavet // (198.2) Par.?
nodāhared asya nāma parokṣam api kevalam / (199.1) Par.?
na caivāsyānukurvīta gatibhāṣitaceṣṭitam // (199.2) Par.?
guror yatra parivādo nindā vāpi pravartate / (200.1) Par.?
karṇau tatra pidhātavyau gantavyaṃ vā tato 'nyataḥ // (200.2) Par.?
parīvādāt kharo bhavati śvā vai bhavati nindakaḥ / (201.1) Par.?
paribhoktā kṛmir bhavati kīṭo bhavati matsarī // (201.2) Par.?
dūrastho nārcayed enaṃ na kruddho nāntike striyāḥ / (202.1) Par.?
yānāsanasthaś caivainam avaruhyābhivādayet // (202.2) Par.?
prativāte 'nuvāte ca nāsīta guruṇā saha / (203.1) Par.?
asaṃśrave caiva guror na kiṃcid api kīrtayet // (203.2) Par.?
go'śvoṣṭrayānaprāsādaprastareṣu kaṭeṣu ca / (204.1) Par.?
āsīta guruṇā sārdhaṃ śilāphalakanauṣu ca // (204.2) Par.?
guror gurau saṃnihite guruvad vṛttim ācaret / (205.1) Par.?
na cānisṛṣṭo guruṇā svān gurūn abhivādayet // (205.2) Par.?
vidyāguruṣv evam eva nityā vṛttiḥ svayoniṣu / (206.1) Par.?
pratiṣedhatsu cādharmāddhitaṃ copadiśatsv api // (206.2) Par.?
śreyaḥsu guruvad vṛttiṃ nityam eva samācaret / (207.1) Par.?
son of a guru
guruputreṣu cāryeṣu guroś caiva svabandhuṣu // (207.2) Par.?
bālaḥ samānajanmā vā śiṣyo vā yajñakarmaṇi / (208.1) Par.?
adhyāpayan gurusuto guruvan mānam arhati // (208.2) Par.?
utsādanaṃ ca gātrāṇāṃ snāpanocchiṣṭabhojane / (209.1) Par.?
na kuryād guruputrasya pādayoś cāvanejanam // (209.2) Par.?
guruvat pratipūjyāḥ syuḥ savarṇā guruyoṣitaḥ / (210.1) Par.?
asavarṇās tu saṃpūjyāḥ pratyutthānābhivādanaiḥ // (210.2) Par.?
abhyañjanaṃ snāpanaṃ ca gātrotsādanam eva ca / (211.1) Par.?
gurupatnyā na kāryāṇi keśānāṃ ca prasādhanam // (211.2) Par.?
gurupatnī tu yuvatir nābhivādyeha pādayoḥ / (212.1) Par.?
pūrṇaviṃśativarṣeṇa guṇadoṣau vijānatā // (212.2) Par.?
svabhāva eṣa nārīṇāṃ narāṇām iha dūṣaṇam / (213.1) Par.?
ato 'rthān na pramādyanti pramadāsu vipaścitaḥ // (213.2) Par.?
avidvāṃsam alaṃ loke vidvāṃsam api vā punaḥ / (214.1) Par.?
pramadā hy utpathaṃ netuṃ kāmakrodhavaśānugam // (214.2) Par.?
mātrā svasrā duhitrā vā na viviktāsano bhavet / (215.1) Par.?
balavān indriyagrāmo vidvāṃsam api karṣati // (215.2) Par.?
kāmaṃ tu gurupatnīnāṃ yuvatīnāṃ yuvā bhuvi / (216.1) Par.?
vidhivad vandanaṃ kuryād asāv aham iti bruvan // (216.2) Par.?
viproṣya pādagrahaṇam anvahaṃ cābhivādanam / (217.1) Par.?
gurudāreṣu kurvīta satāṃ dharmam anusmaran // (217.2) Par.?
yathā khanan khanitreṇa naro vāry adhigacchati / (218.1) Par.?
tathā gurugatāṃ vidyāṃ śuśrūṣur adhigacchati // (218.2) Par.?
muṇḍo vā jaṭilo vā syād athavā syātśikhājaṭaḥ / (219.1) Par.?
nainaṃ grāme 'bhinimlocet sūryo nābhyudiyāt kvacit // (219.2) Par.?
taṃ ced abhyudiyāt sūryaḥ śayānaṃ kāmacārataḥ / (220.1) Par.?
nimloced vāpy avijñānājjapann upavased dinam // (220.2) Par.?
sūryeṇa hy abhinirmuktaḥ śayāno 'bhyuditaś ca yaḥ / (221.1) Par.?
prāyaścittam akurvāṇo yuktaḥ syān mahatainasā // (221.2) Par.?
ācamya prayato nityam ubhe saṃdhye samāhitaḥ / (222.1) Par.?
śucau deśe japañjapyam upāsīta yathāvidhi // (222.2) Par.?
yadi strī yady avarajaḥ śreyaḥ kiṃcit samācaret / (223.1) Par.?
tat sarvam ācared yukto yatra cāsya ramen manaḥ // (223.2) Par.?
dharmārthāv ucyate śreyaḥ kāmārthau dharma eva ca / (224.1) Par.?
artha eveha vā śreyas trivarga iti tu sthitiḥ // (224.2) Par.?
