Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3565
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto visarpanāḍīstanarogacikitsitaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
visarpa: Heilungschancen, allgem. Anweisungen zur Therapie
sādhyā visarpāstraya ādito ye na sannipātakṣatajau hi sādhyau / (3.1) Par.?
sādhyeṣu tatpathyagaṇair vidadhyādghṛtāni sekāṃś ca tathopadehān // (3.2) Par.?
vāta-visarpa
mustāśatāhvāsuradārukuṣṭhavārāhikustumburukṛṣṇagandhāḥ / (4.1) Par.?
vātātmake coṣṇagaṇāḥ prayojyāḥ sekeṣu lepeṣu tathā śṛteṣu // (4.2) Par.?
yat pañcamūlaṃ khalu kaṇṭakākhyamalpaṃ mahaccāpyatha vallijaṃ ca / (5.1) Par.?
taccopayojyaṃ bhiṣajā pradehe seke ghṛte cāpi tathaiva taile // (5.2) Par.?
pitta-visarpa
kaseruśṛṅgāṭakapadmagundrāḥ saśaivalāḥ sotpalakardamāśca / (6.1) Par.?
vastrāntarāḥ pittakṛte visarpe lepā vidheyāḥ saghṛtāḥ suśītāḥ // (6.2) Par.?
hrīveralāmajjakacandanāni srotojamuktāmaṇigairikāśca / (7.1) Par.?
kṣīreṇa piṣṭāḥ saghṛtāḥ suśītā lepāḥ prayojyāstanavaḥ sukhāya // (7.2) Par.?
prapauṇḍarīkaṃ madhukaṃ payasyā mañjiṣṭhikā padmakacandane ca / (8.1) Par.?
sugandhikā ceti sukhāya lepaḥ paitte visarpe bhiṣajā prayojyaḥ // (8.2) Par.?
nyagrodhavargaiḥ pariṣecanaṃ ca ghṛtaṃ ca kuryāt svarasena tasya / (9.1) Par.?
śītaiḥ payobhiśca madhūdakaiśca saśarkarair ikṣurasaiśca sekān // (9.2) Par.?
pittavisarpa, nāḍī
ghṛtasya gaurīmadhukāravindarodhrāmburājādanagairikeṣu / (10.1) Par.?
tatharṣabhe padmakasārivāsu kākolimedākumudotpaleṣu // (10.2) Par.?
sacandanāyāṃ madhuśarkarāyāṃ drākṣāsthirāpṛśniśatāhvayāsu / (11.1) Par.?
kalkīkṛtāsūdakamatra dattvā nyagrodhavargasya tathā sthirādeḥ // (11.2) Par.?
gaṇasya bilvādikapañcamūlyāścaturguṇaṃ kṣīramathāpi tadvat / (12.1) Par.?
prasthaṃ vipakvaṃ pariṣecanena paittīrnihanyāttu visarpanāḍīḥ // (12.2) Par.?
visphoṭaduṣṭavraṇaśīrṣarogān pākaṃ tathāsyasya nihanti pānāt / (13.1) Par.?
grahārdite śoṣiṇi cāpi bāle ghṛtaṃ hi gauryādikametadiṣṭam // (13.2) Par.?
kapha-visarpa
ajāśvagandhā saralā sakālā saikaiṣikā cāpyathavājaśṛṅgī / (14.1) Par.?
gomūtrapiṣṭo vihitaḥ pradeho hanyādvisarpaṃ kaphajaṃ sa śīghram // (14.2) Par.?
kālānusāryāgurucocaguñjārāsnāvacāśītaśivendraparṇyaḥ / (15.1) Par.?
pālindimuñjātamahīkadambā hitā visarpeṣu kaphātmakeṣu // (15.2) Par.?
allgem. gegen visarpa
gaṇastu yojyo varuṇapravṛttaḥ kriyāsu sarvāsu vicakṣaṇena / (16.1) Par.?
saṃśodhanaṃ śoṇitamokṣaṇaṃ ca śreṣṭhaṃ visarpeṣu cikitsitaṃ hi // (16.2) Par.?
sarvāṃś ca pakvān pariśodhya dhīmān vraṇakrameṇopacaredyathoktam / (17.1) Par.?
