Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): death rites, funeral rites, aurdhvadehika, pitṛmedha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 510
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṣaṭtriṃśadābdikaṃ caryaṃ gurau traivedikaṃ vratam / (1.1) Par.?
tadardhikaṃ pādikaṃ vā grahaṇāntikam eva vā // (1.2) Par.?
vedān adhītya vedau vā vedaṃ vāpi yathākramam / (2.1) Par.?
aviplutabrahmacaryo gṛhasthāśramam āvaset // (2.2) Par.?
taṃ pratītaṃ svadharmeṇa brahmadāyaharaṃ pituḥ / (3.1) Par.?
sragviṇaṃ talpa āsīnam arhayet prathamaṃ gavā // (3.2) Par.?
guruṇānumataḥ snātvā samāvṛtto yathāvidhi / (4.1) Par.?
udvaheta dvijo bhāryāṃ savarṇāṃ lakṣaṇānvitām // (4.2) Par.?
asapiṇḍā ca yā mātur asagotrā ca yā pituḥ / (5.1) Par.?
sā praśastā dvijātīnāṃ dārakarmaṇi maithune // (5.2) Par.?
mahānty api samṛddhāni go'jāvidhanadhānyataḥ / (6.1) Par.?
strīsaṃbandhe daśaitāni kulāni parivarjayet // (6.2) Par.?
hīnakriyaṃ niṣpuruṣaṃ niśchando romaśārśasam / (7.1) Par.?
kṣayāmayāvyapasmāriśvitrikuṣṭhikulāni ca // (7.2) Par.?
nodvahet kapilāṃ kanyāṃ nādhikāṅgīṃ na rogiṇīm / (8.1) Par.?
nālomikāṃ nātilomāṃ na vācāṭāṃ na piṅgalām // (8.2) Par.?
na ṛkṣavṛkṣanadīnāmnīṃ nāntyaparvatanāmikām / (9.1) Par.?
na pakṣyahipreṣyanāmnīṃ na ca bhīṣaṇanāmikām // (9.2) Par.?
avyaṅgāṅgīṃ saumyanāmnīṃ haṃsavāraṇagāminīm / (10.1) Par.?
tanulomakeśadaśanāṃ mṛdvaṅgīm udvahet striyam // (10.2) Par.?
yasyās tu na bhaved bhrātā na vijñāyeta vā pitā / (11.1) Par.?
nopayaccheta tāṃ prājñaḥ putrikādharmaśaṅkayā // (11.2) Par.?
savarṇāgre dvijātīnāṃ praśastā dārakarmaṇi / (12.1) Par.?
kāmatas tu pravṛttānām imāḥ syuḥ kramaśo 'varāḥ // (12.2) Par.?
śūdraiva bhāryā śūdrasya sā ca svā ca viśaḥ smṛte / (13.1) Par.?
te ca svā caiva rājñaś ca tāś ca svā cāgrajanmanaḥ // (13.2) Par.?
na brāhmaṇakṣatriyayor āpady api hi tiṣṭhatoḥ / (14.1) Par.?
kasmiṃścid api vṛttānte śūdrā bhāryopadiśyate // (14.2) Par.?
hīnajātistriyaṃ mohād udvahanto dvijātayaḥ / (15.1) Par.?
kulāny eva nayanty āśu sasaṃtānāni śūdratām // (15.2) Par.?
śūdrāvedī pataty atrer utathyatanayasya ca / (16.1) Par.?
śaunakasya sutotpattyā tadapatyatayā bhṛgoḥ // (16.2) Par.?
śūdrāṃ śayanam āropya brāhmaṇo yāty adhogatim / (17.1) Par.?
janayitvā sutaṃ tasyāṃ brāhmaṇyād eva hīyate // (17.2) Par.?
daivapitryātitheyāni tatpradhānāni yasya tu / (18.1) Par.?
nāśnanti pitṛdevās tan na ca svargaṃ sa gacchati // (18.2) Par.?
vṛṣalīphenapītasya niḥśvāsopahatasya ca / (19.1) Par.?
tasyāṃ caiva prasūtasya niṣkṛtir na vidhīyate // (19.2) Par.?
caturṇām api varṇānāṃ pretya ceha hitāhitān / (20.1) Par.?
aṣṭāv imān samāsena strīvivāhān nibodhata // (20.2) Par.?
brāhmo daivas tathaivārṣaḥ prājāpatyas tathāsuraḥ / (21.1) Par.?
gāndharvo rākṣasaś caiva paiśācaścāṣṭamo 'dhamaḥ // (21.2) Par.?
yo yasya dharmyo varṇasya guṇadoṣau ca yasya yau / (22.1) Par.?
tad vaḥ sarvaṃ pravakṣyāmi prasave ca guṇāguṇān // (22.2) Par.?
ṣaḍ ānupūrvyā viprasya kṣatrasya caturo 'varān / (23.1) Par.?
viṭśūdrayos tu tān eva vidyād dharmyān arākṣasān // (23.2) Par.?
caturo brāhmaṇasyādyān praśastān kavayo viduḥ / (24.1) Par.?
rākṣasaṃ kṣatriyasyaikam āsuraṃ vaiśyaśūdrayoḥ // (24.2) Par.?
pañcānāṃ tu trayo dharmyā dvāvadharmyau smṛtāviha / (25.1) Par.?
paiśācaś cāsuraś caiva na kartavyau kadācana // (25.2) Par.?
pṛthak pṛthag vā miśrau vā vivāhau pūrvacoditau / (26.1) Par.?
gāndharvo rākṣasaś caiva dharmyau kṣatrasya tau smṛtau // (26.2) Par.?
ācchādya cārcayitvā ca śrutaśīlavate svayam / (27.1) Par.?
āhūya dānaṃ kanyāyā brāhmo dharmaḥ prakīrtitaḥ // (27.2) Par.?
yajñe tu vitate samyag ṛtvije karma kurvate / (28.1) Par.?
alaṃkṛtya sutādānaṃ daivaṃ dharmaṃ pracakṣate // (28.2) Par.?
ekaṃ gomithunaṃ dve vā varād ādāya dharmataḥ / (29.1) Par.?
kanyāpradānaṃ vidhivad ārṣo dharmaḥ sa ucyate // (29.2) Par.?
sahobhau caratāṃ dharmam iti vācānubhāṣya ca / (30.1) Par.?
kanyāpradānam abhyarcya prājāpatyo vidhiḥ smṛtaḥ // (30.2) Par.?
jñātibhyo draviṇaṃ dattvā kanyāyai caiva śaktitaḥ / (31.1) Par.?
kanyāpradānaṃ svācchandyād āsuro dharma ucyate // (31.2) Par.?
icchayānyonyasaṃyogaḥ kanyāyāś ca varasya ca / (32.1) Par.?
gāndharvaḥ sa tu vijñeyo maithunyaḥ kāmasambhavaḥ // (32.2) Par.?
hatvā chittvā ca bhittvā ca krośantīṃ rudantīṃ gṛhāt / (33.1) Par.?
prasahya kanyāharaṇaṃ rākṣaso vidhir ucyate // (33.2) Par.?
suptāṃ mattāṃ pramattāṃ vā raho yatropagacchati / (34.1) Par.?
sa pāpiṣṭho vivāhānāṃ paiśācaś cāṣṭamo 'dhamaḥ // (34.2) Par.?
adbhir eva dvijāgryāṇāṃ kanyādānaṃ viśiṣyate / (35.1) Par.?
itareṣāṃ tu varṇānām itaretarakāmyayā // (35.2) Par.?
yo yasyaiṣāṃ vivāhānāṃ manunā kīrtito guṇaḥ / (36.1) Par.?
sarvaṃ śṛṇuta taṃ viprāḥ sarvaṃ kīrtayato mama // (36.2) Par.?
daśa pūrvān parān vaṃśyān ātmānaṃ caikaviṃśakam / (37.1) Par.?
brāhmīputraḥ sukṛtakṛn mocayaty enasaḥ pitṝn // (37.2) Par.?
daivoḍhājaḥ sutaś caiva sapta sapta parāvarān / (38.1) Par.?