Einstellung gegenber Ācārya
ācāryaś ca pitā caiva mātā bhrātā ca pūrvajaḥ / (225.1) Par.?
nārtenāpy avamantavyā brāhmaṇena viśeṣataḥ // (225.2) Par.?
bes. Rolle von Eltern und Lehrer
ācāryo brahmaṇo mūrtiḥ pitā mūrtiḥ prajāpateḥ / (226.1) Par.?
mātā pṛthivyā mūrtis tu bhrātā svomūrtir ātmanaḥ // (226.2) Par.?
yaṃ mātāpitarau kleśaṃ sahete sambhave nṝṇām / (227.1) Par.?
na tasya niṣkṛtiḥ śakyā kartuṃ varṣaśatair api // (227.2) Par.?
tayor nityaṃ priyaṃ kuryād ācāryasya ca sarvadā / (228.1) Par.?
teṣv eva triṣu tuṣṭeṣu tapaḥ sarvaṃ samāpyate // (228.2) Par.?
teṣāṃ trayāṇāṃ śuśrūṣā paramaṃ tapa ucyate / (229.1) Par.?
na tair anabhyanujñāto dharmam anyaṃ samācaret // (229.2) Par.?
ta eva hi trayo lokās ta eva traya āśramāḥ / (230.1) Par.?
ta eva hi trayo vedās ta evoktās trayo 'gnayaḥ // (230.2) Par.?
pitā vai gārhapatyo 'gnir mātāgnir dakṣiṇaḥ smṛtaḥ / (231.1) Par.?
gurur āhavanīyas tu sāgnitretā garīyasī // (231.2) Par.?
triṣv apramādyann eteṣu trīn lokān vijayed gṛhī / (232.1) Par.?
dīpyamānaḥ svavapuṣā devavad divi modate // (232.2) Par.?
imaṃ lokaṃ mātṛbhaktyā pitṛbhaktyā tu madhyamam / (233.1) Par.?
guruśuśrūṣayā tv evaṃ brahmalokaṃ samaśnute // (233.2) Par.?
sarve tasyādṛtā dharmā yasyaite traya ādṛtāḥ / (234.1) Par.?
anādṛtās tu yasyaite sarvās tasyāphalāḥ kriyāḥ // (234.2) Par.?
yāvat trayas te jīveyus tāvat nānyaṃ samācaret / (235.1) Par.?
teṣv eva nityaṃ śuśrūṣāṃ kuryāt priyahite rataḥ // (235.2) Par.?
teṣām anuparodhena pāratryaṃ yad yad ācaret / (236.1) Par.?
tat tan nivedayet tebhyo manovacanakarmabhiḥ // (236.2) Par.?
triṣv eteṣv itikṛtyaṃ hi puruṣasya samāpyate / (237.1) Par.?
eṣa dharmaḥ paraḥ sākṣād upadharmo 'nya ucyate // (237.2) Par.?
śraddadhānaḥ śubhāṃ vidyām ādadītāvarād api / (238.1) Par.?
antyād api paraṃ dharmaṃ strīratnaṃ duṣkulād api // (238.2) Par.?
viṣād apy amṛtaṃ grāhyaṃ bālād api subhāṣitam / (239.1) Par.?
amitrād api sadvṛttam amedhyād api kāñcanam // (239.2) Par.?
striyo ratnāny atho vidyā dharmaḥ śaucaṃ subhāṣitam / (240.1) Par.?
vividhāni ca śilpāni samādeyāni sarvataḥ // (240.2) Par.?
abrāhmaṇād adhyāyanam āpatkāle vidhīyate / (241.1) Par.?
anuvrajyā ca śuśrūṣā yāvad adhyāyanaṃ guroḥ // (241.2) Par.?
nābrāhmaṇe gurau śiṣyo vāsam ātyantikaṃ vaset / (242.1) Par.?
brāhmaṇe vānanūcāne kāṅkṣan gatim anuttamām // (242.2) Par.?
yadi tv ātyantikaṃ vāsaṃ rocayeta guroḥ kule / (243.1) Par.?
yuktaḥ paricared enam ā śarīravimokṣaṇāt // (243.2) Par.?
ā samāpteḥ śarīrasya yas tu śuśrūṣate gurum / (244.1) Par.?
sa gacchaty añjasā vipro brahmaṇaḥ sadma śāśvatam // (244.2) Par.?
na pūrvaṃ gurave kiṃcid upakurvīta dharmavit / (245.1) Par.?
snāsyaṃs tu guruṇājñaptaḥ śaktyā gurvartham āharet // (245.2) Par.?
kṣetraṃ hiraṇyaṃ gām aśvaṃ chatropānaham āsanam / (246.1) Par.?
dhānyaṃ śākaṃ ca vāsāṃsi gurave prītim āvahet // (246.2) Par.?
ācārye tu khalu prete guruputre guṇānvite / (247.1) Par.?
gurudāre sapiṇḍe vā guruvad vṛttim ācaret // (247.2) Par.?
eteṣv avidyamāneṣu sthānāsanavihāravān / (248.1) Par.?
prayuñjāno 'gniśuśrūṣāṃ sādhayed deham ātmanaḥ // (248.2) Par.?
evaṃ carati yo vipro brahmacaryam aviplutaḥ / (249.1) Par.?
sa gacchaty uttamasthānaṃ na ceha jāyate punaḥ // (249.2) Par.?
Duration=1.1406190395355 secs.