Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): (Im-)purity, dāna, giving, gṛhastha, householder

Show parallels  Show headlines
Use dependency labeler
Chapter id: 536
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
caturtham āyuṣo bhāgam uṣitvādyaṃ gurau dvijaḥ / (1.1) Par.?
dvitīyam āyuṣo bhāgaṃ kṛtadāro gṛhe vaset // (1.2) Par.?
adroheṇaiva bhūtānām alpadroheṇa vā punaḥ / (2.1) Par.?
yā vṛttis tāṃ samāsthāya vipro jīved anāpadi // (2.2) Par.?
yātrāmātraprasiddhyarthaṃ svaiḥ karmabhir agarhitaiḥ / (3.1) Par.?
akleśena śarīrasya kurvīta dhanasaṃcayam // (3.2) Par.?
ṛtāmṛtābhyāṃ jīvet tu mṛtena pramṛtena vā / (4.1) Par.?
satyānṛtābhyām api vā na śvavṛttyā kadācana // (4.2) Par.?
ṛtam uñchaśilaṃ jñeyam amṛtaṃ syād ayācitam / (5.1) Par.?
mṛtaṃ tu yācitaṃ bhaikṣaṃ pramṛtaṃ karṣaṇaṃ smṛtam // (5.2) Par.?
satyānṛtaṃ tu vāṇijyaṃ tena caivāpi jīvyate / (6.1) Par.?
sevā śvavṛttir ākhyātā tasmāt tāṃ parivarjayet // (6.2) Par.?
kusūladhānyako vā syāt kumbhīdhānyaka eva vā / (7.1) Par.?
tryahaihiko vāpi bhaved aśvastanika eva vā // (7.2) Par.?
caturṇām api caiteṣāṃ dvijānāṃ gṛhamedhinām / (8.1) Par.?
jyāyān paraḥ paro jñeyo dharmato lokajittamaḥ // (8.2) Par.?
sakarmaiko bhavaty eṣāṃ tribhir anyaḥ pravartate / (9.1) Par.?
dvābhyām ekaś caturthas tu brahmasattreṇa jīvati // (9.2) Par.?
vartayaṃś ca śiloñchābhyām agnihotraparāyaṇaḥ / (10.1) Par.?
iṣīḥ pārvāyaṇāntīyāḥ kevalā nirvapet sadā // (10.2) Par.?
na lokavṛttaṃ varteta vṛttihetoḥ kathaṃcana / (11.1) Par.?
ajihmām aśaṭhāṃ śuddhām jīved brāhmaṇajīvikām // (11.2) Par.?
saṃtoṣaṃ param āsthāya sukhārthī saṃyato bhavet / (12.1) Par.?
saṃtoṣamūlaṃ hi sukhaṃ duḥkhamūlaṃ viparyayaḥ // (12.2) Par.?
ato 'nyatamayā vṛttyā jīvaṃs tu snātako dvijaḥ / (13.1) Par.?
svargāyuṣyayaśasyāni vratāṇīmāni dhārayet // (13.2) Par.?
vedoditaṃ svakaṃ karma nityaṃ kuryād atandritaḥ / (14.1) Par.?
taddhi kurvan yathāśakti prāpnoti paramāṃ gatim // (14.2) Par.?
nehetārthān prasaṅgena na viruddhena karmaṇā / (15.1) Par.?
na vidyamāneṣv artheṣu nārtyām api yatas tataḥ // (15.2) Par.?
indriyārtheṣu sarveṣu na prasajyeta kāmataḥ / (16.1) Par.?
atiprasaktiṃ caiteṣāṃ manasā saṃnivartayet // (16.2) Par.?
sarvān parityajed arthān svādhyāyasya virodhinaḥ / (17.1) Par.?
yathā tathādhyāpayaṃs tu sā hy asya kṛtakṛtyatā // (17.2) Par.?
vayasaḥ karmaṇo 'rthasya śrutasyābhijanasya ca / (18.1) Par.?
veṣavāgbuddhisārūpyam ācaran vicared iha // (18.2) Par.?
buddhivṛddhikarāṇy āśu dhanyāni ca hitāni ca / (19.1) Par.?
nityaṃ śāstrāṇy avekṣeta nigamāṃś caiva vaidikān // (19.2) Par.?
yathā yathā hi puruṣaḥ śāstraṃ samadhigacchati / (20.1) Par.?
tathā tathā vijānāti vijñānaṃ cāsya rocate // (20.2) Par.?
ṛṣiyajñaṃ devayajñaṃ bhūtayajñaṃ ca sarvadā / (21.1) Par.?
nṛyajñaṃ pitṛyajñaṃ ca yathāśakti na hāpayet // (21.2) Par.?
etān eke mahāyajñān yajñaśāstravido janāḥ / (22.1) Par.?
anīhamānāḥ satatam indriyeṣv eva juhvati // (22.2) Par.?
vācy eke juhvati prāṇaṃ prāṇe vācaṃ ca sarvadā / (23.1) Par.?
vāci prāṇe ca paśyanto yajñanirvṛttim akṣayām // (23.2) Par.?
jñānenaivāpare viprā yajanty etair makhaiḥ sadā / (24.1) Par.?
jñānamūlām kriyām eṣāṃ paśyanto jñānacakṣuṣā // (24.2) Par.?
agnihotraṃ ca juhuyād ādyante dyuniśoḥ sadā / (25.1) Par.?
darśena cārdhamāsānte paurṇamāsena caiva hi // (25.2) Par.?
sasyānte navasasyeṣṭyā tathartvante dvijo 'dhvaraiḥ / (26.1) Par.?
paśunā tv ayanasyādau samānte saumikair makhaiḥ // (26.2) Par.?
nāniṣṭvā navasasyeṣṭyā paśunā cāgnimān dvijaḥ / (27.1) Par.?
navānnam adyān māṃsaṃ vā dīrgham āyur jijīviṣuḥ // (27.2) Par.?
navenānarcitā hy asya paśuhavyena cāgnayaḥ / (28.1) Par.?
prāṇān evāttum icchanti navānnāmiṣagardhinaḥ // (28.2) Par.?
āsanāśanaśayyābhir adbhir mūlaphalena vā / (29.1) Par.?
nāsya kaścid vased gehe śaktito 'narcito 'tithiḥ // (29.2) Par.?
pāṣāṇḍino vikarmasthān baiḍālavratikān śaṭhān / (30.1) Par.?
haitukān bakavṛttīṃś ca vāṅmātreṇāpi nārcayet // (30.2) Par.?
vedavidyāvratasnātān śrotriyān gṛhamedhinaḥ / (31.1) Par.?
pūjayeddhavyakavyena viparītāṃś ca varjayet // (31.2) Par.?
