Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Dharmaśāstra, King, rājanīti, Politics

Show parallels  Show headlines
Use dependency labeler
Chapter id: 546
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rājadharmān pravakṣyāmi yathāvṛtto bhaven nṛpaḥ / (1.1) Par.?
sambhavaś ca yathā tasya siddhiś ca paramā yathā // (1.2) Par.?
brāhmaṃ prāptena saṃskāraṃ kṣatriyeṇa yathāvidhi / (2.1) Par.?
sarvasyāsya yathānyāyaṃ kartavyaṃ parirakṣaṇam // (2.2) Par.?
origin of kṣatriyas
arājake hi loke 'smin sarvato vidruto bhayāt / (3.1) Par.?
rakṣārtham asya sarvasya rājānam asṛjat prabhuḥ // (3.2) Par.?
indrānilayamārkāṇām agneś ca varuṇasya ca / (4.1) Par.?
candravitteśayoś caiva mātrā nirhṛtya śāśvatīḥ // (4.2) Par.?
yasmād eṣāṃ surendrāṇāṃ mātrābhyo nirmito nṛpaḥ / (5.1) Par.?
tasmād abhibhavaty eṣa sarvabhūtāni tejasā // (5.2) Par.?
power of a king
tapaty ādityavac caiṣa cakṣūṃṣi ca manāṃsi ca / (6.1) Par.?
na cainaṃ bhuvi śaknoti kaścid apy abhivīkṣitum // (6.2) Par.?
so 'gnir bhavati vāyuś ca so 'rkaḥ somaḥ sa dharmarāṭ / (7.1) Par.?
sa kuberaḥ sa varuṇaḥ sa mahendraḥ prabhāvataḥ // (7.2) Par.?
bālo 'pi nāvamantavyo manuṣya iti bhūmipaḥ / (8.1) Par.?
mahatī devatā hy eṣā nararūpeṇa tiṣṭhati // (8.2) Par.?
ekam eva dahaty agnir naraṃ durupasarpiṇam / (9.1) Par.?
kulaṃ dahati rājāgniḥ sapaśudravyasaṃcayam // (9.2) Par.?
kāryaṃ so 'vekṣya śaktiṃ ca deśakālau ca tattvataḥ / (10.1) Par.?
kurute dharmasiddhyarthaṃ viśvarūpaṃ punaḥ punaḥ // (10.2) Par.?
yasya prasāde padmā śrīr vijayaś ca parākrame / (11.1) Par.?
mṛtyuś ca vasati krodhe sarvatejomayo hi saḥ // (11.2) Par.?
taṃ yas tu dveṣṭi sammohāt sa vinaśyaty asaṃśayam / (12.1) Par.?
tasya hy āśu vināśāya rājā prakurute manaḥ // (12.2) Par.?
king must act in conformance with law
tasmād dharmaṃ yam iṣṭeṣu sa vyavasyen narādhipaḥ / (13.1) Par.?
aniṣṭaṃ cāpy aniṣṭeṣu taṃ dharmaṃ na vicālayet // (13.2) Par.?
position/importance of daṇḍa
tasyārthe sarvabhūtānāṃ goptāraṃ dharmam ātmajam / (14.1) Par.?
brahmatejomayaṃ daṇḍam asṛjat pūrvam īśvaraḥ // (14.2) Par.?
tasya sarvāṇi bhūtāni sthāvarāṇi carāṇi ca / (15.1) Par.?
bhayād bhogāya kalpante svadharmān na calanti ca // (15.2) Par.?
taṃ deśakālau śaktiṃ ca vidyāṃ cāvekṣya tattvataḥ / (16.1) Par.?
yathārhataḥ sampraṇayen nareṣv anyāyavartiṣu // (16.2) Par.?
sa rājā puruṣo daṇḍaḥ sa netā śāsitā ca saḥ / (17.1) Par.?
caturṇām āśramāṇāṃ ca dharmasya pratibhūḥ smṛtaḥ // (17.2) Par.?
daṇḍaḥ śāsti prajāḥ sarvā daṇḍa evābhirakṣati / (18.1) Par.?
daṇḍaḥ supteṣu jāgarti daṇḍaṃ dharmaṃ vidur budhāḥ // (18.2) Par.?
samīkṣya sa dhṛtaḥ samyak sarvā rañjayati prajāḥ / (19.1) Par.?
asamīkṣya praṇītas tu vināśayati sarvataḥ // (19.2) Par.?
yadi na praṇayed rājā daṇḍaṃ daṇḍyeṣv atandritaḥ / (20.1) Par.?