ārṣoḍhājaḥ sutas trīṃs trīn ṣaṭ ṣaṭ kāyoḍhājaḥ sutaḥ // (38.2) Par.?
brāhmādiṣu vivāheṣu caturṣv evānupūrvaśaḥ / (39.1) Par.?
brahmavarcasvinaḥ putrā jāyante śiṣṭasaṃmatāḥ // (39.2) Par.?
rūpasattvaguṇopetā dhanavanto yaśasvinaḥ / (40.1) Par.?
paryāptabhogā dharmiṣṭhā jīvanti ca śataṃ samāḥ // (40.2) Par.?
itareṣu tu śiṣṭeṣu nṛśaṃsānṛtavādinaḥ / (41.1) Par.?
jāyante durvivāheṣu brahmadharmadviṣaḥ sutāḥ // (41.2) Par.?
aninditaiḥ strīvivāhair anindyā bhavati prajā / (42.1) Par.?
ninditair ninditā nṝṇāṃ tasmān nindyān vivarjayet // (42.2) Par.?
pāṇigrahaṇasaṃskāraḥ savarṇāsūpadiśyate / (43.1) Par.?
asavarṇāsv ayaṃ jñeyo vidhir udvāhakarmaṇi // (43.2) Par.?
śaraḥ kṣatriyayā grāhyaḥ pratodo vaiśyakanyayā / (44.1) Par.?
vasanasya daśā grāhyā śūdrayotkṛṣṭavedane // (44.2) Par.?
ṛtukālābhigāmī syāt svadāranirataḥ sadā / (45.1) Par.?
parvavarjaṃ vrajec caināṃ tadvrato ratikāmyayā // (45.2) Par.?
ṛtuḥ svābhāvikaḥ strīṇāṃ rātrayaḥ ṣoḍaśa smṛtāḥ / (46.1) Par.?
caturbhir itaraiḥ sārdham ahobhiḥ sadvigarhitaiḥ // (46.2) Par.?
tāsām ādyāś catasras tu ninditaikādaśī ca yā / (47.1) Par.?
trayodaśī ca śeṣās tu praśastā daśarātrayaḥ // (47.2) Par.?
yugmāsu putrā jāyante striyo 'yugmāsu rātriṣu / (48.1) Par.?
tasmād yugmāsu putrārthī saṃviśed ārtave striyam // (48.2) Par.?
pumān puṃso 'dhike śukre strī bhavaty adhike striyāḥ / (49.1) Par.?
same 'pumān puṃstriyau vā kṣīṇe 'lpe ca viparyayaḥ // (49.2) Par.?
nindyāsv aṣṭāsu cānyāsu striyo rātriṣu varjayan / (50.1) Par.?
brahmacāry eva bhavati yatra tatrāśrame vasan // (50.2) Par.?
na kanyāyāḥ pitā vidvān gṛhṇīyāt śulkam aṇv api / (51.1) Par.?
gṛhṇan śulkaṃ hi lobhena syān naro 'patyavikrayī // (51.2) Par.?
strīdhanāni tu ye mohād upajīvanti bāndhavāḥ / (52.1) Par.?
nārī yānāni vastraṃ vā te pāpā yānty adhogatim // (52.2) Par.?
ārṣe gomithunaṃ śulkaṃ kecid āhur mṛṣaiva tat / (53.1) Par.?
alpo 'py evaṃ mahān vāpi vikrayas tāvad eva saḥ // (53.2) Par.?
yāsāṃ nādadate śulkaṃ jñātayo na sa vikrayaḥ / (54.1) Par.?
arhaṇaṃ tat kumārīṇām ānṛśaṃsyaṃ ca kevalam // (54.2) Par.?
pitṛbhir bhrātṛbhiś caitāḥ patibhir devarais tathā / (55.1) Par.?
pūjyā bhūṣayitavyāś ca bahukalyāṇam īpsubhiḥ // (55.2) Par.?
yatra nāryas tu pūjyante ramante tatra devatāḥ / (56.1) Par.?
yatraitās tu na pūjyante sarvās tatrāphalāḥ kriyāḥ // (56.2) Par.?
śocanti jāmayo yatra vinaśyaty āśu tat kulam / (57.1) Par.?
na śocanti tu yatraitā vardhate taddhi sarvadā // (57.2) Par.?
jāmayo yāni gehāni śapanty apratipūjitāḥ / (58.1) Par.?
tāni kṛtyāhatānīva vinaśyanti samantataḥ // (58.2) Par.?
tasmād etāḥ sadā pūjyā bhūṣaṇācchādanāśanaiḥ / (59.1) Par.?
bhūtikāmair narair nityaṃ satkareṣūtsaveṣu ca // (59.2) Par.?
saṃtuṣṭo bhāryayā bhartā bhartrā bhāryā tathaiva ca / (60.1) Par.?
yasminn eva kule nityaṃ kalyāṇaṃ tatra vai dhruvam // (60.2) Par.?
yadi hi strī na roceta pumāṃsaṃ na pramodayet / (61.1) Par.?
apramodāt punaḥ puṃsaḥ prajanaṃ na pravartate // (61.2) Par.?
striyāṃ tu rocamānāyāṃ sarvaṃ tad rocate kulam / (62.1) Par.?
tasyāṃ tv arocamānāyāṃ sarvam eva na rocate // (62.2) Par.?
kuvivāhaiḥ kriyālopair vedānadhyayanena ca / (63.1) Par.?
kulāny akulatāṃ yānti brāhmaṇātikrameṇa ca // (63.2) Par.?
śilpena vyavahāreṇa śūdrāpatyaiś ca kevalaiḥ / (64.1) Par.?
gobhir aśvaiś ca yānaiś ca kṛṣyā rājopasevayā // (64.2) Par.?
ayājyayājanaiś caiva nāstikyena ca karmaṇām / (65.1) Par.?
kulānyāśu vinaśyanti yāni hīnāni mantrataḥ // (65.2) Par.?
mantratas tu samṛddhāni kulāny alpadhanāny api / (66.1) Par.?
kulasaṃkhyāṃ ca gacchanti karṣanti ca mahad yaśaḥ // (66.2) Par.?
vaivāhike 'gnau kurvīta gṛhyaṃ karma yathāvidhi / (67.1) Par.?
pañcayajñavidhānaṃ ca paktiṃ cānvāhikīṃ gṛhī // (67.2) Par.?
pañca sūnā gṛhasthasya cullī peṣaṇyupaskaraḥ / (68.1) Par.?
kaṇḍanī codakumbhaś ca badhyate yās tu vāhayan // (68.2) Par.?
tāsāṃ krameṇa sarvāsāṃ niṣkṛtyarthaṃ maharṣibhiḥ / (69.1) Par.?
pañca kᄆptā mahāyajñāḥ pratyahaṃ gṛhamedhinām // (69.2) Par.?
adhyāpanaṃ brahmayajñaḥ pitṛyajñas tu tarpaṇam / (70.1) Par.?
homo daivo balir bhauto nṛyajño 'tithipūjanam // (70.2) Par.?
pañcaitān yo mahāyajñān na hāpayati śaktitaḥ / (71.1) Par.?
sa gṛhe 'pi vasan nityaṃ sūnādoṣair na lipyate // (71.2) Par.?
devatātithibhṛtyānāṃ pitṝṇām ātmanaś ca yaḥ / (72.1) Par.?
na nirvapati pañcānām ucchvasan na sa jīvati // (72.2) Par.?
ahutaṃ ca hutaṃ caiva tathā prahutam eva ca / (73.1) Par.?
brāhmyaṃ hutaṃ prāśitaṃ ca pañcayajñān pracakṣate // (73.2) Par.?
japo 'huto huto homaḥ prahuto bhautiko baliḥ / (74.1) Par.?
brāhmyaṃ hutaṃ dvijāgryārcā prāśitaṃ pitṛtarpaṇam // (74.2) Par.?
svādhyāye nityayuktaḥ syād daive caiveha karmaṇi / (75.1) Par.?
daivakarmaṇi yukto hi bibhartīdaṃ carācaram // (75.2) Par.?
agnau prāstāhutiḥ samyag ādityam upatiṣṭhate / (76.1) Par.?