śaktito 'pacamānebhyo dātavyaṃ gṛhamedhinā / (32.1) Par.?
saṃvibhāgaś ca bhūtebhyaḥ kartavyo 'nuparodhataḥ // (32.2) Par.?
rājato dhanam anvicchet saṃsīdan snātakaḥ kṣudhā / (33.1) Par.?
yājyāntevāsinor vāpi na tv anyata iti sthitiḥ // (33.2) Par.?
na sīdet snātako vipraḥ kṣudhā śaktaḥ kathaṃcana / (34.1) Par.?
na jīrṇamalavadvāsā bhavec ca vibhave sati // (34.2) Par.?
kᄆptakeśanakhaśmaśrur dāntaḥ śuklāmbaraḥ śuciḥ / (35.1) Par.?
svādhyāye caiva yuktaḥ syān nityam ātmahiteṣu ca // (35.2) Par.?
vaiṇavīṃ dhārayed yaṣṭiṃ sodakaṃ ca kamaṇḍalum / (36.1) Par.?
yajñopavītaṃ vedaṃ ca śubhaṃ raukme ca kuṇḍale // (36.2) Par.?
nekṣetodyantam ādityaṃ nāstaṃ yāntaṃ kadācana / (37.1) Par.?
nopasṛṣṭaṃ na vāristhaṃ na madhyaṃ nabhaso gatam // (37.2) Par.?
na laṅghayed vatsatantrīṃ na pradhāvec ca varṣati / (38.1) Par.?
na codake nirīkṣeta svarūpam iti dhāraṇā // (38.2) Par.?
mṛdaṃ gāṃ daivataṃ vipraṃ ghṛtaṃ madhu catuṣpatham / (39.1) Par.?
pradakṣiṇāni kurvīta prajñātāṃś ca vanaspatīn // (39.2) Par.?
nopagacchet pramatto 'pi striyam ārtavadarśane / (40.1) Par.?
samānaśayane caiva na śayīta tayā saha // (40.2) Par.?
rajasābhiplutāṃ nārīṃ narasya hy upagacchataḥ / (41.1) Par.?
prajñā tejo balaṃ cakṣur āyuś caiva prahīyate // (41.2) Par.?
tāṃ vivarjayatas tasya rajasā samabhiplutām / (42.1) Par.?
prajñā tejo balaṃ cakṣur āyuś caiva pravardhate // (42.2) Par.?
nāśnīyād bhāryayā sārdhaṃ nainām īkṣeta cāśnatīm / (43.1) Par.?
kṣuvatīṃ jṛmbhamāṇāṃ vā na cāsīnāṃ yathāsukham // (43.2) Par.?
nāñjayantīṃ svake netre na cābhyaktām anāvṛtām / (44.1) Par.?
na paśyet prasavantīṃ ca tejaskāmo dvijottamaḥ // (44.2) Par.?
nānnam adyād ekavāsā na nagnaḥ snānam ācaret / (45.1) Par.?
na mūtraṃ pathi kurvīta na bhasmani na govraje // (45.2) Par.?
na phālakṛṣṭe na jale na cityāṃ na ca parvate / (46.1) Par.?
na jīrṇadevāyatane na valmīke kadācana // (46.2) Par.?
na sasattveṣu garteṣu na gacchann api na sthitaḥ / (47.1) Par.?
na nadītīram āsādya na ca parvatamastake // (47.2) Par.?
vāyvagnivipram ādityam apaḥ paśyaṃs tathaiva gāḥ / (48.1) Par.?
na kadācana kurvīta viṅmūtrasya visarjanam // (48.2) Par.?
tiraskṛtyoccaret kāṣṭhaloṣṭapattratṛṇādinā / (49.1) Par.?
niyamya prayato vācaṃ saṃvītāṅgo 'vaguṇṭhitaḥ // (49.2) Par.?
mūtroccārasamutsargaṃ divā kuryād udaṅmukhaḥ / (50.1) Par.?
dakṣiṇābhimukho rātrau saṃdhyayoś ca yathā divā // (50.2) Par.?
chāyāyām andhakāre vā rātrāv ahani vā dvijaḥ / (51.1) Par.?
yathāsukhamukhaḥ kuryāt prāṇabādhabhayeṣu ca // (51.2) Par.?
pratyagniṃ pratisūryaṃ ca pratisomodakadvijam / (52.1) Par.?
pratigu prativātaṃ ca prajñā naśyati mehataḥ // (52.2) Par.?
nāgniṃ mukhenopadhamen nagnāṃ nekṣeta ca striyam / (53.1) Par.?
nāmedhyaṃ prakṣiped agnau na ca pādau pratāpayet // (53.2) Par.?
adhastān nopadadhyāc ca na cainam abhilaṅghayet / (54.1) Par.?
na cainaṃ pādataḥ kuryān na prāṇābādham ācaret // (54.2) Par.?
nāśnīyāt saṃdhivelāyāṃ na gacchen nāpi saṃviśet / (55.1) Par.?
na caiva pralikhed bhūmiṃ nātmano 'paharet srajam // (55.2) Par.?
nāpsu mūtraṃ purīṣaṃ vā ṣṭhīvanaṃ vā samutsṛjet / (56.1) Par.?
amedhyaliptam anyad vā lohitaṃ vā viṣāṇi vā // (56.2) Par.?
naikaḥ supyācchūnyagehe na śreyāṃsaṃ prabodhayet / (57.1) Par.?
nodakyayābhibhāṣeta yajñaṃ gacchen na cāvṛtaḥ // (57.2) Par.?
agnyagāre gavāṃ goṣṭhe brāhmaṇānāṃ ca saṃnidhau / (58.1) Par.?
svādhyāye bhojane caiva dakṣiṇaṃ pāṇim uddharet // (58.2) Par.?
na vārayed gāṃ dhayantīṃ na cācakṣīta kasyacit / (59.1) Par.?
na divīndrāyudhaṃ dṛṣṭvā kasyacid darśayed budhaḥ // (59.2) Par.?
nādharmike vased grāme na vyādhibahule bhṛśam / (60.1) Par.?
naikaḥ prapadyetādhvānaṃ na ciraṃ parvate vaset // (60.2) Par.?
na śūdrarājye nivasen nādhārmikajanāvṛte / (61.1) Par.?
na pāṣaṇḍigaṇākrānte nopasṛṣṭe 'ntyajair nṛbhiḥ // (61.2) Par.?
na bhuñjītoddhṛtasnehaṃ nātisauhityam ācaret / (62.1) Par.?
nātiprage nātisāyaṃ na sāyaṃ prātarāśitaḥ // (62.2) Par.?
na kurvīta vṛthāceṣṭāṃ na vāry añjalinā pibet / (63.1) Par.?
notsaṅge bhakṣayed bhakṣyān na jātu syāt kutūhalī // (63.2) Par.?
na nṛtyed atha vā gāyen na vāditrāṇi vādayet / (64.1) Par.?
nāsphoṭayen na ca kṣveḍen na ca rakto virāvayet // (64.2) Par.?
na pādau dhāvayet kāṃsye kadācid api bhājane / (65.1) Par.?
na bhinnabhāṇḍe bhuñjīta na bhāvapratidūṣite // (65.2) Par.?
