Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Asceticism, tapas, Dharmaśāstra, saṃnyāsa, vānaprastha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 545
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vānaprastha
evaṃ gṛhāśrame sthitvā vidhivat snātako dvijaḥ / (1.1) Par.?
vane vaset tu niyato yathāvad vijitendriyaḥ // (1.2) Par.?
gṛhasthas tu yathā paśyed valīpalitam ātmanaḥ / (2.1) Par.?
apatyasyaiva cāpatyaṃ tadāraṇyaṃ samāśrayet // (2.2) Par.?
saṃtyajya grāmyam āhāraṃ sarvaṃ caiva paricchadam / (3.1) Par.?
putreṣu bhāryāṃ nikṣipya vanaṃ gacchet sahaiva vā // (3.2) Par.?
agnihotraṃ samādāya gṛhyaṃ cāgniparicchadam / (4.1) Par.?
grāmād araṇyaṃ niḥsṛtya nivasen niyatendriyaḥ // (4.2) Par.?
rituals, sacrifices
munyannair vividhair medhyaiḥ śākamūlaphalena vā / (5.1) Par.?
etān eva mahāyajñān nirvaped vidhipūrvakam // (5.2) Par.?
vasīta carma cīraṃ vā sāyaṃ snāyāt prage tathā / (6.1) Par.?
jaṭāś ca bibhṛyān nityaṃ śmaśrulomanakhāni ca // (6.2) Par.?
yad bhakṣyaṃ syāt tato dadyād baliṃ bhikṣāṃ ca śaktitaḥ / (7.1) Par.?
ammūlaphalabhikṣābhir arcayed āśramāgatān // (7.2) Par.?
svādhyāye nityayuktaḥ syād dānto maitraḥ samāhitaḥ / (8.1) Par.?
dātā nityam anādātā sarvabhūtānukampakaḥ // (8.2) Par.?
vaitānikaṃ ca juhuyād agnihotraṃ yathāvidhi / (9.1) Par.?
darśam askandayan parva paurṇamāsaṃ ca yogataḥ // (9.2) Par.?
ṛkṣeṣṭyāgrayaṇaṃ caiva cāturmāsyāni cāharet / (10.1) Par.?
turāyaṇaṃ ca kramaśo dakṣasyāyanam eva ca // (10.2) Par.?
vāsantaśāradair medhyair munyannaiḥ svayam āhṛtaiḥ / (11.1) Par.?
puroḍāśāṃś carūṃś caiva vidhivan nirvapet pṛthak // (11.2) Par.?
food of a vānaprastha
devatābhyas tu taddhutvā vanyaṃ medhyataraṃ haviḥ / (12.1) Par.?
śeṣam ātmani yuñjīta lavaṇaṃ ca svayaṃ kṛtam // (12.2) Par.?
sthalajodakaśākāni puṣpamūlaphalāni ca / (13.1) Par.?
medhyavṛkṣodbhavāny adyāt snehāṃś ca phalasambhavān // (13.2) Par.?
varjayen madhu māṃsaṃ ca bhaumāni kavakāni ca / (14.1) Par.?
bhūstṛṇaṃ śigrukaṃ caiva śleṣmātakaphalāni ca // (14.2) Par.?
tyajed āśvayuje māsi munyannaṃ pūrvasaṃcitam / (15.1) Par.?
jīrṇāni caiva vāsāṃsi śākamūlaphalāni ca // (15.2) Par.?
na phālakṛṣṭam aśnīyād utsṛṣṭam api kenacit / (16.1) Par.?
na grāmajātāny ārto 'pi mūlāṇi ca phalāni ca // (16.2) Par.?
agnipakvāśano vā syāt kālapakvabhuj eva vā / (17.1) Par.?
aśmakuṭṭo bhaved vāpi dantolūkhaliko 'pi vā // (17.2) Par.?
sadyaḥprakṣālako vā syān māsasaṃcayiko 'pi vā / (18.1) Par.?