ādityāj jāyate vṛṣṭir vṛṣṭer annaṃ tataḥ prajāḥ // (76.2) Par.?
yathā vāyuṃ samāśritya vartante sarvajantavaḥ / (77.1) Par.?
tathā gṛhastham āśritya vartante sarva āśramāḥ // (77.2) Par.?
yasmāt trayo 'py āśramiṇo jñānenānnena cānvaham / (78.1) Par.?
gṛhasthenaiva dhāryante tasmājjyeṣṭhāśramo gṛhī // (78.2) Par.?
sa saṃdhāryaḥ prayatnena svargam akṣayam icchatā / (79.1) Par.?
sukhaṃ cehecchatātyantaṃ yo 'dhāryo durbalendriyaiḥ // (79.2) Par.?
ṛṣayaḥ pitaro devā bhūtāny atithayas tathā / (80.1) Par.?
āśāsate kuṭumbibhyas tebhyaḥ kāryaṃ vijānatā // (80.2) Par.?
svādhyāyenārcayetarṣīn homair devān yathāvidhi / (81.1) Par.?
pitṝn śrāddhaiś ca nṝn annair bhūtāni balikarmaṇā // (81.2) Par.?
kuryād aharahaḥ śrāddham annādyenaudakena vā / (82.1) Par.?
payomūlaphalair vāpi pitṛbhyaḥ prītim āvahan // (82.2) Par.?
ekam apyāśayed vipraṃ pitṛarthe pāñcayajñike / (83.1) Par.?
na caivātrāśayet kiṃcid vaiśvadevaṃ prati dvijam // (83.2) Par.?
vaiśvadevasya siddhasya gṛhye 'gnau vidhipūrvakam / (84.1) Par.?
ābhyaḥ kuryād devatābhyo brāhmaṇo homam anvaham // (84.2) Par.?
agneḥ somasya caivādau tayoś caiva samastayoḥ / (85.1) Par.?
viśvebhyaś caiva devebhyo dhanvantaraya eva ca // (85.2) Par.?
kuhvai caivānumatyai ca prajāpataya eva ca / (86.1) Par.?
saha dyāvāpṛthivyoś ca tathā sviṣṭakṛte 'ntataḥ // (86.2) Par.?
evaṃ samyagghavir hutvā sarvadikṣu pradakṣiṇam / (87.1) Par.?
indrāntakāppatīndubhyaḥ sānugebhyo baliṃ haret // (87.2) Par.?
marudbhya iti tu dvāri kṣiped apsv adbhya ity api / (88.1) Par.?
vanaspatibhya ity evaṃ musalolūkhale haret // (88.2) Par.?
ucchīrṣake śriyai kuryād bhadrakālyai ca pādataḥ / (89.1) Par.?
brahmavāstoṣpatibhyāṃ tu vāstumadhye baliṃ haret // (89.2) Par.?
viśvebhyaś caiva devebhyo balim ākāśa utkṣipet / (90.1) Par.?
divācarebhyo bhūtebhyo naktaṃcāribhya eva ca // (90.2) Par.?
pṛṣṭhavāstuni kurvīta baliṃ sarvātmabhūtaye / (91.1) Par.?
pitṛbhyo baliśeṣaṃ tu sarvaṃ dakṣiṇato haret // (91.2) Par.?
śūnāṃ ca patitānāṃ ca śvapacāṃ pāparogiṇām / (92.1) Par.?
vayasānāṃ kṛmīṇāṃ ca śanakair nirvaped bhuvi // (92.2) Par.?
evaṃ yaḥ sarvabhūtāni brāhmaṇo nityam arcati / (93.1) Par.?
sa gacchati paraṃ sthānaṃ tejomūrtiḥ patharjunā // (93.2) Par.?
kṛtvaitad balikarmaivam atithiṃ pūrvam āśayet / (94.1) Par.?
bhikṣāṃ ca bhikṣave dadyād vidhivad brahmacāriṇe // (94.2) Par.?
yat puṇyaphalam āpnoti gāṃ dattvā vidhivad guroḥ / (95.1) Par.?
tat puṇyaphalam āpnoti bhikṣāṃ dattvā dvijo gṛhī // (95.2) Par.?
bhikṣām apy udapātraṃ vā satkṛtya vidhipūrvakam / (96.1) Par.?
vedatattvārthaviduṣe brāhmaṇāyopapādayet // (96.2) Par.?
naśyanti havyakavyāni narāṇām avijānatām / (97.1) Par.?
bhasmībhūteṣu vipreṣu mohād dattāni dātṛbhiḥ // (97.2) Par.?
vidyātapaḥsamṛddheṣu hutaṃ vipramukhāgniṣu / (98.1) Par.?
nistārayati durgāc ca mahataś caiva kilbiṣāt // (98.2) Par.?
samprāptāya tv atithaye pradadyād āsanodake / (99.1) Par.?
annaṃ caiva yathāśakti satkṛtya vidhipūrvakam // (99.2) Par.?
śilān apy uñchato nityaṃ pañcāgnīn api juhvataḥ / (100.1) Par.?
sarvaṃ sukṛtam ādatte brāhmaṇo 'narcito vasan // (100.2) Par.?
tṛṇāni bhūmir udakaṃ vāk caturthī ca sūnṛtā / (101.1) Par.?
etāny api satāṃ gehe nocchidyante kadācana // (101.2) Par.?
ekarātraṃ tu nivasann atithir brāhmaṇaḥ smṛtaḥ / (102.1) Par.?
anityaṃ hi sthito yasmāt tasmād atithir ucyate // (102.2) Par.?
naikagrāmīṇam atithiṃ vipraṃ sāṃgatikaṃ tathā / (103.1) Par.?
upasthitaṃ gṛhe vidyād bhāryā yatrāgnayo 'pi vā // (103.2) Par.?
upāsate ye gṛhasthāḥ parapākam abuddhayaḥ / (104.1) Par.?
tena te pretya paśutāṃ vrajanty annādidāyinaḥ // (104.2) Par.?
apraṇodyo 'tithiḥ sāyaṃ sūryoḍho gṛhamedhinā / (105.1) Par.?
kāle prāptas tv akāle vā nāsyānaśnan gṛhe vaset // (105.2) Par.?
na vai svayaṃ tad aśnīyād atithiṃ yan na bhojayet / (106.1) Par.?
dhanyaṃ yaśasyam āyuṣyaṃ svargyaṃ vātithipūjanam // (106.2) Par.?