upānahau ca vāsaś ca dhṛtam anyair na dhārayet / (66.1) Par.?
upavītam alaṃkāraṃ srajaṃ karakam eva ca // (66.2) Par.?
nāvinītair bhajed dhuryair na ca kṣudvyādhipīḍitaiḥ / (67.1) Par.?
na bhinnaśṛṅgākṣikhurair na vāladhivirūpitaiḥ // (67.2) Par.?
vinītais tu vrajen nityam āśugair lakṣaṇānvitaiḥ / (68.1) Par.?
varṇarūpopasaṃpannaiḥ pratodenātudan bhṛśam // (68.2) Par.?
bālātapaḥ pretadhūmo varjyaṃ bhinnaṃ tathāsanam / (69.1) Par.?
na chindyān nakharomāṇi dantair notpāṭayen nakhān // (69.2) Par.?
na mṛlloṣṭaṃ ca mṛdnīyān na chindyāt karajais tṛṇam / (70.1) Par.?
na karma niṣphalaṃ kuryān nāyatyām asukhodayam // (70.2) Par.?
loṣṭamardī tṛṇacchedī nakhakhādī ca yo naraḥ / (71.1) Par.?
sa vināśaṃ vrajaty āśu sūcakāśucir eva ca // (71.2) Par.?
na vigarhya kathāṃ kuryād bahir mālyaṃ na dhārayet / (72.1) Par.?
gavāṃ ca yānaṃ pṛṣṭhena sarvathaiva vigarhitam // (72.2) Par.?
advāreṇa ca nātīyād grāmaṃ vā veśma vāvṛtam / (73.1) Par.?
rātrau ca vṛkṣamūlāni dūrataḥ parivarjayet // (73.2) Par.?
nākṣair dīvyet kadācit tu svayaṃ nopānahau haret / (74.1) Par.?
śayanastho na bhuñjīta na pāṇisthaṃ na cāsane // (74.2) Par.?
sarvaṃ ca tilasambaddhaṃ nādyād astam ite ravau / (75.1) Par.?
na ca nagnaḥ śayīteha na cocchiṣṭaḥ kvacid vrajet // (75.2) Par.?
ārdrapādas tu bhuñjīta nārdrapādas tu saṃviśet / (76.1) Par.?
ārdrapādas tu bhuñjāno dīrgham āyur avāpnuyāt // (76.2) Par.?
acakṣurviṣayaṃ durgaṃ na prapadyeta karhicit / (77.1) Par.?
na viṇmūtram udīkṣeta na bāhubhyāṃ nadīṃ taret // (77.2) Par.?
adhitiṣṭhen na keśāṃs tu na bhasmāsthikapālikāḥ / (78.1) Par.?
na kārpāsāsthi na tuṣān dīrgham āyur jijīviṣuḥ // (78.2) Par.?
na saṃvasec ca patitair na cāṇḍālair na pulkasaiḥ / (79.1) Par.?
na mūrkhair nāvaliptaiś ca nāntyair nāntyāvasāyibhiḥ // (79.2) Par.?
na śūdrāya matiṃ dadyān nocchiṣṭaṃ na haviṣkṛtam / (80.1) Par.?
na cāsyopadiśed dharmaṃ na cāsya vratam ādiśet // (80.2) Par.?
yo hy asya dharmam ācaṣṭe yaś caivādiśati vratam / (81.1) Par.?
so 'saṃvṛtaṃ nāma tamaḥ saha tenaiva majjati // (81.2) Par.?
na saṃhatābhyāṃ pāṇibhyāṃ kaṇḍūyed ātmanaḥ śiraḥ / (82.1) Par.?
na spṛśec caitad ucchiṣṭo na ca snāyād vinā tataḥ // (82.2) Par.?
keśagrahān prahārāṃś ca śirasy etān vivarjayet / (83.1) Par.?
śiraḥsnātaś ca tailena nāṅgaṃ kiṃcid api spṛśet // (83.2) Par.?
na rājñaḥ pratigṛhṇīyād arājanyaprasūtitaḥ / (84.1) Par.?
sūnācakradhvajavatāṃ veśenaiva ca jīvatām // (84.2) Par.?
daśasūnāsamaṃ cakraṃ daśacakrasamo dhvajaḥ / (85.1) Par.?
daśadhvajasamo veśo daśaveśasamo nṛpaḥ // (85.2) Par.?
daśa sūnāsahasrāṇi yo vāhayati saunikaḥ / (86.1) Par.?
tena tulyaḥ smṛto rājā ghoras tasya pratigrahaḥ // (86.2) Par.?
yo rājñaḥ pratigṛhṇāti lubdhasyocchāstravartinaḥ / (87.1) Par.?
sa paryāyeṇa yātīmān narakān ekaviṃśatim // (87.2) Par.?
tāmisram andhatāmisraṃ mahārauravarauravau / (88.1) Par.?
narakaṃ kālasūtraṃ ca mahānarakam eva ca // (88.2) Par.?
saṃjīvanaṃ mahāvīciṃ tapanaṃ sampratāpanam / (89.1) Par.?
saṃhātaṃ ca sakākolaṃ kuḍmalaṃ pratimūrtikam // (89.2) Par.?
lohaśaṅkum ṛjīṣaṃ ca panthānaṃ śālmalīṃ nadīm / (90.1) Par.?
asipattravanaṃ caiva lohadārakam eva ca // (90.2) Par.?
etad vidanto vidvāṃso brāhmaṇā brahmavādinaḥ / (91.1) Par.?
na rājñaḥ pratigṛhṇanti pretya śreyo 'bhikāṅkṣiṇaḥ // (91.2) Par.?
brāhme muhūrte budhyeta dharmārthau cānucintayet / (92.1) Par.?
kāyakleśāṃś ca tanmūlān vedatattvārtham eva ca // (92.2) Par.?
utthāyāvaśyakaṃ kṛtvā kṛtaśaucaḥ samāhitaḥ / (93.1) Par.?
pūrvāṃ saṃdhyāṃ japaṃs tiṣṭhet svakāle cāparāṃ ciram // (93.2) Par.?
ṛṣayo dīrghasaṃdhyatvād dīrgham āyur avāpnuyuḥ / (94.1) Par.?
prajñāṃ yaśaś ca kīrtiṃ ca brahmavarcasam eva ca // (94.2) Par.?
śrāvaṇyāṃ prauṣṭhapadyāṃ vāpy upākṛtya yathāvidhi / (95.1) Par.?
yuktaś chandāṃsy adhīyīta māsān vipro 'rdhapañcamān // (95.2) Par.?
puṣye tu chandasāṃ kuryād bahir utsarjanaṃ dvijaḥ / (96.1) Par.?
māghaśuklasya vā prāpte pūrvāhṇe prathame 'hani // (96.2) Par.?
yathāśāstraṃ tu kṛtvaivam utsargaṃ chandasāṃ bahiḥ / (97.1) Par.?
viramet pakṣiṇīṃ rātriṃ tad evaikam aharniśam // (97.2) Par.?
ata ūrdhvaṃ tu chandāṃsi śukleṣu niyataḥ paṭhet / (98.1) Par.?
vedāṅgāni ca sarvāṇi kṛṣṇapakṣeṣu saṃpaṭhet // (98.2) Par.?
nāvispaṣṭam adhīyīta na śūdrajanasaṃnidhau / (99.1) Par.?
na niśānte pariśrānto brahmādhītya punaḥ svapet // (99.2) Par.?
yathoditena vidhinā nityaṃ chandaskṛtaṃ paṭhet / (100.1) Par.?
brahma chandaskṛtaṃ caiva dvijo yukto hy anāpadi // (100.2) Par.?
imān nityam anadhyāyān adhīyāno vivarjayet / (101.1) Par.?
adhyāpanaṃ ca kurvāṇaḥ śiṣyāṇāṃ vidhipūrvakam // (101.2) Par.?
karṇaśrave 'nile rātrau divā pāṃsusamūhane / (102.1) Par.?
etau varṣāsv anadhyāyāv adhyāyajñāḥ pracakṣate // (102.2) Par.?
vidyutstanitavarṣeṣu maholkānāṃ ca samplave / (103.1) Par.?
ākālikam anadhyāyam eteṣu manur abravīt // (103.2) Par.?
etāṃs tv abhyuditān vidyād yadā prāduṣkṛtāgniṣu / (104.1) Par.?
tadā vidyād anadhyāyam anṛtau cābhradarśane // (104.2) Par.?
nirghāte bhūmicalane jyotiṣāṃ copasarjane / (105.1) Par.?
etān ākālikān vidyād anadhyāyān ṛtāv api // (105.2) Par.?
prāduṣkṛteṣv agniṣu tu vidyutstanitaniḥsvane / (106.1) Par.?
sajyotiḥ syād anadhyāyaḥ śeṣe rātrau yathā divā // (106.2) Par.?
nityānadhyāya eva syād grāmeṣu nagareṣu ca / (107.1) Par.?
dharmanaipuṇyakāmānāṃ pūtigandhe ca sarvadā // (107.2) Par.?
antargataśave grāme vṛṣalasya ca saṃnidhau / (108.1) Par.?
anadhyāyo rudyamāne samavāye janasya ca // (108.2) Par.?
udake madhyarātre ca viṇmūtrasya visarjane / (109.1) Par.?
ucchiṣṭaḥ śrāddhabhuk caiva manasāpi na cintayet // (109.2) Par.?
pratigṛhya dvijo vidvān ekoddiṣṭasya ketanam / (110.1) Par.?
tryahaṃ na kīrtayed brahma rājño rāhoś ca sūtake // (110.2) Par.?
yāvad ekānudiṣṭasya gandho lepaś ca tiṣṭhati / (111.1) Par.?
viprasya viduṣo dehe tāvad brahma na kīrtayet // (111.2) Par.?
śayānaḥ prauḍhapādaś ca kṛtvā caivāvasakthikām / (112.1) Par.?
nādhīyītāmiṣaṃ jagdhvā sūtakānnādyam eva ca // (112.2) Par.?
nīhāre bāṇaśabde ca saṃdhyayor eva cobhayoḥ / (113.1) Par.?
amāvāsyācaturdaśyoḥ paurṇamāsyaṣṭakāsu ca // (113.2) Par.?
amāvāsyā guruṃ hanti śiṣyaṃ hanti caturdaśī / (114.1) Par.?
brahmāṣṭakāpaurṇamāsyau tasmāt tāḥ parivarjayet // (114.2) Par.?
pāṃsuvarṣe diśāṃ dāhe gomāyuvirute tathā / (115.1) Par.?
śvakharoṣṭre ca ruvati paṅktau ca na paṭhed dvijaḥ // (115.2) Par.?
nādhīyīta śmaśānānte grāmānte govraje 'pi vā / (116.1) Par.?
vasitvā maithunaṃ vāsaḥ śrāddhikaṃ pratigṛhya ca // (116.2) Par.?
prāṇi vā yadi vāprāṇi yat kiṃcicchrāddhikaṃ bhavet / (117.1) Par.?
tad ālabhyāpy anadhyāyaḥ pāṇyāsyo hi dvijaḥ smṛtaḥ // (117.2) Par.?
corair upadrute grāme sambhrame cāgnikārite / (118.1) Par.?
ākālikam anadhyāyaṃ vidyāt sarvādbhuteṣu ca // (118.2) Par.?
upākarmaṇi cotsarge trirātraṃ kṣepaṇaṃ smṛtam / (119.1) Par.?
aṣṭakāsu tv ahorātram ṛtvantāsu ca rātriṣu // (119.2) Par.?
nādhīyītāśvam ārūḍho na vṛkṣaṃ na ca hastinam / (120.1) Par.?
na nāvaṃ na kharaṃ noṣṭraṃ neriṇastho na yānagaḥ // (120.2) Par.?
na vivāde na kalahe na senāyāṃ na saṃgare / (121.1) Par.?
na bhuktamātre nājīrṇe na vamitvā na śuktake // (121.2) Par.?
atithiṃ cānanujñāpya mārute vāti vā bhṛśam / (122.1) Par.?
rudhire ca srute gātrāt śastreṇa ca parikṣate // (122.2) Par.?
sāmadhvanāv ṛcyajuṣī nādhīyīta kadācana / (123.1) Par.?
vedasyādhītya vāpy antam āraṇyakam adhītya ca // (123.2) Par.?
ṛgvedo devadaivatyo yajurvedas tu mānuṣaḥ / (124.1) Par.?
sāmavedaḥ smṛtaḥ pitryas tasmāt tasyāśucir dhvaniḥ // (124.2) Par.?
etad vidanto vidvāṃsas trayīniṣkarṣam anvaham / (125.1) Par.?
kramataḥ pūrvam abhyasya paścād vedam adhīyate // (125.2) Par.?
paśumaṇḍūkamārjāraśvasarpanakulākhubhiḥ / (126.1) Par.?
antarāgamane vidyād anadhyāyam aharniśam // (126.2) Par.?
dvāv eva varjayen nityam anadhyāyau prayatnataḥ / (127.1) Par.?
svādhyāyabhūmiṃ cāśuddhām ātmānaṃ cāśuciṃ dvijaḥ // (127.2) Par.?
snāna
amāvāsyām aṣṭamīṃ ca paurṇamāsīṃ caturdaśīm / (128.1) Par.?
brahmacārī bhaven nityam apy ṛtau snātako dvijaḥ // (128.2) Par.?
na snānam ācared bhuktvā nāturo na mahāniśi / (129.1) Par.?
na vāsobhiḥ sahājasraṃ nāvijñāte jalāśaye // (129.2) Par.?
devatānāṃ guro rājñaḥ snātakācāryayos tathā / (130.1) Par.?
nākrāmet kāmataś chāyāṃ babhruṇo dīkṣitasya ca // (130.2) Par.?
madhyaṃdine 'rdharātre ca śrāddhaṃ bhuktvā ca sāmiṣam / (131.1) Par.?
saṃdhyayor ubhayoś caiva na seveta catuṣpatham // (131.2) Par.?
udvartanam apasnānaṃ viṇmūtre raktam eva ca / (132.1) Par.?