ṣaṇmāsanicayo vā syāt samānicaya eva vā // (18.2) Par.?
naktaṃ cānnaṃ samaśnīyād divā vāhṛtya śaktitaḥ / (19.1) Par.?
caturthakāliko vā syāt syād vāpy aṣṭamakālikaḥ // (19.2) Par.?
cāndrāyaṇavidhānair vā śuklakṛṣṇe ca vartayet / (20.1) Par.?
pakṣāntayor vāpy aśnīyād yavāgūṃ kvathitāṃ sakṛt // (20.2) Par.?
puṣpamūlaphalair vāpi kevalair vartayet sadā / (21.1) Par.?
kālapakvaiḥ svayaṃ śīrṇair vaikhānasamate sthitaḥ // (21.2) Par.?
tapas
bhūmau viparivarteta tiṣṭhed vā prapadair dinam / (22.1) Par.?
sthānāsanābhyāṃ viharet savaneṣūpayann apaḥ // (22.2) Par.?
grīṣme pañcatapās tu syād varṣāsv abhrāvakāśikaḥ / (23.1) Par.?
ārdravāsās tu hemante kramaśo vardhayaṃs tapaḥ // (23.2) Par.?
upaspṛśaṃs triṣavaṇaṃ pitṝn devāṃś ca tarpayet / (24.1) Par.?
tapaś caraṃś cogrataraṃ śoṣayed deham ātmanaḥ // (24.2) Par.?
agnīn ātmani vaitānān samāropya yathāvidhi / (25.1) Par.?
anagnir aniketaḥ syān munir mūlaphalāśanaḥ // (25.2) Par.?
aprayatnaḥ sukhārtheṣu brahmacārī dharāśayaḥ / (26.1) Par.?
śaraṇeṣv amamaś caiva vṛkṣamūlaniketanaḥ // (26.2) Par.?
tāpaseṣv eva vipreṣu yātrikaṃ bhaikṣam āharet / (27.1) Par.?
gṛhamedhiṣu cānyeṣu dvijeṣu vanavāsiṣu // (27.2) Par.?
grāmād āhṛtya vāśnīyād aṣṭau grāsān vane vasan / (28.1) Par.?
pratigṛhya puṭenaiva pāṇinā śakalena vā // (28.2) Par.?
etāś cānyāś ca seveta dīkṣā vipro vane vasan / (29.1) Par.?
vividhāś caupaniṣadīr ātmasaṃsiddhaye śrutīḥ // (29.2) Par.?
ṛṣibhir brāhmaṇaiś caiva gṛhasthair eva sevitāḥ / (30.1) Par.?
vidyātapovivṛddhyarthaṃ śarīrasya ca śuddhaye // (30.2) Par.?
aparājitāṃ vāsthāya vrajed diśam ajihmagaḥ / (31.1) Par.?
ā nipātāc charīrasya yukto vāryanilāśanaḥ // (31.2) Par.?
āsāṃ maharṣicaryāṇāṃ tyaktvānyatamayā tanum / (32.1) Par.?
vītaśokabhayo vipro brahmaloke mahīyate // (32.2) Par.?
4. āśrama: *vraj
vaneṣu ca vihṛtyaivaṃ tṛtīyaṃ bhāgam āyuṣaḥ / (33.1) Par.?
caturtham āyuṣo bhāgaṃ tyaktvā saṅgān parivrajet // (33.2) Par.?
āśramād āśramaṃ gatvā hutahomo jitendriyaḥ / (34.1) Par.?
bhikṣābalipariśrāntaḥ pravrajan pretya vardhate // (34.2) Par.?
ṛṇāni trīṇy apākṛtya mano mokṣe niveśayet / (35.1) Par.?
anapākṛtya mokṣaṃ tu sevamāno vrajaty adhaḥ // (35.2) Par.?
adhītya vidhivad vedān putrāṃś cotpādya dharmataḥ / (36.1) Par.?
iṣṭvā ca śaktito yajñair mano mokṣe niveśayet // (36.2) Par.?
anadhītya dvijo vedān anutpādya tathā sutān / (37.1) Par.?
aniṣṭvā caiva yajñaiś ca mokṣam icchan vrajaty adhaḥ // (37.2) Par.?
prājāpatyaṃ nirupyeṣṭiṃ sarvavedasadakṣiṇām / (38.1) Par.?