āsanāvasathau śayyām anuvrajyām upāsanām / (107.1) Par.?
uttameṣūttamaṃ kuryāddhīne hīnaṃ same samam // (107.2) Par.?
vaiśvadeve tu nirvṛtte yady anyo 'tithir āvrajet / (108.1) Par.?
tasyāpyannaṃ yathāśakti pradadyān na baliṃ haret // (108.2) Par.?
na bhojanārthaṃ sve vipraḥ kulagotre nivedayet / (109.1) Par.?
bhojanārthaṃ hi te śaṃsan vāntāśīty ucyate budhaiḥ // (109.2) Par.?
na brāhmaṇasya tv atithir gṛhe rājanya ucyate / (110.1) Par.?
vaiśyaśūdrau sakhā caiva jñātayo gurur eva ca // (110.2) Par.?
yadi tvatithidharmeṇa kṣatriyo gṛham āvrajet / (111.1) Par.?
bhuktavatsu ca vipreṣu kāmaṃ tam api bhojayet // (111.2) Par.?
vaiśyaśūdrāv api prāptau kuṭumbe 'tithidharmiṇau / (112.1) Par.?
bhojayet saha bhṛtyais tāv ānṛśaṃsyaṃ prayojayan // (112.2) Par.?
itarān api sakhyādīn samprītyā gṛham āgatān / (113.1) Par.?
prakṛtyānnaṃ yathāśakti bhojayet saha bhāryayā // (113.2) Par.?
suvāsinīḥ kumārīś ca rogiṇo garbhiṇīḥ striyaḥ / (114.1) Par.?
atithibhyo 'gra evaitān bhojayed avicārayan // (114.2) Par.?
adattvā tu ya etebhyaḥ pūrvaṃ bhuṅkte 'vicakṣaṇaḥ / (115.1) Par.?
sa bhuñjāno na jānāti śvagṛdhrair jagdhim ātmanaḥ // (115.2) Par.?
bhuktavatsvatha vipreṣu sveṣu bhṛtyeṣu caiva hi / (116.1) Par.?
bhuñjīyātāṃ tataḥ paścād avaśiṣṭaṃ tu dampatī // (116.2) Par.?
devān ṛṣīn manuṣyāṃś ca pitṝn gṛhyāś ca devatāḥ / (117.1) Par.?
pūjayitvā tataḥ paścād gṛhasthaḥ śeṣabhug bhavet // (117.2) Par.?
aghaṃ sa kevalaṃ bhuṅkte yaḥ pacatyātmakāraṇāt / (118.1) Par.?
yajñaśiṣṭāśanaṃ hyetat satām annaṃ vidhīyate // (118.2) Par.?
rājartvijsnātakagurūn priyaśvaśuramātulān / (119.1) Par.?
arhayen madhuparkeṇa parisaṃvatsarāt punaḥ // (119.2) Par.?
rājā ca śrotriyaś caiva yajñakarmaṇyupasthitau / (120.1) Par.?
madhuparkeṇa saṃpūjyau na tvayajña iti sthitiḥ // (120.2) Par.?
sāyaṃ tv annasya siddhasya patny amantraṃ baliṃ haret / (121.1) Par.?
vaiśvadevaṃ hi nāmaitat sāyaṃ prātar vidhīyate // (121.2) Par.?
pitṛyajñaṃ tu nirvartya vipraś candrakṣaye 'gnimān / (122.1) Par.?
piṇḍānvāhāryakaṃ śrāddhaṃ kuryān māsānumāsikam // (122.2) Par.?
pitṝṇāṃ māsikaṃ śrāddham anvāhāryaṃ vidur budhāḥ / (123.1) Par.?
taccāmiṣeṇa kartavyaṃ praśastena prayatnataḥ // (123.2) Par.?
tatra ye bhojanīyāḥ syur ye ca varjyā dvijottamāḥ / (124.1) Par.?
yāvantaś caiva yaiś cānnais tān pravakṣyāmyaśeṣataḥ // (124.2) Par.?
dvau daive pitṛkārye trīn ekaikam ubhayatra vā / (125.1) Par.?
bhojayet susamṛddho 'pi na prasajjeta vistare // (125.2) Par.?
satkriyāṃ deśakālau ca śaucaṃ brāhmaṇasampadaḥ / (126.1) Par.?
pañcaitān vistaro hanti tasmān neheta vistaram // (126.2) Par.?
prathitā pretakṛtyaiṣā pitryaṃ nāma vidhukṣaye / (127.1) Par.?
tasmin yuktasyeti nityaṃ pretakṛtyaiva laukikī // (127.2) Par.?
śrotriyāyaiva deyāni havyakavyāni dātṛbhiḥ / (128.1) Par.?
arhattamāya viprāya tasmai dattaṃ mahāphalam // (128.2) Par.?
ekaikam api vidvāṃsaṃ daive pitrye ca bhojayet / (129.1) Par.?
puṣkalaṃ phalam āpnoti nāmantrajñān bahūn api // (129.2) Par.?
dūrād eva parīkṣeta brāhmaṇaṃ vedapāragam / (130.1) Par.?
tīrthaṃ taddhavyakavyānāṃ pradāne so 'tithiḥ smṛtaḥ // (130.2) Par.?
sahasraṃ hi sahasrāṇām anṛcāṃ yatra bhuñjate / (131.1) Par.?
ekas tān mantravit prītaḥ sarvān arhati dharmataḥ // (131.2) Par.?
jñānotkṛṣṭāya deyāni kavyāni ca havīṃṣi ca / (132.1) Par.?
na hi hastāv asṛgdigdhau rudhireṇaiva śudhyataḥ // (132.2) Par.?
yāvato grasate grāsān havyakavyeṣv amantravit / (133.1) Par.?
tāvato grasate preto dīptaśūlaṛṣṭyayoguḍān // (133.2) Par.?
jñānaniṣṭhā dvijāḥ kecit taponiṣṭhās tathāpare / (134.1) Par.?
tapaḥsvādhyāyaniṣṭhāś ca karmaniṣṭhās tathāpare // (134.2) Par.?
jñānaniṣṭheṣu kavyāni pratiṣṭhāpyāni yatnataḥ / (135.1) Par.?
havyāni tu yathānyāyaṃ sarveṣv eva caturṣv api // (135.2) Par.?
aśrotriyaḥ pitā yasya putraḥ syād vedapāragaḥ / (136.1) Par.?
aśrotriyo vā putraḥ syāt pitā syād vedapāragaḥ // (136.2) Par.?
jyāyāṃsam anayor vidyād yasya syācchrotriyaḥ pitā / (137.1) Par.?
mantrasampūjanārthaṃ tu satkāram itaro 'rhati // (137.2) Par.?
na śrāddhe bhojayen mitraṃ dhanaiḥ kāryo 'sya saṃgrahaḥ / (138.1) Par.?
nāriṃ na mitraṃ yaṃ vidyāt taṃ śrāddhe bhojayed dvijam // (138.2) Par.?
yasya mitrapradhānāni śrāddhāni ca havīṃṣi ca / (139.1) Par.?
tasya pretya phalaṃ nāsti śrāddheṣu ca haviḥṣu ca // (139.2) Par.?
yaḥ saṃgatāni kurute mohāt śrāddhena mānavaḥ / (140.1) Par.?
sa svargāccyavate lokāt śrāddhamitro dvijādhamaḥ // (140.2) Par.?
sambhojanī sābhihitā paiśācī dakṣiṇā dvijaiḥ / (141.1) Par.?
ihaivāste tu sā loke gaur andhevaikaveśmani // (141.2) Par.?
yatheriṇe bījam uptvā na vaptā labhate phalam / (142.1) Par.?
tathānṛce havir dattvā na dātā labhate phalam // (142.2) Par.?
dātṝn pratigrahītṝṃś ca kurute phalabhāginaḥ / (143.1) Par.?
viduṣe dakṣiṇāṃ dattvā vidhivat pretya ceha ca // (143.2) Par.?
kāmaṃ śrāddhe 'rcayen mitraṃ nābhirūpam api tv arim / (144.1) Par.?
dviṣatā hi havir bhuktaṃ bhavati pretya niṣphalam // (144.2) Par.?
yatnena bhojayet śrāddhe bahvṛcaṃ vedapāragam / (145.1) Par.?
śākhāntagam athādhvaryuṃ chandogaṃ tu samāptikam // (145.2) Par.?
eṣām anyatamo yasya bhuñjīta śrāddham arcitaḥ / (146.1) Par.?
pitṝṇāṃ tasya tṛptiḥ syācchāśvatī sāptapauruṣī // (146.2) Par.?
eṣa vai prathamaḥ kalpaḥ pradāne havyakavyayoḥ / (147.1) Par.?
anukalpas tv ayaṃ jñeyaḥ sadā sadbhir anuṣṭhitaḥ // (147.2) Par.?
mātāmahaṃ mātulaṃ ca svasrīyaṃ śvaśuraṃ gurum / (148.1) Par.?
dauhitraṃ viṭpatiṃ bandhum ṛtvigyājyau ca bhojayet // (148.2) Par.?
na brāhmaṇaṃ parīkṣeta daive karmaṇi dharmavit / (149.1) Par.?
pitrye karmaṇi tu prāpte parīkṣeta prayatnataḥ // (149.2) Par.?
ye stenapatitaklībā ye ca nāstikavṛttayaḥ / (150.1) Par.?
tān havyakavyayor viprān anarhān manur abravīt // (150.2) Par.?
jaṭilaṃ cānadhīyānaṃ durbalaṃ kitavaṃ tathā / (151.1) Par.?
yājayanti ca ye pūgāṃs tāṃś ca śrāddhe na bhojayet // (151.2) Par.?
cikitsakān devalakān māṃsavikrayiṇas tathā / (152.1) Par.?
vipaṇena ca jīvanto varjyāḥ syur havyakavyayoḥ // (152.2) Par.?
preṣyo grāmasya rājñaś ca kunakhī śyāvadantakaḥ / (153.1) Par.?
pratiroddhā guroś caiva tyaktāgnir vārddhuṣis tathā // (153.2) Par.?
yakṣmī ca paśupālaś ca parivettā nirākṛtiḥ / (154.1) Par.?
brahmadviṣ parivittiś ca gaṇābhyantara eva ca // (154.2) Par.?
kuśīlavo 'vakīrṇī ca vṛṣalīpatir eva ca / (155.1) Par.?
paunarbhavaś ca kāṇaś ca yasya copapatir gṛhe // (155.2) Par.?
bhṛtakādhyāpako yaś ca bhṛtakādhyāpitas tathā / (156.1) Par.?
śūdraśiṣyo guruś caiva vāgduṣṭaḥ kuṇḍagolakau // (156.2) Par.?
akāraṇe parityaktā mātāpitror guros tathā / (157.1) Par.?
brāhmair yaunaiś ca sambandhaiḥ saṃyogaṃ patitair gataḥ // (157.2) Par.?
agāradāhī garadaḥ kuṇḍāśī somavikrayī / (158.1) Par.?
samudrayāyī bandī ca tailikaḥ kūṭakārakaḥ // (158.2) Par.?
pitrā vivadamānaś ca kitavo madyapas tathā / (159.1) Par.?
pāparogy abhiśastaś ca dāmbhiko rasavikrayī // (159.2) Par.?
dhanuḥśarāṇāṃ kartā ca yaś cāgredidhiṣūpatiḥ / (160.1) Par.?
mitradhrug dyūtavṛttiś ca putrācāryas tathaiva ca // (160.2) Par.?
bhrāmarī gaṇḍamālī ca śvitry atho piśunas tathā / (161.1) Par.?
unmatto 'ndhaś ca varjyāḥ syur vedanindaka eva ca // (161.2) Par.?
hastigo'śvoṣṭradamako nakṣatrair yaś ca jīvati / (162.1) Par.?
pakṣiṇāṃ poṣako yaś ca yuddhācāryas tathaiva ca // (162.2) Par.?
srotasāṃ bhedako yaś ca teṣāṃ cāvaraṇe rataḥ / (163.1) Par.?
gṛhasaṃveśako dūto vṛkṣāropaka eva ca // (163.2) Par.?
śvakrīḍī śyenajīvī ca kanyādūṣaka eva ca / (164.1) Par.?
hiṃsro vṛṣalavṛttiś ca gaṇānāṃ caiva yājakaḥ // (164.2) Par.?
ācārahīnaḥ klībaś ca nityaṃ yācanakas tathā / (165.1) Par.?
kṛṣijīvī ślīpadī ca sadbhir nindita eva ca // (165.2) Par.?
aurabhriko māhiṣikaḥ parapūrvāpatis tathā / (166.1) Par.?
pretaniryāpakaś caiva varjanīyāḥ prayatnataḥ // (166.2) Par.?
etān vigarhitācārān apāṅkteyān dvijādhamān / (167.1) Par.?
dvijātipravaro vidvān ubhayatra vivarjayet // (167.2) Par.?
brāhmaṇas tv anadhīyānas tṛṇāgnir iva śāmyati / (168.1) Par.?
tasmai havyaṃ na dātavyaṃ na hi bhasmani hūyate // (168.2) Par.?
apāṅktadāne yo dātur bhavaty ūrdhvaṃ phalodayaḥ / (169.1) Par.?
daive haviṣi pitrye vā taṃ pravakṣyāmy aśeṣataḥ // (169.2) Par.?
avratair yad dvijair bhuktaṃ parivettrādibhis tathā / (170.1) Par.?
apāṅkteyair yad anyaiś ca tad vai rakṣāṃsi bhuñjate // (170.2) Par.?
dārāgnihotrasaṃyogaṃ kurute yo 'graje sthite / (171.1) Par.?
parivettā sa vijñeyaḥ parivittis tu pūrvajaḥ // (171.2) Par.?
parivittiḥ parivettā yayā ca parividyate / (172.1) Par.?
sarve te narakaṃ yānti dātṛyājakapañcamāḥ // (172.2) Par.?
bhrātur mṛtasya bhāryāyāṃ yo 'nurajyeta kāmataḥ / (173.1) Par.?
dharmeṇāpi niyuktāyāṃ sa jñeyo didhiṣūpatiḥ // (173.2) Par.?
paradāreṣu jāyete dvau sutau kuṇḍagolakau / (174.1) Par.?
patyau jīvati kuṇḍaḥ syān mṛte bhartari golakaḥ // (174.2) Par.?
tau tu jātau parakṣetre prāṇinau pretya ceha ca / (175.1) Par.?
dattāni havyakavyāni nāśayanti pradāyinām // (175.2) Par.?
apāṅktyo yāvataḥ pāṅktyān bhuñjānān anupaśyati / (176.1) Par.?
tāvatāṃ na phalaṃ tatra dātā prāpnoti bāliśaḥ // (176.2) Par.?
vīkṣyāndho navateḥ kāṇaḥ ṣaṣṭeḥ śvitrī śatasya tu / (177.1) Par.?
pāparogī sahasrasya dātur nāśayate phalam // (177.2) Par.?
yāvataḥ saṃspṛśed aṅgair brāhmaṇān śūdrayājakaḥ / (178.1) Par.?
tāvatāṃ na bhaved dātuḥ phalaṃ dānasya paurtikam // (178.2) Par.?
vedavic cāpi vipro 'sya lobhāt kṛtvā pratigraham / (179.1) Par.?
vināśaṃ vrajati kṣipram āmapātram ivāmbhasi // (179.2) Par.?
somavikrayiṇe viṣṭhā bhiṣaje pūyaśoṇitam / (180.1) Par.?
naṣṭaṃ devalake dattam apratiṣṭhaṃ tu vārddhuṣau // (180.2) Par.?
yat tu vāṇijake dattaṃ neha nāmutra tad bhavet / (181.1) Par.?
bhasmanīva hutaṃ dravyaṃ tathā paunarbhave dvije // (181.2) Par.?
itareṣu tv apāṅktyeṣu yathoddiṣṭeṣv asādhuṣu / (182.1) Par.?
medo'sṛṅmāṃsamajjāsthi vadantyannaṃ manīṣiṇaḥ // (182.2) Par.?
apāṅktyopahatā paṅktiḥ pāvyate yair dvijottamaiḥ / (183.1) Par.?
tān nibodhata kārtsnyena dvijāgryān paṅktipāvanān // (183.2) Par.?
agryāḥ sarveṣu vedeṣu sarvapravacaneṣu ca / (184.1) Par.?
śrotriyānvayajāś caiva vijñeyāḥ paṅktipāvanāḥ // (184.2) Par.?
triṇāciketaḥ pañcāgnis trisuparṇaḥ ṣaḍaṅgavit / (185.1) Par.?
brahmadeyātmasaṃtāno jyeṣṭhasāmaga eva ca // (185.2) Par.?
vedārthavit pravaktā ca brahmacārī sahasradaḥ / (186.1) Par.?
śatāyuś caiva vijñeyā brāhmaṇāḥ paṅktipāvanāḥ // (186.2) Par.?
pūrvedyur aparedyur vā śrāddhakarmaṇy upasthite / (187.1) Par.?
nimantrayeta tryavarān samyag viprān yathoditān // (187.2) Par.?
nimantrito dvijaḥ pitrye niyatātmā bhavet sadā / (188.1) Par.?
na ca chandāṃsy adhīyīta yasya śrāddhaṃ ca tad bhavet // (188.2) Par.?
nimantritān hi pitara upatiṣṭhanti tān dvijān / (189.1) Par.?
vāyuvac cānugacchanti tathāsīnān upāsate // (189.2) Par.?
ketitas tu yathānyāyaṃ havye kavye dvijottamaḥ / (190.1) Par.?
kathaṃcid apy atikrāman pāpaḥ sūkaratāṃ vrajet // (190.2) Par.?
āmantritas tu yaḥ śrāddhe vṛṣalyā saha modate / (191.1) Par.?
dātur yad duṣkṛtaṃ kiṃcit tat sarvaṃ pratipadyate // (191.2) Par.?
akrodhanāḥ śaucaparāḥ satataṃ brahmacāriṇaḥ / (192.1) Par.?
nyastaśastrā mahābhāgāḥ pitaraḥ pūrvadevatāḥ // (192.2) Par.?
yasmād utpattir eteṣāṃ sarveṣām apy aśeṣataḥ / (193.1) Par.?
ye ca yair upacaryāḥ syur niyamais tān nibodhata // (193.2) Par.?
manor hairaṇyagarbhasya ye marīcyādayaḥ sutāḥ / (194.1) Par.?
teṣām ṛṣīṇāṃ sarveṣāṃ putrāḥ pitṛgaṇāḥ smṛtāḥ // (194.2) Par.?
virāṭsutāḥ somasadaḥ sādhyānāṃ pitaraḥ smṛtāḥ / (195.1) Par.?
agniṣvāttāś ca devānāṃ mārīcā lokaviśrutāḥ // (195.2) Par.?
daityadānavayakṣāṇāṃ gandharvoragarakṣasām / (196.1) Par.?
suparṇakiṃnarāṇāṃ ca smṛtā barhiṣado 'trijāḥ // (196.2) Par.?
somapā nāma viprāṇāṃ kṣatriyāṇāṃ havirbhujaḥ / (197.1) Par.?
vaiśyānām ājyapā nāma śūdrāṇāṃ tu sukālinaḥ // (197.2) Par.?
somapās tu kaveḥ putrā haviṣmanto 'ṅgiraḥsutāḥ / (198.1) Par.?
pulastyasyājyapāḥ putrā vasiṣṭhasya sukālinaḥ // (198.2) Par.?
agnidagdhānagnidagdhān kāvyān barhiṣadas tathā / (199.1) Par.?
agniṣvāttāṃś ca saumyāṃś ca viprāṇām eva nirdiśet // (199.2) Par.?
ya ete tu gaṇā mukhyāḥ pitṝṇāṃ parikīrtitāḥ / (200.1) Par.?
teṣām apīha vijñeyaṃ putrapautram anantakam // (200.2) Par.?
ṛṣibhyaḥ pitaro jātāḥ pitṛbhyo devamānavāḥ / (201.1) Par.?
devebhyas tu jagat sarvaṃ caraṃ sthāṇv anupūrvaśaḥ // (201.2) Par.?
rājatair bhājanair eṣām atho vā rajatānvitaiḥ / (202.1) Par.?
vāry api śraddhayā dattam akṣayāyopakalpate // (202.2) Par.?
daivakāryād dvijātīnāṃ pitṛkāryaṃ viśiṣyate / (203.1) Par.?
daivaṃ hi pitṛkāryasya pūrvam āpyāyanaṃ smṛtam // (203.2) Par.?
teṣām ā rakṣabhūtaṃ tu pūrvaṃ daivaṃ niyojayet / (204.1) Par.?
rakṣāṃsi vipralumpanti śrāddham ā rakṣavarjitam // (204.2) Par.?
daivādyantaṃ tad īheta pitrādyantaṃ na tad bhavet / (205.1) Par.?
pitrādyantaṃ tv īhamānaḥ kṣipraṃ naśyati sānvayaḥ // (205.2) Par.?
śuciṃ deśaṃ viviktaṃ ca gomayenopalepayet / (206.1) Par.?
dakṣiṇāpravaṇaṃ caiva prayatnenopapādayet // (206.2) Par.?
avakāśeṣu cokṣeṣu jalatīreṣu caiva hi / (207.1) Par.?
vivikteṣu ca tuṣyanti dattena pitaraḥ sadā // (207.2) Par.?
āsaneṣūpakᄆpteṣu barhiṣmatsu pṛthakpṛthak / (208.1) Par.?
upaspṛṣṭodakān samyag viprāṃs tān upaveśayet // (208.2) Par.?
upaveśya tu tān viprān āsaneṣv ajugupsitān / (209.1) Par.?
gandhamālyaiḥ surabhibhir arcayed daivapūrvakam // (209.2) Par.?
teṣām udakam ānīya sapavitrāṃs tilān api / (210.1) Par.?
agnau kuryād anujñāto brāhmaṇo brāhmaṇaiḥ saha // (210.2) Par.?
agneḥ somayamābhyāṃ ca kṛtvāpyāyanam āditaḥ / (211.1) Par.?
havirdānena vidhivat paścāt saṃtarpayet pitṝn // (211.2) Par.?
agnyabhāve tu viprasya pāṇāv evopapādayet / (212.1) Par.?
yo hy agniḥ sa dvijo viprair mantradarśibhir ucyate // (212.2) Par.?
akrodhanān suprasādān vadanty etān purātanān / (213.1) Par.?
lokasyāpyāyane yuktān śrāddhadevān dvijottamān // (213.2) Par.?
apasavyam agnau kṛtvā sarvam āvṛtya vikramam / (214.1) Par.?
apasavyena hastena nirvaped udakaṃ bhuvi // (214.2) Par.?
trīṃs tu tasmāddhaviḥśeṣāt piṇḍān kṛtvā samāhitaḥ / (215.1) Par.?
audakenaiva vidhinā nirvaped dakṣiṇāmukhaḥ // (215.2) Par.?
nyupya piṇḍāṃs tatas tāṃs tu prayato vidhipūrvakam / (216.1) Par.?
teṣu darbheṣu taṃ hastaṃ nirmṛjyāllepabhāginām // (216.2) Par.?