śleṣmaniṣṭhyūtavāntāni nādhitiṣṭhet tu kāmataḥ // (132.2) Par.?
vairiṇaṃ nopaseveta sahāyaṃ caiva vairiṇaḥ / (133.1) Par.?
adhārmikaṃ taskaraṃ ca parasyaiva ca yoṣitam // (133.2) Par.?
na hīdṛśam anāyuṣyaṃ loke kiṃcana vidyate / (134.1) Par.?
yādṛśaṃ puruṣasyeha paradāropasevanam // (134.2) Par.?
kṣatriyaṃ caiva sarpaṃ ca brāhmaṇaṃ ca bahuśrutam / (135.1) Par.?
nāvamanyeta vai bhūṣṇuḥ kṛśān api kadācana // (135.2) Par.?
etat trayaṃ hi puruṣaṃ nirdahed avamānitam / (136.1) Par.?
tasmād etat trayaṃ nityaṃ nāvamanyeta buddhimān // (136.2) Par.?
nātmānam avamanyeta pūrvābhir asamṛddhibhiḥ / (137.1) Par.?
ā mṛtyoḥ śriyam anvicchen naināṃ manyeta durlabhām // (137.2) Par.?
satyaṃ brūyāt priyaṃ brūyān na brūyāt satyam apriyam / (138.1) Par.?
priyaṃ ca nānṛtaṃ brūyād eṣa dharmaḥ sanātanaḥ // (138.2) Par.?
bhadraṃ bhadram iti brūyād bhadram ity eva vā vadet / (139.1) Par.?
śuṣkavairaṃ vivādaṃ ca na kuryāt kenacit saha // (139.2) Par.?
nātikalyaṃ nātisāyaṃ nātimadhyaṃdine sthite / (140.1) Par.?
nājñātena samaṃ gacchen naiko na vṛṣalaiḥ saha // (140.2) Par.?
hīnāṅgān atiriktāṅgān vidyāhīnān vayo'dhikān / (141.1) Par.?
rūpadraviṇahīnāṃś ca jātihīnāṃś ca nākṣipet // (141.2) Par.?
na spṛśet pāṇinocchiṣṭo vipro gobrāhmaṇānalān / (142.1) Par.?
na cāpi paśyed aśuciḥ sustho jyotirgaṇān divā // (142.2) Par.?
spṛṣṭvaitān aśucir nityam adbhiḥ prāṇān upaspṛśet / (143.1) Par.?
gātrāṇi caiva sarvāṇi nābhiṃ pāṇitalena tu // (143.2) Par.?
anāturaḥ svāni khāni na spṛśed animittataḥ / (144.1) Par.?
romāṇi ca rahasyāni sarvāṇy eva vivarjayet // (144.2) Par.?
maṅgalācārayuktaḥ syāt prayatātmā jitendriyaḥ / (145.1) Par.?
japec ca juhuyāc caiva nityam agnim atandritaḥ // (145.2) Par.?
maṅgalācārayuktānāṃ nityaṃ ca prayatātmanām / (146.1) Par.?
japatāṃ juhvatāṃ caiva vinipāto na vidyate // (146.2) Par.?
vedam evābhyasen nityaṃ yathākālam atandritaḥ / (147.1) Par.?
taṃ hy asyāhuḥ paraṃ dharmam upadharmo 'nya ucyate // (147.2) Par.?
vedābhyāsena satataṃ śaucena tapasaiva ca / (148.1) Par.?
adroheṇa ca bhūtānāṃ jātiṃ smarati paurvikīm // (148.2) Par.?
paurvikīṃ saṃsmaran jātiṃ brahmaivābhyasyate punaḥ / (149.1) Par.?
brahmābhyāsena cājasram anantaṃ sukham aśnute // (149.2) Par.?
sāvitrān śāntihomāṃś ca kuryāt parvasu nityaśaḥ / (150.1) Par.?
pitṝṃś caivāṣṭakāsv arcen nityam anvaṣṭakāsu ca // (150.2) Par.?
dūrād āvasathān mūtraṃ dūrāt pādāvasecanam / (151.1) Par.?
ucchiṣṭānnaniṣekaṃ ca dūrād eva samācaret // (151.2) Par.?
maitraṃ prasādhanaṃ snānaṃ dantadhāvanam añjanam / (152.1) Par.?
pūrvāhṇa eva kurvīta devatānāṃ ca pūjanam // (152.2) Par.?
daivatāny abhigacchet tu dhārmikāṃś ca dvijottamān / (153.1) Par.?
īśvaraṃ caiva rakṣārthaṃ gurūn eva ca parvasu // (153.2) Par.?
abhivādayed vṛddhāṃś ca dadyāc caivāsanaṃ svakam / (154.1) Par.?
kṛtāñjalir upāsīta gacchataḥ pṛṣṭhato 'nviyāt // (154.2) Par.?
śrutismṛtyuditaṃ samyaṅ nibaddhaṃ sveṣu karmasu / (155.1) Par.?
dharmamūlaṃ niṣeveta sadācāram atandritaḥ // (155.2) Par.?
ācārāllabhate hy āyur ācārād īpsitāḥ prajāḥ / (156.1) Par.?
ācārād dhanam akṣayyam ācāro hanty alakṣaṇam // (156.2) Par.?
durācāro hi puruṣo loke bhavati ninditaḥ / (157.1) Par.?
duḥkhabhāgī ca satataṃ vyādhito 'lpāyur eva ca // (157.2) Par.?
sarvalakṣaṇahīno 'pi yaḥ sadācāravān naraḥ / (158.1) Par.?
śraddadhāno 'nasūyaś ca śataṃ varṣāṇi jīvati // (158.2) Par.?
yad yat paravaśaṃ karma tat tad yatnena varjayet / (159.1) Par.?
yad yad ātmavaśaṃ tu syāt tat tat seveta yatnataḥ // (159.2) Par.?
sarvaṃ paravaśaṃ duḥkhaṃ sarvam ātmavaśaṃ sukham / (160.1) Par.?
etad vidyāt samāsena lakṣaṇaṃ sukhaduḥkhayoḥ // (160.2) Par.?
yat karma kurvato 'sya syāt paritoṣo 'ntarātmanaḥ / (161.1) Par.?
tat prayatnena kurvīta viparītaṃ tu varjayet // (161.2) Par.?