śūle matsyān ivāpakṣyan durbalān balavattarāḥ // (20.2) Par.?
adyāt kākaḥ puroḍāśaṃ śvā ca lihyāddhavis tathā / (21.1) Par.?
svāmyaṃ ca na syāt kasmiṃścit pravartetādharottaram // (21.2) Par.?
sarvo daṇḍajito loko durlabho hi śucir naraḥ / (22.1) Par.?
daṇḍasya hi bhayāt sarvaṃ jagad bhogāya kalpate // (22.2) Par.?
devadānavagandharvā rakṣāṃsi patagoragāḥ / (23.1) Par.?
te 'pi bhogāya kalpante daṇḍenaiva nipīḍitāḥ // (23.2) Par.?
duṣyeyuḥ sarvavarṇāś ca bhidyeran sarvasetavaḥ / (24.1) Par.?
sarvalokaprakopaś ca bhaved daṇḍasya vibhramāt // (24.2) Par.?
yatra śyāmo lohitākṣo daṇḍaś carati pāpahā / (25.1) Par.?
prajās tatra na muhyanti netā cet sādhu paśyati // (25.2) Par.?
correct behaviour of a king
tasyāhuḥ sampraṇetāraṃ rājānaṃ satyavādinam / (26.1) Par.?
samīkṣyakāriṇaṃ prājñaṃ dharmakāmārthakovidam // (26.2) Par.?
taṃ rājā praṇayan samyak trivargeṇābhivardhate / (27.1) Par.?
kāmātmā viṣamaḥ kṣudro daṇḍenaiva nihanyate // (27.2) Par.?
daṇḍo hi sumahattejo durdharaś cākṛtātmabhiḥ / (28.1) Par.?
dharmād vicalitaṃ hanti nṛpam eva sabāndhavam // (28.2) Par.?
tato durgaṃ ca rāṣṭraṃ ca lokaṃ ca sacarācaram / (29.1) Par.?
antarikṣagatāṃś caiva munīn devāṃś ca pīḍayet // (29.2) Par.?
so 'sahāyena mūḍhena lubdhenākṛtabuddhinā / (30.1) Par.?
na śakyo nyāyato netuṃ saktena viṣayeṣu ca // (30.2) Par.?
śucinā satyasaṃdhena yathāśāstrānusāriṇā / (31.1) Par.?
praṇetuṃ śakyate daṇḍaḥ susahāyena dhīmatā // (31.2) Par.?
svarāṣṭre nyāyavṛttaḥ syād bhṛśadaṇḍaś ca śatruṣu / (32.1) Par.?
suhṛtsv ajihmaḥ snigdheṣu brāhmaṇeṣu kṣamānvitaḥ // (32.2) Par.?
evaṃvṛttasya nṛpateḥ śiloñchenāpi jīvataḥ / (33.1) Par.?
vistīryate yaśo loke tailabindur ivāmbhasi // (33.2) Par.?
atas tu viparītasya nṛpater ajitātmanaḥ / (34.1) Par.?
saṃkṣipyate yaśo loke ghṛtabindur ivāmbhasi // (34.2) Par.?
sve sve dharme niviṣṭānāṃ sarveṣām anupūrvaśaḥ / (35.1) Par.?
varṇānām āśramāṇāṃ ca rājā sṛṣṭo 'bhirakṣitā // (35.2) Par.?
tena yad yat sabhṛtyena kartavyaṃ rakṣatā prajāḥ / (36.1) Par.?
tat tad vo 'haṃ pravakṣyāmi yathāvad anupūrvaśaḥ // (36.2) