Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3630
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto mūḍhagarbhacikitsitaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
nāto 'nyat kaṣṭatamamasti yathā mūḍhagarbhaśalyoddharaṇam atra hi yoniyakṛtplīhāntravivaragarbhāśayānāṃ madhye karma kartavyaṃ sparśena utkarṣaṇāpakarṣaṇasthānāpavartanotkartanabhedanacchedanapīḍanarjūkaraṇadāraṇāni caikahastena garbhaṃ garbhiṇīṃ cāhiṃsatā tasmād adhipatimāpṛcchya paraṃ ca yatnamāsthāyopakrameta // (3.1) Par.?
tatra samāsenāṣṭavidhā mūḍhagarbhagatir uddiṣṭā svabhāvagatā api trayaḥ saṅgā bhavanti śiraso vaiguṇyādaṃsayor jaghanasya vā // (4.1) Par.?
jīvati tu garbhe sūtikāgarbhanirharaṇe prayateta / (5.1) Par.?
nirhartumaśakye cyāvanān mantrānupaśṛṇuyāt tān vakṣyāmaḥ // (5.2) Par.?
ihāmṛtaṃ ca somaśca citrabhānuśca bhāmini / (6.1) Par.?
uccaiḥśravāśca turago mandire nivasantu te // (6.2) Par.?
idamamṛtam apāṃ samuddhṛtaṃ vai tava laghu garbhamimaṃ pramuñcatu stri / (7.1) Par.?
tadanalapavanārkavāsavāste saha lavaṇāmbudharair diśantu śāntim // (7.2) Par.?
muktāḥ paśor vipāśāśca muktāḥ sūryeṇa raśmayaḥ / (8.1) Par.?
muktaḥ sarvabhayādgarbha ehyehi viramāvitaḥ // (8.2) Par.?
auṣadhāni ca vidadhyādyathoktāni / (9.1) Par.?
mṛte cottānāyā ābhugnasakthyā vastrādhārakonnamitakaṭyā dhanvananagavṛttikāśālmalīmṛtsnaghṛtābhyāṃ mrakṣayitvā hastaṃ yonau praveśya garbham upaharet / (9.2) Par.?
tatra sakthibhyāmāgatamanulomamevāñchet ekasakthnā pratipannasyetarasakthi prasāryāpaharet sphigdeśenāgatasya sphigdeśaṃ prapīḍyordhvam utkṣipya sakthinī prasāryāpaharet tiryagāgatasya parighasyeva tiraścīnasya paścādardham ūrdhvam utkṣipya pūrvārdhamapatyapathaṃ pratyārjavam ānīyāpaharet pārśvāpavṛttaśirasamaṃsaṃ prapīḍyordhvam utkṣipya śiro 'patyapathamānīyāpaharet bāhudvayapratipannasyordhvam utpīḍyāṃsau śiro 'nulomamānīyāpaharet dvāvantyāvasādhyau mūḍhagarbhau evamaśakye śastramavacārayet // (9.3) Par.?
sacetanaṃ ca śastreṇa na kathaṃcana dārayet / (10.1) Par.?
dāryamāṇo hi jananīmātmānaṃ caiva ghātayet // (10.2) Par.?
aviṣahye vikāre tu śreyo garbhasya pātanam / (11.1) Par.?
na garbhiṇyā viparyāsastasmāt prāptaṃ na hāpayet // (11.2) Par.?
tataḥ striyamāśvāsya maṇḍalāgreṇāṅgulīśastreṇa vā śiro vidārya śiraḥkapālānyāhṛtya śaṅkunā gṛhītvorasi kakṣāyāṃ vāpaharet abhinnaśirasamakṣikūṭe gaṇḍe vā aṃsasaṃsaktasyāṃsadeśe bāhū chittvā dṛtimivātataṃ vātapūrṇodaraṃ vā vidārya nirasyāntrāṇi śithilībhūtamāharet jaghanasaktasya vā jaghanakapālānīti // (12.1) Par.?
kiṃbahunā / (13.1) Par.?
yadyadaṅgaṃ hi garbhasya tasya sajati tadbhiṣak / (13.2) Par.?
samyagvinirharecchittvā rakṣennārīṃ ca yatnataḥ // (13.3) Par.?
garbhasya gatayaścitrā jāyante 'nilakopataḥ / (14.1) Par.?
tatrānalpamatirvaidyo varteta vidhipūrvakam // (14.2) Par.?
nopekṣeta mṛtaṃ garbhaṃ muhūrtam api paṇḍitaḥ / (15.1) Par.?
sa hyāśu jananīṃ hanti nirucchvāsaṃ paśuṃ yathā // (15.2) Par.?
maṇḍalāgreṇa kartavyaṃ chedyamantarvijānatā / (16.1) Par.?
vṛddhipatraṃ hi tīkṣṇāgraṃ nārīṃ hiṃsyāt kadācana // (16.2) Par.?
athāpatantīmaparāṃ pātayet pūrvavadbhiṣak / (17.1) Par.?
hastenāpaharedvāpi pārśvābhyāṃ paripīḍya vā // (17.2) Par.?
dhunuyācca muhurnārīṃ pīḍayedvāṃsapiṇḍikām / (18.1) Par.?
tailāktayonerevaṃ tāṃ pātayenmatimān bhiṣak // (18.2) Par.?
evaṃ nirhṛtaśalyāṃ tu siñceduṣṇena vāriṇā / (19.1) Par.?
tato 'bhyaktaśarīrāyā yonau snehaṃ nidhāpayet // (19.2) Par.?
evaṃ mṛdvī bhavedyonistacchūlaṃ copaśāmyati / (20.1) Par.?
kṛṣṇātanmūlaśuṇṭhyelāhiṅgubhārgīḥ sadīpyakāḥ // (20.2) Par.?
vacāmativiṣāṃ rāsnāṃ cavyaṃ saṃcūrṇya pāyayet / (21.1) Par.?
snehena doṣasyandārthaṃ vedanopaśamāya ca // (21.2) Par.?
kvāthaṃ caiṣāṃ tathā kalkaṃ cūrṇaṃ vā snehavarjitam / (22.1) Par.?
śākatvagghiṅgvativiṣāpāṭhākaṭukarohiṇīḥ // (22.2) Par.?
tathā tejovatīṃ cāpi pāyayet pūrvavadbhiṣak / (23.1) Par.?
trirātraṃ pañcasaptāhaṃ tataḥ snehaṃ punaḥ pibet // (23.2) Par.?
pāyayetāsavaṃ naktamariṣṭaṃ vā susaṃskṛtam / (24.1) Par.?
śirīṣakakubhābhyāṃ ca toyamācamane hitam // (24.2) Par.?
upadravāśca ye 'nye syustān yathāsvamupācaret / (25.1) Par.?
sarvataḥ pariśuddhā ca snigdhapathyālpabhojanā // (25.2) Par.?
svedābhyaṅgaparā nityaṃ bhavet krodhavivarjitā / (26.1) Par.?
payo vātaharaiḥ siddhaṃ daśāhaṃ bhojane hitam // (26.2) Par.?
rasaṃ daśāhaṃ śeṣe tu yathāyogamupācaret / (27.1) Par.?
vyupadravāṃ viśuddhāṃ ca jñātvā ca varavarṇinīm // (27.2) Par.?
ūrdhvaṃ caturbhyo māsebhyo visṛjet parihārataḥ / (28.1) Par.?
yonisaṃtarpaṇe 'bhyaṅge pāne bastiṣu bhojane // (28.2) Par.?
balātailamidaṃ cāsyai dadyādanilavāraṇam / (29.1) Par.?
balāmūlakaṣāyasya daśamūlīśṛtasya ca // (29.2) Par.?
yavakolakulatthānāṃ kvāthasya payasastathā / (30.1) Par.?
aṣṭāvaṣṭau śubhā bhāgāstailādekastadekataḥ // (30.2) Par.?
pacedāvāpya madhuraṃ gaṇaṃ saindhavasaṃyutam / (31.1) Par.?
tathāguruṃ sarjarasaṃ saralaṃ devadāru ca // (31.2) Par.?
mañjiṣṭhāṃ candanaṃ kuṣṭhamelāṃ kālānusārivām / (32.1) Par.?
māṃsīṃ śaileyakaṃ patraṃ tagaraṃ sārivāṃ vacām // (32.2) Par.?
śatāvarīmaśvagandhāṃ śatapuṣpāṃ punarnavām / (33.1) Par.?
tat sādhusiddhaṃ sauvarṇe rājate mṛnmaye 'pi vā // (33.2) Par.?
prakṣipya kalaśe samyak svanuguptaṃ nidhāpayet / (34.1) Par.?
balātailamidaṃ khyātaṃ sarvavātavikāranut // (34.2) Par.?
yathābalamato mātrāṃ sūtikāyai pradāpayet / (35.1) Par.?
yā ca garbhārthinī nārī kṣīṇaśukraśca yaḥ pumān // (35.2) Par.?
vātakṣīṇe marmahate mathite 'bhihate tathā / (36.1) Par.?
bhagne śramābhipanne ca sarvathaivopayujyate // (36.2) Par.?
etadākṣepakādīn vai vātavyādhīnapohati / (37.1) Par.?
hikkāṃ kāsam adhīmanthaṃ gulmaṃ śvāsaṃ ca dustaram // (37.2) Par.?
ṣaṇmāsānupayujyaitadantravṛddhimapohati / (38.1) Par.?
pratyagradhātuḥ puruṣo bhavec ca sthirayauvanaḥ // (38.2) Par.?
rājñāmetaddhi kartavyaṃ rājamātrāśca ye narāḥ / (39.1) Par.?
sukhinaḥ sukumārāśca dhaninaścāpi ye narāḥ // (39.2) Par.?
balākalpa
balākaṣāyapītebhyastilebhyo vāpyanekaśaḥ / (40.1) Par.?
tailamutpādya tatkvāthaśatapākaṃ kṛtaṃ śubham // (40.2) Par.?
nivāte nibhṛtāgāre prayuñjīta yathābalam / (41.1) Par.?
jīrṇe 'smin payasā snigdhamaśnīyāt ṣaṣṭikaudanam // (41.2) Par.?
anena vidhinā droṇam upayujyānnamīritam / (42.1) Par.?
bhuñjīta dviguṇaṃ kālaṃ balavarṇānvitastataḥ // (42.2) Par.?
sarvapāpair vinirmuktaḥ śatāyuḥ puruṣo bhavet / (43.1) Par.?
śataṃ śataṃ tathotkarṣo droṇe droṇe prakīrtitaḥ // (43.2) Par.?
balākalpenātibalāguḍūcyādityaparṇiṣu / (44.1) Par.?
saireyake vīratarau śatāvaryāṃ trikaṇṭake // (44.2) Par.?
tailāni madhuke kuryāt prasāriṇyāṃ ca buddhimān / (45.1) Par.?
nīlotpalaṃ varīmūlaṃ gavye kṣīre vipācayet // (45.2) Par.?
śatapākaṃ tatastena tilatailaṃ pacedbhiṣak / (46.1) Par.?
balātailasya kalkāṃstu supiṣṭāṃstatra dāpayet // (46.2) Par.?
sarveṣām eva jānīyādupayogaṃ cikitsakaḥ / (47.1) Par.?
balātailavadeteṣāṃ guṇāṃścaiva viśeṣataḥ // (47.2) Par.?
Duration=0.18086886405945 secs.