ācāryaṃ ca pravaktāraṃ pitaraṃ mātaraṃ gurum / (162.1) Par.?
na hiṃsyād brāhmaṇān gāś ca sarvāṃś caiva tapasvinaḥ // (162.2) Par.?
nāstikyaṃ vedanindāṃ ca devatānāṃ ca kutsanam / (163.1) Par.?
dveṣaṃ dambhaṃ ca mānaṃ ca krodhaṃ taikṣṇyaṃ ca varjayet // (163.2) Par.?
parasya daṇḍaṃ nodyacchet kruddho nainaṃ nipātayet / (164.1) Par.?
anyatra putrācchiṣyād vā śiṣṭyarthaṃ tāḍayet tu tau // (164.2) Par.?
brāhmaṇāyāvaguryaiva dvijātir vadhakāmyayā / (165.1) Par.?
śataṃ varṣāṇi tāmisre narake parivartate // (165.2) Par.?
tāḍayitvā tṛṇenāpi saṃrambhān matipūrvakam / (166.1) Par.?
ekaviṃśatim ājātīḥ pāpayoniṣu jāyate // (166.2) Par.?
ayudhyamānasyotpādya brāhmaṇasyāsṛg aṅgataḥ / (167.1) Par.?
duḥkhaṃ sumahad āpnoti pretyāprājñatayā naraḥ // (167.2) Par.?
śoṇitaṃ yāvataḥ pāṃsūn saṃgṛhṇāti mahītalāt / (168.1) Par.?
tāvato 'bdān amutrānyaiḥ śoṇitotpādako 'dyate // (168.2) Par.?
na kadācid dvije tasmād vidvān avagured api / (169.1) Par.?
na tāḍayet tṛṇenāpi na gātrāt srāvayed asṛk // (169.2) Par.?
adhārmiko naro yo hi yasya cāpy anṛtaṃ dhanam / (170.1) Par.?
hiṃsārataś ca yo nityaṃ nehāsau sukham edhate // (170.2) Par.?
na sīdann api dharmeṇa mano 'dharme niveśayet / (171.1) Par.?
adhārmikānāṃ pāpānām āśu paśyan viparyayam // (171.2) Par.?
nādharmaś carito loke sadyaḥ phalati gaur iva / (172.1) Par.?
śanair āvartyamānas tu kartur mūlāni kṛntati // (172.2) Par.?
yadi nātmani putreṣu na cet putreṣu naptṛṣu / (173.1) Par.?
na tv eva tu kṛto 'dharmaḥ kartur bhavati niṣphalaḥ // (173.2) Par.?
adharmeṇaidhate tāvat tato bhadrāṇi paśyati / (174.1) Par.?
tataḥ sapatnān jayati samūlas tu vinaśyati // (174.2) Par.?
satyadharmāryavṛtteṣu śauce caivāramet sadā / (175.1) Par.?
śiṣyāṃś ca śiṣyād dharmeṇa vāgbāhūdarasaṃyataḥ // (175.2) Par.?
parityajed arthakāmau yau syātāṃ dharmavarjitau / (176.1) Par.?
dharmaṃ cāpy asukhodarkaṃ lokasaṃkruṣṭam eva ca // (176.2) Par.?
na pāṇipādacapalo na netracapalo 'nṛjuḥ / (177.1) Par.?
na syād vākcapalaś caiva na paradrohakarmadhīḥ // (177.2) Par.?
yenāsya pitaro yātā yena yātāḥ pitāmahāḥ / (178.1) Par.?
tena yāyāt satāṃ mārgaṃ tena gacchan na riṣyati // (178.2) Par.?
ṛtvikpurohitācāryair mātulātithisaṃśritaiḥ / (179.1) Par.?
bālavṛddhāturair vaidyair jñātisambandhibāndhavaiḥ // (179.2) Par.?
mātāpitṛbhyāṃ jāmībhir bhrātrā putreṇa bhāryayā / (180.1) Par.?
duhitrā dāsavargeṇa vivādaṃ na samācaret // (180.2) Par.?
etair vivādān saṃtyajya sarvapāpaiḥ pramucyate / (181.1) Par.?
etair jitaiś ca jayati sarvān lokān imān gṛhī // (181.2) Par.?
ācāryo brahmalokeśaḥ prājāpatye pitā prabhuḥ / (182.1) Par.?
atithis tv indralokeśo devalokasya caṛtvijaḥ // (182.2) Par.?
jāmayo 'psarasām loke vaiśvadevasya bāndhavāḥ / (183.1) Par.?
sambandhino hy apāṃ loke pṛthivyāṃ mātṛmātulau // (183.2) Par.?
ākāśeśās tu vijñeyā bālavṛddhakṛśāturāḥ / (184.1) Par.?
bhrātā jyeṣṭhaḥ samaḥ pitrā bhāryā putraḥ svakā tanuḥ // (184.2) Par.?
chāyā svo dāsavargaś ca duhitā kṛpaṇaṃ param / (185.1) Par.?
tasmād etair adhikṣiptaḥ sahetāsaṃjvaraḥ sadā // (185.2) Par.?
pratigrahasamartho 'pi prasaṅgaṃ tatra varjayet / (186.1) Par.?
pratigraheṇa hy asyāśu brāhmaṃ tejaḥ praśāmyati // (186.2) Par.?
na dravyāṇām avijñāya vidhiṃ dharmyaṃ pratigrahe / (187.1) Par.?
prājñaḥ pratigrahaṃ kuryād avasīdann api kṣudhā // (187.2) Par.?
hiraṇyaṃ bhūmim aśvaṃ gām annaṃ vāsas tilān ghṛtam / (188.1) Par.?
pratigṛhṇann avidvāṃs tu bhasmībhavati dāruvat // (188.2) Par.?
hiraṇyam āyur annaṃ ca bhūr gauś cāpy oṣatas tanum / (189.1) Par.?
aśvaś cakṣus tvacaṃ vāso ghṛtaṃ tejas tilāḥ prajāḥ // (189.2) Par.?
atapās tv anadhīyānaḥ pratigraharucir dvijaḥ / (190.1) Par.?
ambhasy aśmaplavenaiva saha tenaiva majjati // (190.2) Par.?
tasmād avidvān bibhiyād yasmāt tasmāt pratigrahāt / (191.1) Par.?
svalpakenāpy avidvān hi paṅke gaur iva sīdati // (191.2) Par.?
na vāry api prayacchet tu baiḍālavratike dvije / (192.1) Par.?
na bakavratike pāpe nāvedavidi dharmavit // (192.2) Par.?
triṣv apy eteṣu dattaṃ hi vidhināpy arjitaṃ dhanam / (193.1) Par.?
dātur bhavaty anarthāya paratrādātur eva ca // (193.2) Par.?
yathā plavenopalena nimajjaty udake taran / (194.1) Par.?
tathā nimajjato 'dhastād ajñau dātṛpratīcchakau // (194.2) Par.?
dharmadhvajī sadā lubdhaś chādmiko lokadambhakaḥ / (195.1) Par.?
baiḍālavratiko jñeyo hiṃsraḥ sarvābhisaṃdhakaḥ // (195.2) Par.?
adhodṛṣṭir naiṣkṛtikaḥ svārthasādhanatatparaḥ / (196.1) Par.?