nāḍī: Heilungschancen
nāḍī tridoṣaprabhavā na sidhyeccheṣāścatasraḥ khalu yatnasādhyāḥ // (17.2) Par.?
vāta-nāḍī
tatrānilotthām upanāhya pūrvam aśeṣataḥ pūyagatiṃ vidārya / (18.1) Par.?
tilair apāmārgaphalaiś ca piṣṭvā sasaindhavair bandhanamatra kuryāt // (18.2) Par.?
prakṣālane cāpi sadā vraṇasya yojyaṃ mahadyat khalu pañcamūlam / (19.1) Par.?
hiṃsrāṃ haridrāṃ kaṭukāṃ balāṃ ca gojihvikāṃ cāpi sabilvamūlām // (19.2) Par.?
saṃhṛtya tailaṃ vipacedvraṇasya saṃśodhanaṃ pūraṇaropaṇaṃ ca / (20.1) Par.?
pitta-nāḍī
pittātmikāṃ prāg upanāhya dhīmānutkārikābhiḥ sapayoghṛtābhiḥ // (20.2) Par.?
nipātya śastraṃ tilanāgadantīyaṣṭyāhvakalkaiḥ paripūrayettām / (21.1) Par.?
prakṣālane cāpi sasomanimbā niśā prayojyā kuśalena nityam // (21.2) Par.?
śyāmātribhaṇḍītriphalāsu siddhaṃ haridrayo rodhrakavṛkṣayośca / (22.1) Par.?
ghṛtaṃ sadugdhaṃ vraṇatarpaṇena hanyādgatiṃ koṣṭhagatāpi yā syāt // (22.2) Par.?
kapha-nāḍī
nāḍīṃ kaphotthām upanāhya samyak kulatthasiddhārthakaśaktukiṇvaiḥ / (23.1) Par.?
mṛdūkṛtāmeṣya gatiṃ viditvā nipātayecchastram aśeṣakārī // (23.2) Par.?
dadyādvraṇe nimbatilān sadantīn surāṣṭrajāsaindhavasamprayuktān / (24.1) Par.?
prakṣālane cāpi karañjanimbajātyakṣapīlusvarasāḥ prayojyāḥ // (24.2) Par.?
suvarcikāsaindhavacitrakeṣu nikumbhatālītalarūpikāsu / (25.1) Par.?
phaleṣvapāmārgabhaveṣu caiva kuryāt samūtreṣu hitāya tailam // (25.2) Par.?
nāḍī durch śalya
nāḍīṃ tu śalyaprabhavāṃ vidārya nirhṛtya śalyaṃ praviśodhya mārgam / (26.1) Par.?
saṃśodhayet kṣaudraghṛtapragāḍhaistilaistato ropaṇamāśu kuryāt // (26.2) Par.?
kumbhīkakharjūrakapitthabilvavanaspatīnāṃ ca śalāṭuvargaiḥ / (27.1) Par.?
kṛtvā kaṣāyaṃ vipacettu tailamāvāpya mustāsaralāpriyaṅgūḥ // (27.2) Par.?
sugandhikāmocarasāhipuṣpaṃ rodhraṃ vidadhyād api dhātakīṃ ca / (28.1) Par.?
etena śalyaprabhavā tu nāḍī rohedvraṇo vā sukham āśu caiva // (28.2) Par.?
Behandlung von nāḍīs mit kṣārasūtra
kṛśadurbalabhīrūṇāṃ nāḍī marmāśritā ca yā / (29.1) Par.?
kṣārasūtreṇa tāṃ chindyānna tu śastreṇa buddhimān // (29.2) Par.?
eṣaṇyā gatimanviṣya kṣārasūtrānusāriṇīm / (30.1) Par.?
sūcīṃ nidadhyādgatyante tathonnamyāśu nirharet // (30.2) Par.?
sūtrasyāntaṃ samānīya gāḍhaṃ bandhaṃ samācaret / (31.1) Par.?
tataḥ kṣārabalaṃ vīkṣya sūtramanyat praveśayet // (31.2) Par.?
kṣārāktaṃ matimān vaidyo yāvanna chidyate gatiḥ / (32.1) Par.?
bhagandare 'pyeṣa vidhiḥ kāryo vaidyena jānatā // (32.2) Par.?
sūcībhir yavavaktrābhir ācitān vā samantataḥ / (33.1) Par.?
mūle sūtreṇa badhnīyācchinne copacared vraṇam // (33.2) Par.?