ātmany agnīn samāropya brāhmaṇaḥ pravrajed gṛhāt // (38.2) Par.?
yo dattvā sarvabhūtebhyaḥ pravrajaty abhayaṃ gṛhāt / (39.1) Par.?
tasya tejomayā lokā bhavanti brahmavādinaḥ // (39.2) Par.?
yasmād aṇv api bhūtānāṃ dvijān notpadyate bhayam / (40.1) Par.?
tasya dehād vimuktasya bhayaṃ nāsti kutaścana // (40.2) Par.?
agārād abhiniṣkrāntaḥ pavitropacito muniḥ / (41.1) Par.?
samupoḍheṣu kāmeṣu nirapekṣaḥ parivrajet // (41.2) Par.?
eka eva caren nityaṃ siddhyartham asahāyavān / (42.1) Par.?
siddhim ekasya saṃpaśyan na jahāti na hīyate // (42.2) Par.?
anagnir aniketaḥ syād grāmam annārtham āśrayet / (43.1) Par.?
upekṣako 'saṃkusuko munir bhāvasamāhitaḥ // (43.2) Par.?
kapālaṃ vṛkṣamūlāni kucelam asahāyatā / (44.1) Par.?
samatā caiva sarvasminn etan muktasya lakṣaṇam // (44.2) Par.?
nābhinandeta maraṇaṃ nābhinandeta jīvitam / (45.1) Par.?
kālam eva pratīkṣeta nirveśaṃ bhṛtako yathā // (45.2) Par.?
dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ jalaṃ pibet / (46.1) Par.?
satyapūtāṃ vaded vācaṃ manaḥpūtaṃ samācaret // (46.2) Par.?
ativādāṃs titikṣeta nāvamanyeta kaṃcana / (47.1) Par.?
na cemaṃ deham āśritya vairaṃ kurvīta kenacit // (47.2) Par.?
krudhyantaṃ na pratikrudhyed ākruṣṭaḥ kuśalaṃ vadet / (48.1) Par.?
saptadvārāvakīrṇāṃ ca na vācam anṛtāṃ vadet // (48.2) Par.?
adhyātmaratir āsīno nirapekṣo nirāmiṣaḥ / (49.1) Par.?
ātmanaiva sahāyena sukhārthī vicared iha // (49.2) Par.?
rules for bhaikṣya
na cotpātanimittābhyāṃ na nakṣatrāṅgavidyayā / (50.1) Par.?
nānuśāsanavādābhyāṃ bhikṣāṃ lipseta karhicit // (50.2) Par.?
na tāpasair brāhmaṇair vā vayobhir api vā śvabhiḥ / (51.1) Par.?
ākīrṇaṃ bhikṣukair vānyair agāram upasaṃvrajet // (51.2) Par.?
kᄆptakeśanakhaśmaśruḥ pātrī daṇḍī kusumbhavān / (52.1) Par.?
vicaren niyato nityaṃ sarvabhūtāny apīḍayan // (52.2) Par.?
ataijasāni pātrāṇi tasya syur nirvraṇāni ca / (53.1) Par.?
teṣām adbhiḥ smṛtaṃ śaucaṃ camasānām ivādhvare // (53.2) Par.?
alābuṃ dārupātraṃ ca mṛnmayaṃ vaidalaṃ tathā / (54.1) Par.?
etāni yatipātrāṇi manuḥ svāyambhuvo 'bravīt // (54.2) Par.?
ekakālaṃ cared bhaikṣaṃ na prasajjeta vistare / (55.1) Par.?
bhaikṣe prasakto hi yatir viṣayeṣv api sajati // (55.2) Par.?
vidhūme sannamusale vyaṅgāre bhuktavajjane / (56.1) Par.?
vṛtte śarāvasampāte bhikṣāṃ nityaṃ yatiś caret // (56.2) Par.?
alābhe na viṣādī syāl lābhe caiva na harṣayet / (57.1) Par.?
prāṇayātrikamātraḥ syāt mātrāsaṅgād vinirgataḥ // (57.2) Par.?
control of sense organs, renouncement
abhipūjitalābhāṃs tu jugupsetaiva sarvaśaḥ / (58.1) Par.?
abhipūjitalābhaiś ca yatir mukto 'pi badhyate // (58.2) Par.?
alpānnābhyavahāreṇa rahaḥsthānāsanena ca / (59.1) Par.?