ācamyodak parāvṛtya trir āyamya śanair asūn / (217.1) Par.?
ṣaḍ ṛtūṃś ca namaskuryāt pitṝn eva ca mantravat // (217.2) Par.?
udakaṃ ninayeccheṣaṃ śanaiḥ piṇḍāntike punaḥ / (218.1) Par.?
avajighrec ca tān piṇḍān yathānyuptān samāhitaḥ // (218.2) Par.?
piṇḍebhyas tv alpikāṃ mātrāṃ samādāyānupūrvaśaḥ / (219.1) Par.?
tān eva viprān āsīnān vidhivat pūrvam āśayet // (219.2) Par.?
dhriyamāṇe tu pitari pūrveṣām eva nirvapet / (220.1) Par.?
vipravad vāpi taṃ śrāddhe svakaṃ pitaram āśayet // (220.2) Par.?
pitā yasya nivṛttaḥ syāj jīveccāpi pitāmahaḥ / (221.1) Par.?
pituḥ sa nāma saṃkīrtya kīrtayet prapitāmaham // (221.2) Par.?
pitāmaho vā tacchrāddhaṃ bhuñjītety abravīn manuḥ / (222.1) Par.?
kāmaṃ vā samanujñātaḥ svayam eva samācaret // (222.2) Par.?
teṣāṃ dattvā tu hasteṣu sapavitraṃ tilodakam / (223.1) Par.?
tatpiṇḍāgraṃ prayaccheta svadhaiṣām astv iti bruvan // (223.2) Par.?
pāṇibhyāṃ tūpasaṃgṛhya svayam annasya vardhitam / (224.1) Par.?
viprāntike pitṝn dhyāyan śanakair upanikṣipet // (224.2) Par.?
ubhayor hastayor muktaṃ yad annam upanīyate / (225.1) Par.?
tad vipralumpanty asurāḥ sahasā duṣṭacetasaḥ // (225.2) Par.?
guṇāṃś ca sūpaśākādyān payo dadhi ghṛtaṃ madhu / (226.1) Par.?
vinyaset prayataḥ pūrvaṃ bhūmāv eva samāhitaḥ // (226.2) Par.?
bhakṣyaṃ bhojyaṃ ca vividhaṃ mūlāni ca phalāni ca / (227.1) Par.?
hṛdyāni caiva māṃsāni pānāni surabhīṇi ca // (227.2) Par.?
upanīya tu tat sarvaṃ śanakaiḥ susamāhitaḥ / (228.1) Par.?
pariveṣayeta prayato guṇān sarvān pracodayan // (228.2) Par.?
nāsram āpātayej jātu na kupyen nānṛtaṃ vadet / (229.1) Par.?
na pādena spṛśed annaṃ na caitad avadhūnayet // (229.2) Par.?
asraṃ gamayati pretān kopo 'rīn anṛtaṃ śunaḥ / (230.1) Par.?
pādasparśas tu rakṣāṃsi duṣkṛtīn avadhūnanam // (230.2) Par.?
yad yad roceta viprebhyas tat tad dadyād amatsaraḥ / (231.1) Par.?
brahmodyāś ca kathāḥ kuryāt pitṝṇām etad īpsitam // (231.2) Par.?
svādhyāyaṃ śrāvayet pitrye dharmaśāstrāṇi caiva hi / (232.1) Par.?
ākhyānānītihāsāṃś ca purāṇāni khilāni ca // (232.2) Par.?
harṣayed brāhmaṇāṃs tuṣṭo bhojayec ca śanaiḥśanaiḥ / (233.1) Par.?
annādyenāsakṛccaitān guṇaiś ca paricodayet // (233.2) Par.?
vratastham api dauhitraṃ śrāddhe yatnena bhojayet / (234.1) Par.?
kutapaṃ cāsanaṃ dadyāt tilaiś ca vikiren mahīm // (234.2) Par.?
trīṇi śrāddhe pavitrāṇi dauhitraḥ kutapas tilāḥ / (235.1) Par.?
trīṇi cātra praśaṃsanti śaucam akrodham atvarām // (235.2) Par.?
atyuṣṇaṃ sarvam annaṃ syād bhuñjīraṃs te ca vāgyatāḥ / (236.1) Par.?
na ca dvijātayo brūyur dātrā pṛṣṭā havirguṇān // (236.2) Par.?
yāvad uṣmā bhavaty annaṃ yāvad aśnanti vāgyatāḥ / (237.1) Par.?
pitaras tāvad aśnanti yāvan noktā havirguṇāḥ // (237.2) Par.?
yad veṣṭitaśirā bhuṅkte yad bhuṅkte dakṣiṇāmukhaḥ / (238.1) Par.?
sopānatkaś ca yad bhuṅkte tad vai rakṣāṃsi bhuñjate // (238.2) Par.?
cāṇḍālaś ca varāhaś ca kukkuṭaḥ śvā tathaiva ca / (239.1) Par.?
rajasvalā ca ṣaṇḍhaś ca nekṣerann aśnato dvijān // (239.2) Par.?
home pradāne bhojye ca yad ebhir abhivīkṣyate / (240.1) Par.?
daive haviṣi pitrye vā tad gacchaty ayathātatham // (240.2) Par.?
ghrāṇena sūkaro hanti pakṣavātena kukkuṭaḥ / (241.1) Par.?
śvā tu dṛṣṭinipātena sparśeṇāvaravarṇajaḥ // (241.2) Par.?
khañjo vā yadi vā kāṇo dātuḥ preṣyo 'pi vā bhavet / (242.1) Par.?
hīnātiriktagātro vā tam apy apanayet punaḥ // (242.2) Par.?
brāhmaṇaṃ bhikṣukaṃ vāpi bhojanārtham upasthitam / (243.1) Par.?
brāhmaṇair abhyanujñātaḥ śaktitaḥ pratipūjayet // (243.2) Par.?
sārvavarṇikam annādyaṃ saṃnīyāplāvya vāriṇā / (244.1) Par.?
samutsṛjed bhuktavatām agrato vikiran bhuvi // (244.2) Par.?
asaṃskṛtapramītānāṃ tyāgināṃ kulayoṣitām / (245.1) Par.?
ucchiṣṭaṃ bhāgadheyaṃ syād darbheṣu vikiraś ca yaḥ // (245.2) Par.?
uccheṣaṇaṃ bhūmigatam ajihmasyāśaṭhasya ca / (246.1) Par.?
dāsavargasya tat pitrye bhāgadheyaṃ pracakṣate // (246.2) Par.?
ā sapiṇḍakriyākarma dvijāteḥ saṃsthitasya tu / (247.1) Par.?
adaivaṃ bhojayecchrāddhaṃ piṇḍam ekaṃ ca nirvapet // (247.2) Par.?
sahapiṇḍakriyāyāṃ tu kṛtāyām asya dharmataḥ / (248.1) Par.?
anayaivāvṛtā kāryaṃ piṇḍanirvapaṇaṃ sutaiḥ // (248.2) Par.?
śrāddhaṃ bhuktvā ya ucchiṣṭaṃ vṛṣalāya prayacchati / (249.1) Par.?
sa mūḍho narakaṃ yāti kālasūtram avākśirāḥ // (249.2) Par.?
śrāddhabhug vṛṣalītalpaṃ tad ahar yo 'dhigacchati / (250.1) Par.?
tasyāḥ purīṣe taṃ māsaṃ pitaras tasya śerate // (250.2) Par.?
pṛṣṭvā svaditam ity evaṃ tṛptān ācāmayet tataḥ / (251.1) Par.?