śaṭho mithyāvinītaś ca bakavratacaro dvijaḥ // (196.2) Par.?
ye bakavratino viprā ye ca mārjāraliṅginaḥ / (197.1) Par.?
te patanty andhatāmisre tena pāpena karmaṇā // (197.2) Par.?
na dharmasyāpadeśena pāpaṃ kṛtvā vrataṃ caret / (198.1) Par.?
vratena pāpaṃ pracchādya kurvan strīśūdradambhanam // (198.2) Par.?
pretyeha caīdṛśā viprā garhyante brahmavādibhiḥ / (199.1) Par.?
chadmanā caritaṃ yac ca vrataṃ rakṣāṃsi gacchati // (199.2) Par.?
aliṅgī liṅgiveṣeṇa yo vṛttim upajīvati / (200.1) Par.?
sa liṅgināṃ haraty enas tiryagyonau ca jāyate // (200.2) Par.?
parakīyanipāneṣu na snāyāddhi kadācana / (201.1) Par.?
nipānakartuḥ snātvā tu duṣkṛtāṃśena lipyate // (201.2) Par.?
yānaśayyāsanāny asya kūpodyānagṛhāṇi ca / (202.1) Par.?
adattāny upayuñjāna enasaḥ syāt turīyabhāk // (202.2) Par.?
nadīṣu devakhāteṣu taḍāgeṣu saraḥsu ca / (203.1) Par.?
snānaṃ samācaren nityaṃ gartaprasravaṇeṣu ca // (203.2) Par.?
yamān seveta satataṃ na nityaṃ niyamān budhaḥ / (204.1) Par.?
yamān pataty akurvāṇo niyamān kevalān bhajan // (204.2) Par.?
nāśrotriyatate yajñe grāmayājikṛte tathā / (205.1) Par.?
striyā klībena ca hute bhuñjīta brāhmaṇaḥ kvacit // (205.2) Par.?
aślīkam etat sādhūnāṃ yatra juhvaty amī haviḥ / (206.1) Par.?
pratīpam etad devānāṃ tasmāt tat parivarjayet // (206.2) Par.?
mattakruddhāturāṇāṃ ca na bhuñjīta kadācana / (207.1) Par.?
keśakīṭāvapannaṃ ca padā spṛṣṭaṃ ca kāmataḥ // (207.2) Par.?
bhrūṇaghnāvekṣitaṃ caiva saṃspṛṣṭaṃ cāpy udakyayā / (208.1) Par.?
patatriṇāvalīḍhaṃ ca śunā saṃspṛṣṭam eva ca // (208.2) Par.?
gavā cānnam upaghrātaṃ ghuṣṭānnaṃ ca viśeṣataḥ / (209.1) Par.?
gaṇānnaṃ gaṇikānnaṃ ca viduṣā ca jugupsitam // (209.2) Par.?
stenagāyanayoś cānnaṃ takṣṇo vārddhuṣikasya ca / (210.1) Par.?
dīkṣitasya kadaryasya baddhasya nigaḍasya ca // (210.2) Par.?
abhiśastasya ṣaṇḍhasya puṃścalyā dāmbhikasya ca / (211.1) Par.?
śuktaṃ paryuṣitaṃ caiva śūdrasyocchiṣṭam eva ca // (211.2) Par.?
cikitsakasya mṛgayoḥ krūrasyocchiṣṭabhojinaḥ / (212.1) Par.?
ugrānnaṃ sūtikānnaṃ ca paryācāntam anirdaśam // (212.2) Par.?
anarcitaṃ vṛthāmāṃsam avīrāyāś ca yoṣitaḥ / (213.1) Par.?
dviṣadannaṃ nagaryannaṃ patitānnam avakṣutam // (213.2) Par.?
piśunānṛtinoś cānnaṃ kratuvikrayiṇas tathā / (214.1) Par.?
śailūṣatunnavāyānnaṃ kṛtaghnasyānnam eva ca // (214.2) Par.?
karmārasya niṣādasya raṅgāvatārakasya ca / (215.1) Par.?
suvarṇakartur veṇasya śastravikrayiṇas tathā // (215.2) Par.?
śvavatāṃ śauṇḍikānāṃ ca cailanirṇejakasya ca / (216.1) Par.?
rañjakasya nṛśaṃsasya yasya copapatir gṛhe // (216.2) Par.?
mṛṣyanti ye copapatiṃ strījitānām ca sarvaśaḥ / (217.1) Par.?
anirdaśaṃ ca pretānnam atuṣṭikaram eva ca // (217.2) Par.?
rājānnaṃ teja ādatte śūdrānnaṃ brahmavarcasam / (218.1) Par.?
āyuḥ suvarṇakārānnaṃ yaśaś carmāvakartinaḥ // (218.2) Par.?
kārukānnaṃ prajāṃ hanti balaṃ nirṇejakasya ca / (219.1) Par.?
gaṇānnaṃ gaṇikānnaṃ ca lokebhyaḥ parikṛntati // (219.2) Par.?
pūyaṃ cikitsakasyānnaṃ puṃścalyās tv annam indriyam / (220.1) Par.?
viṣṭhā vārddhuṣikasyānnaṃ śastravikrayiṇo malam // (220.2) Par.?
ya ete 'nye tv abhojyānnāḥ kramaśaḥ parikīrtitāḥ / (221.1) Par.?
teṣāṃ tvagasthiromāṇi vadanty annaṃ manīṣiṇaḥ // (221.2) Par.?
bhuktvāto 'nyatamasyānnam amatyā kṣapaṇaṃ tryaham / (222.1) Par.?
matyā bhuktvācaret kṛcchraṃ retoviṇmūtram eva ca // (222.2) Par.?
nādyācchūdrasya pakvānnaṃ vidvān aśrāddhino dvijaḥ / (223.1) Par.?
ādadītāmam evāsmād avṛttāv ekarātrikam // (223.2) Par.?
śrotriyasya kadaryasya vadānyasya ca vārddhuṣeḥ / (224.1) Par.?
mīmāṃsitvobhayaṃ devāḥ samam annam akalpayan // (224.2) Par.?
tān prajāpatir āhetya mā kṛdhvaṃ viṣamaṃ samam / (225.1) Par.?
śraddhāpūtaṃ vadānyasya hatam aśraddhayetarat // (225.2) Par.?
śraddhayeṣṭaṃ ca pūrtaṃ ca nityaṃ kuryād atandritaḥ / (226.1) Par.?