hriyamāṇāni viṣayair indriyāṇi nivartayet // (59.2) Par.?
indriyāṇāṃ nirodhena rāgadveṣakṣayeṇa ca / (60.1) Par.?
ahiṃsayā ca bhūtānām amṛtatvāya kalpate // (60.2) Par.?
avekṣeta gatīr nṝṇāṃ karmadoṣasamudbhavāḥ / (61.1) Par.?
niraye caiva patanaṃ yātanāś ca yamakṣaye // (61.2) Par.?
viprayogaṃ priyaiś caiva saṃyogaṃ ca tathāpriyaiḥ / (62.1) Par.?
jarayā cābhibhavanaṃ vyādhibhiś copapīḍanam // (62.2) Par.?
dehād utkramaṇaṃ cāsmāt punar garbhe ca sambhavam / (63.1) Par.?
yonikoṭisahasreṣu sṛtīś cāsyāntarātmanaḥ // (63.2) Par.?
adharmaprabhavaṃ caiva duḥkhayogaṃ śarīriṇām / (64.1) Par.?
dharmārthaprabhavaṃ caiva sukhasaṃyogam akṣayam // (64.2) Par.?
sūkṣmatāṃ cānvavekṣeta yogena paramātmanaḥ / (65.1) Par.?
deheṣu ca samutpattim uttameṣv adhameṣu ca // (65.2) Par.?
dūṣito 'pi cared dharmaṃ yatra tatrāśrame rataḥ / (66.1) Par.?
samaḥ sarveṣu bhūteṣu na liṅgaṃ dharmakāraṇam // (66.2) Par.?
phalaṃ katakavṛkṣasya yady apy ambuprasādakam / (67.1) Par.?
na nāmagrahaṇād eva tasya vāri prasīdati // (67.2) Par.?
saṃrakṣaṇārthaṃ jantūnāṃ rātrāv ahani vā sadā / (68.1) Par.?
śarīrasyātyaye caiva samīkṣya vasudhāṃ caret // (68.2) Par.?
ahnā rātryā ca yāñ jantūn hinasty ajñānato yatiḥ / (69.1) Par.?
teṣāṃ snātvā viśuddhyarthaṃ prāṇāyāmān ṣaḍ ācaret // (69.2) Par.?
prāṇāyāmā brāhmaṇasya trayo 'pi vidhivat kṛtāḥ / (70.1) Par.?
vyāhṛtipraṇavair yuktā vijñeyaṃ paramaṃ tapaḥ // (70.2) Par.?
dahyante dhmāyamānānāṃ dhātūnāṃ hi yathā malāḥ / (71.1) Par.?
tathendriyāṇāṃ dahyante doṣāḥ prāṇasya nigrahāt // (71.2) Par.?
prāṇāyāmair dahed doṣān dhāraṇābhiś ca kilbiṣam / (72.1) Par.?
pratyāhāreṇa saṃsargān dhyānenānīśvarān guṇān // (72.2) Par.?
uccāvaceṣu bhūteṣu durjñeyām akṛtātmabhiḥ / (73.1) Par.?
dhyānayogena saṃpaśyed gatim asyāntarātmanaḥ // (73.2) Par.?
samyagdarśanasampannaḥ karmabhir na nibadhyate / (74.1) Par.?
darśanena vihīnas tu saṃsāraṃ pratipadyate // (74.2) Par.?
ahiṃsayendriyāsaṅgair vaidikaiś caiva karmabhiḥ / (75.1) Par.?
tapasaś caraṇaiś cograiḥ sādhayantīha tatpadam // (75.2) Par.?
asthisthūṇaṃ snāyuyutaṃ māṃsaśoṇitalepanam / (76.1) Par.?
carmāvanaddhaṃ durgandhi pūrṇaṃ mūtrapurīṣayoḥ // (76.2) Par.?
jarāśokasamāviṣṭaṃ rogāyatanam āturam / (77.1) Par.?
rajasvalam anityaṃ ca bhūtāvāsam imaṃ tyajet // (77.2) Par.?
nadīkūlaṃ yathā vṛkṣo vṛkṣaṃ vā śakunir yathā / (78.1) Par.?