Behandlung mit vartīs
yā dvivraṇīye 'bhihitāstu vartyastāḥ sarvanāḍīṣu bhiṣagvidadhyāt / (34.1) Par.?
ghoṇṭāphalatvaglavaṇāni lākṣāpūgīphalaṃ cālavaṇaṃ ca patram // (34.2) Par.?
snuhyarkadugdhena tu kalka eṣa vartīkṛto hantyacireṇa nāḍīḥ / (35.1) Par.?
bibhītakāmrāsthivaṭapravālā hareṇukāśaṅkhinibījamasyaḥ // (35.2) Par.?
vārāhikandaś ca tathā pradeyo nāḍīṣu tailena ca miśrayitvā // (36.1) Par.?
dhattūrajaṃ madanakodravajaṃ ca bījaṃ kośātakī śukanasā mṛgabhojinī ca / (37.1) Par.?
aṅkoṭabījakusumaṃ gatiṣu prayojyaṃ lākṣodakāhṛtamalāsu vikṛtya cūrṇam // (37.2) Par.?
tathā ca gomāṃsamasīṃ hitāya koṣṭhāśritasyādarato diśanti / (38.1) Par.?
vartīkṛtaṃ mākṣikasamprayuktaṃ nāḍīghnamuktaṃ lavaṇottamaṃ vā // (38.2) Par.?
duṣṭavraṇe yadvihitaṃ ca tailaṃ tat sarvanāḍīṣu bhiṣagvidadhyāt / (39.1) Par.?
cūrṇīkṛtair atha vimiśritamebhir eva tailaṃ prayuktamacireṇa gatiṃ nihanti // (39.2) Par.?
eṣveva mūtrasahiteṣu vidhāya tailaṃ tat sādhitaṃ gatimapohati saptarātrāt / (40.1) Par.?
piṇḍītakasya tu varāhavibhāvitasya mūleṣu kandaśakaleṣu ca sauvaheṣu // (40.2) Par.?
tailaṃ kṛtaṃ gatimapohati śīghrametat kandeṣu cāmaravarāyudhasāhvayeṣu / (41.1) Par.?
bhallātakārkamaricair lavaṇottamena siddhaṃ viḍaṅgarajanīdvayacitrakaiś ca // (41.2) Par.?
syānmārkavasya ca rasena nihanti tailaṃ nāḍīṃ kaphānilakṛtāmapacīṃ vraṇāṃś ca / (42.1) Par.?
Probleme mit der muttermilch
stanye gate vikṛtimāśu bhiṣak tu dhātrīṃ pītāṃ ghṛtaṃ pariṇate 'hani vāmayettu // (42.2) Par.?
nimbodakena madhumāgadhikāyutena vāntāgate 'hani ca mudgarasāśanā syāt / (43.1) Par.?
evaṃ tryahaṃ caturahaṃ ṣaḍahaṃ vamedvā sarpiḥ pibettriphalayā saha saṃyutaṃ vā // (43.2) Par.?
bhārgīṃ pibettu payasaḥ pariśodhanārthamāragvadhādiṣu varaṃ madhunā kaṣāyam // (44.1) Par.?
sāmānyametadupadiṣṭamato viśeṣāddoṣān payonipatitān śamayedyathāsvam / (45.1) Par.?
rogaṃ stanotthitamavekṣya bhiṣagvidadhyādyadvidradhāvabhihitaṃ bahuśo vidhānam // (45.2) Par.?
saṃpacyamānam api taṃ tu vinopanāhaiḥ sambhojanena khalu pācayituṃ yateta / (46.1) Par.?
śīghraṃ stano hi mṛdumāṃsatayopanaddhaḥ sarvaṃ prakotham upayātyavadīryate ca // (46.2) Par.?
pakve tu dugdhahāriṇīḥ parihṛtya nāḍīḥ kṛṣṇaṃ ca cūcukayugaṃ vidadhīta śastram / (47.1) Par.?
āme vidāhini tathaiva gate ca pākaṃ dhātryāḥ stanau satatam eva ca nirduhīta // (47.2) Par.?
Duration=0.16848516464233 secs.