śraddhākṛte hy akṣaye te bhavataḥ svāgatair dhanaiḥ // (226.2) Par.?
dānadharmaṃ niṣeveta nityam aiṣṭikapaurtikam / (227.1) Par.?
parituṣṭena bhāvena pātram āsādya śaktitaḥ // (227.2) Par.?
yat kiṃcid api dātavyaṃ yācitenānasūyayā / (228.1) Par.?
utpatsyate hi tat pātraṃ yat tārayati sarvataḥ // (228.2) Par.?
vāridas tṛptim āpnoti sukham akṣayam annadaḥ / (229.1) Par.?
tilapradaḥ prajām iṣṭāṃ dīpadaś cakṣur uttamam // (229.2) Par.?
bhūmido bhūmim āpnoti dīrgham āyur hiraṇyadaḥ / (230.1) Par.?
gṛhado 'gryāṇi veśmāni rūpyado rūpam uttamam // (230.2) Par.?
vāsodaś candrasālokyam aśvisālokyam aśvadaḥ / (231.1) Par.?
anaḍuhaḥ śriyaṃ puṣṭāṃ godo bradhnasya viṣṭapam // (231.2) Par.?
yānaśayyāprado bhāryām aiśvaryam abhayapradaḥ / (232.1) Par.?
dhānyadaḥ śāśvataṃ saukhyaṃ brahmado brahmasārṣṭitām // (232.2) Par.?
sarveṣām eva dānānāṃ brahmadānaṃ viśiṣyate / (233.1) Par.?
vāryannagomahīvāsastilakāñcanasarpiṣām // (233.2) Par.?
yena yena tu bhāvena yad yad dānaṃ prayacchati / (234.1) Par.?
tat tat tenaiva bhāvena prāpnoti pratipūjitaḥ // (234.2) Par.?
yo 'rcitaṃ pratigṛhṇāti dadāty arcitam eva vā / (235.1) Par.?
tāv ubhau gacchataḥ svargaṃ narakaṃ tu viparyaye // (235.2) Par.?
na vismayeta tapasā vaded iṣṭvā ca nānṛtam / (236.1) Par.?
nārto 'py apavaded viprān na dattvā parikīrtayet // (236.2) Par.?
yajño 'nṛtena kṣarati tapaḥ kṣarati vismayāt / (237.1) Par.?
āyur viprāpavādena dānaṃ ca parikīrtanāt // (237.2) Par.?
dharmaṃ śanaiḥ saṃcinuyād valmīkam iva puttikāḥ / (238.1) Par.?
paralokasahāyārthaṃ sarvabhūtāny apīḍayan // (238.2) Par.?
nāmutra hi sahāyārthaṃ pitā mātā ca tiṣṭhataḥ / (239.1) Par.?
na putradāraṃ na jñātir dharmas tiṣṭhati kevalaḥ // (239.2) Par.?
ekaḥ prajāyate jantur eka eva pralīyate / (240.1) Par.?
eko 'nubhuṅkte sukṛtam eka eva ca duṣkṛtam // (240.2) Par.?
mṛtaṃ śarīram utsṛjya kāṣṭhaloṣṭasamaṃ kṣitau / (241.1) Par.?
vimukhā bāndhavā yānti dharmas tam anugacchati // (241.2) Par.?
tasmād dharmaṃ sahāyārthaṃ nityaṃ saṃcinuyāt śanaiḥ / (242.1) Par.?
dharmeṇa hi sahāyena tamas tarati dustaram // (242.2) Par.?
dharmapradhānaṃ puruṣaṃ tapasā hatakilbiṣam / (243.1) Par.?
paralokaṃ nayaty āśu bhāsvantaṃ khaśarīriṇam // (243.2) Par.?
uttamair uttamair nityaṃ sambandhān ācaret saha / (244.1) Par.?
ninīṣuḥ kulam utkarṣam adhamān adhamāṃs tyajet // (244.2) Par.?
uttamān uttamān eva gacchan hīnāṃs tu varjayan / (245.1) Par.?
brāhmaṇaḥ śreṣṭhatām eti pratyavāyena śūdratām // (245.2) Par.?
dṛḍhakārī mṛdur dāntaḥ krūrācārair asaṃvasan / (246.1) Par.?
ahiṃsro damadānābhyāṃ jayet svargaṃ tathāvrataḥ // (246.2) Par.?
edhodakaṃ mūlaphalam annam abhyudyataṃ ca yat / (247.1) Par.?
sarvataḥ pratigṛhṇīyāt madhv athābhayadakṣiṇām // (247.2) Par.?
āhṛtābhyudyatāṃ bhikṣāṃ purastād apracoditām / (248.1) Par.?
mene prajāpatir grāhyām api duṣkṛtakarmaṇaḥ // (248.2) Par.?
nāśnanti pitaras tasya daśavarṣāṇi pañca ca / (249.1) Par.?
na ca havyaṃ vahaty agnir yas tām abhyavamanyate // (249.2) Par.?
śayyāṃ gṛhān kuśān gandhān apaḥ puṣpaṃ maṇīn dadhi / (250.1) Par.?
dhānā matsyān payo māṃsaṃ śākaṃ caiva na nirṇudet // (250.2) Par.?
gurūn bhṛtyāṃś cojjihīrṣann arciṣyan devatātithīn / (251.1) Par.?
sarvataḥ pratigṛhṇīyān na tu tṛpyet svayaṃ tataḥ // (251.2) Par.?
guruṣu tv abhyatīteṣu vinā vā tair gṛhe vasan / (252.1) Par.?
ātmano vṛttim anvicchan gṛhṇīyāt sādhutaḥ sadā // (252.2) Par.?
ārdhikaḥ kulamitraṃ ca gopālo dāsanāpitau / (253.1) Par.?
ete śūdreṣu bhojyānnā yaś cātmānaṃ nivedayet // (253.2) Par.?
yādṛśo 'sya bhaved ātmā yādṛśaṃ ca cikīrṣitam / (254.1) Par.?
yathā copacared enaṃ tathātmānaṃ nivedayet // (254.2) Par.?
yo 'nyathā santam ātmānam anyathā satsu bhāṣate / (255.1) Par.?
sa pāpakṛttamo loke stena ātmāpahārakaḥ // (255.2) Par.?
vācy arthā niyatāḥ sarve vāṅmūlā vāgviniḥsṛtāḥ / (256.1) Par.?
tāṃs tu yaḥ stenayed vācaṃ sa sarvasteyakṛt naraḥ // (256.2) Par.?
maharṣipitṛdevānāṃ gatvānṛṇyaṃ yathāvidhi / (257.1) Par.?
putre sarvaṃ samāsajya vasen mādhyasthyam āśritaḥ // (257.2) Par.?
ekākī cintayen nityaṃ vivikte hitam ātmanaḥ / (258.1) Par.?
ekākī cintayāno hi paraṃ śreyo 'dhigacchati // (258.2) Par.?
eṣoditā gṛhasthasya vṛttir viprasya śāśvatī / (259.1) Par.?
snātakavratakalpaś ca sattvavṛddhikaraḥ śubhaḥ // (259.2) Par.?
anena vipro vṛttena vartayan vedaśāstravit / (260.1) Par.?
vyapetakalmaṣo nityaṃ brahmaloke mahīyate // (260.2) Par.?
Duration=1.0053699016571 secs.