tathā tyajann imaṃ dehaṃ kṛcchrād grāhād vimucyate // (78.2) Par.?
priyeṣu sveṣu sukṛtam apriyeṣu ca duṣkṛtam / (79.1) Par.?
visṛjya dhyānayogena brahmābhyeti sanātanam // (79.2) Par.?
yadā bhāvena bhavati sarvabhāveṣu niḥspṛhaḥ / (80.1) Par.?
tadā sukham avāpnoti pretya ceha ca śāśvatam // (80.2) Par.?
anena vidhinā sarvāṃs tyaktvā saṅgān śanaiḥ śanaiḥ / (81.1) Par.?
sarvadvaṃdvavinirmukto brahmaṇy evāvatiṣṭhate // (81.2) Par.?
dhyānikaṃ sarvam evaitad yad etad abhiśabditam / (82.1) Par.?
na hy anadhyātmavit kaścit kriyāphalam upāśnute // (82.2) Par.?
adhiyajñaṃ brahma japed ādhidaivikam eva ca / (83.1) Par.?
ādhyātmikaṃ ca satataṃ vedāntābhihitaṃ ca yat // (83.2) Par.?
idaṃ śaraṇam ajñānām idam eva vijānatām / (84.1) Par.?
idam anvicchatāṃ svargam idam ānantyam icchatām // (84.2) Par.?
anena kramayogena parivrajati yo dvijaḥ / (85.1) Par.?
sa vidhūyeha pāpmānaṃ paraṃ brahmādhigacchati // (85.2) Par.?
eṣa dharmo 'nuśiṣṭo vo yatīnāṃ niyatātmanām / (86.1) Par.?
vedasaṃnyāsika
vedasaṃnyāsikānāṃ tu karmayogaṃ nibodhata // (86.2) Par.?
brahmacārī gṛhasthaś ca vānaprastho yatis tathā / (87.1) Par.?
ete gṛhasthaprabhavāś catvāraḥ pṛthag āśramāḥ // (87.2) Par.?
sarve 'pi kramaśas tv ete yathāśāstraṃ niṣevitāḥ / (88.1) Par.?
yathoktakāriṇaṃ vipraṃ nayanti paramāṃ gatim // (88.2) Par.?
sarveṣām api caiteṣāṃ vedasmṛtividhānataḥ / (89.1) Par.?
gṛhastha ucyate śreṣṭhaḥ sa trīn etān bibharti hi // (89.2) Par.?
yathā nadīnadāḥ sarve sāgare yānti saṃsthitim / (90.1) Par.?
tathaivāśramiṇaḥ sarve gṛhasthe yānti saṃsthitim // (90.2) Par.?
caturbhir api caivaitair nityam āśramibhir dvijaiḥ / (91.1) Par.?
daśalakṣaṇako dharmaḥ sevitavyaḥ prayatnataḥ // (91.2) Par.?
dhṛtiḥ kṣamā damo 'steyaṃ śaucam indriyanigrahaḥ / (92.1) Par.?
dhīr vidyā satyam akrodho daśakaṃ dharmalakṣaṇam // (92.2) Par.?
daśa lakṣaṇāni dharmasya ye viprāḥ samadhīyate / (93.1) Par.?
adhītya cānuvartante te yānti paramāṃ gatim // (93.2) Par.?
daśalakṣaṇakaṃ dharmam anutiṣṭhan samāhitaḥ / (94.1) Par.?
vedāntaṃ vidhivac chrutvā saṃnyased anṛṇo dvijaḥ // (94.2) Par.?
saṃnyasya sarvakarmāṇi karmadoṣān apānudan / (95.1) Par.?
niyato vedam abhyasya putraiśvarye sukhaṃ vaset // (95.2) Par.?
evaṃ saṃnyasya karmāṇi svakāryaparamo 'spṛhaḥ / (96.1) Par.?
saṃnyāsenāpahatyainaḥ prāpnoti paramāṃ gatim // (96.2) Par.?
eṣa vo 'bhihito dharmo brāhmaṇasya caturvidhaḥ / (97.1) Par.?
puṇyo 'kṣayaphalaḥ pretya rājñāṃ dharmaṃ nibodhata // (97.2) Par.?
Duration=0.29997301101685 secs.