ācāntāṃś cānujānīyād abhito ramyatām iti // (251.2) Par.?
svadhāstv ity eva taṃ brūyur brāhmaṇās tadanantaram / (252.1) Par.?
svadhākāraḥ parā hy āśīḥ sarveṣu pitṛkarmasu // (252.2) Par.?
tato bhuktavatāṃ teṣām annaśeṣaṃ nivedayet / (253.1) Par.?
yathā brūyus tathā kuryād anujñātas tato dvijaiḥ // (253.2) Par.?
pitrye svaditam ity eva vācyaṃ goṣṭhe tu suśṛtam / (254.1) Par.?
sampannam ity abhyudaye daive rucitam ity api // (254.2) Par.?
aparāhṇas tathā darbhā vāstusampādanaṃ tilāḥ / (255.1) Par.?
sṛṣṭir mṛṣṭir dvijāś cāgryāḥ śrāddhakarmasu sampadaḥ // (255.2) Par.?
darbhāḥ pavitraṃ pūrvāhṇo haviṣyāṇi ca sarvaśaḥ / (256.1) Par.?
pavitraṃ yac ca pūrvoktaṃ vijñeyā havyasampadaḥ // (256.2) Par.?
munyannāni payaḥ somo māṃsaṃ yac cānupaskṛtam / (257.1) Par.?
akṣāralavaṇaṃ caiva prakṛtyā havir ucyate // (257.2) Par.?
visṛjya brāhmaṇāṃs tāṃs tu niyato vāgyataḥ śuciḥ / (258.1) Par.?
dakṣiṇāṃ diśam ākāṅkṣan yācetemān varān pitṝn // (258.2) Par.?
dātāro no 'bhivardhantāṃ vedāḥ saṃtatir eva ca / (259.1) Par.?
śraddhā ca no mā vyagamad bahudeyaṃ ca no 'stv iti // (259.2) Par.?
evaṃ nirvapaṇaṃ kṛtvā piṇḍāṃs tāṃs tadanantaram / (260.1) Par.?
gāṃ vipram ajam agniṃ vā prāśayed apsu vā kṣipet // (260.2) Par.?
piṇḍanirvapaṇaṃ kecit parastād eva kurvate / (261.1) Par.?
vayobhiḥ khādayanty anye prakṣipanty anale 'psu vā // (261.2) Par.?
pativratā dharmapatnī pitṛpūjanatatparā / (262.1) Par.?
madhyamaṃ tu tataḥ piṇḍam adyāt samyak sutārthinī // (262.2) Par.?
āyuṣmantaṃ sutaṃ sūte yaśomedhāsamanvitam / (263.1) Par.?
dhanavantaṃ prajāvantaṃ sāttvikaṃ dhārmikaṃ tathā // (263.2) Par.?
prakṣālya hastāv ācāmya jñātiprāyaṃ prakalpayet / (264.1) Par.?
jñātibhyaḥ satkṛtaṃ dattvā bāndhavān api bhojayet // (264.2) Par.?
uccheṣaṇaṃ tu tat tiṣṭhed yāvad viprā visarjitāḥ / (265.1) Par.?
tato gṛhabaliṃ kuryād iti dharmo vyavasthitaḥ // (265.2) Par.?
havir yac cirarātrāya yac cānantyāya kalpate / (266.1) Par.?
pitṛbhyo vidhivad dattaṃ tat pravakṣyāmy aśeṣataḥ // (266.2) Par.?
tilair vrīhiyavair māṣair adbhir mūlaphalena vā / (267.1) Par.?
dattena māsaṃ tṛpyanti vidhivat pitaro nṝṇām // (267.2) Par.?
dvau māsau matsyamāṃsena trīn māsān hāriṇena tu / (268.1) Par.?
aurabhreṇātha caturaḥ śākunenātha pañca vai // (268.2) Par.?
ṣaṇmāsāṃś chāgamāṃsena pārṣatena ca sapta vai / (269.1) Par.?
aṣṭāveṇasya māṃsena rauraveṇa navaiva tu // (269.2) Par.?
daśamāsāṃs tu tṛpyanti varāhamahiṣāmiṣaiḥ / (270.1) Par.?
śaśakūrmayos tu māṃsena māsān ekādaśaiva tu // (270.2) Par.?
saṃvatsaraṃ tu gavyena payasā pāyasena ca / (271.1) Par.?
vārdhrīṇasasya māṃsena tṛptir dvādaśavārṣikī // (271.2) Par.?
kālaśākaṃ mahāśalkāḥ khaḍgalohāmiṣaṃ madhu / (272.1) Par.?
ānantyāyaiva kalpyante munyannāni ca sarvaśaḥ // (272.2) Par.?
yat kiṃcin madhunā miśraṃ pradadyāt tu trayodaśīm / (273.1) Par.?
tad apy akṣayam eva syād varṣāsu ca maghāsu ca // (273.2) Par.?
api naḥ sa kule bhūyād yo no dadyāt trayodaśīm / (274.1) Par.?
pāyasaṃ madhusarpirbhyāṃ prākchāye kuñjarasya ca // (274.2) Par.?
yad yad dadāti vidhivat samyak śraddhāsamanvitaḥ / (275.1) Par.?
tat tat pitṝṇāṃ bhavati paratrānantam akṣayam // (275.2) Par.?
kṛṣṇapakṣe daśamyādau varjayitvā caturdaśīm / (276.1) Par.?
śrāddhe praśastās tithayo yathaitā na tathāitarāḥ // (276.2) Par.?
yukṣu kurvan dinarkṣeṣu sarvān kāmān samaśnute / (277.1) Par.?
ayukṣu tu pitṝn sarvān prajāṃ prāpnoti puṣkalām // (277.2) Par.?
yathā caivāparaḥ pakṣaḥ pūrvapakṣād viśiṣyate / (278.1) Par.?
tathā śrāddhasya pūrvāhṇād aparāhṇo viśiṣyate // (278.2) Par.?
prācīnāvītinā samyag apasavyam atandriṇā / (279.1) Par.?
pitryam ā nidhanāt kāryaṃ vidhivad darbhapāṇinā // (279.2) Par.?
rātrau śrāddhaṃ na kurvīta rākṣasī kīrtitā hi sā / (280.1) Par.?
saṃdhyayor ubhayoś caiva sūrye caivācirodite // (280.2) Par.?
anena vidhinā śrāddhaṃ trir abdasyeha nirvapet / (281.1) Par.?
hemantagrīṣmavarṣāsu pāñcayajñikam anvaham // (281.2) Par.?
na paitṛyajñīyo homo laukike 'gnau vidhīyate / (282.1) Par.?
na darśena vinā śrāddham āhitāgner dvijanmanaḥ // (282.2) Par.?
yad eva tarpayaty adbhiḥ pitṝn snātvā dvijottamaḥ / (283.1) Par.?
tenaiva kṛtsnam āpnoti pitṛyajñakriyāphalam // (283.2) Par.?
vasūn vadanti tu pitṝn rudrāṃś caiva pitāmahān / (284.1) Par.?
prapitāmahāṃs tathādityān śrutir eṣā sanātanī // (284.2) Par.?
vighasāśī bhaven nityaṃ nityaṃ vāmṛtabhojanaḥ / (285.1) Par.?
vighaso bhuktaśeṣaṃ tu yajñaśeṣaṃ tathāmṛtam // (285.2) Par.?
etad vo 'bhihitaṃ sarvaṃ vidhānaṃ pāñcayajñikam / (286.1) Par.?
dvijātimukhyavṛttīnāṃ vidhānaṃ śrūyatām iti // (286.2) Par.?
Duration=1.5999488830566 secs.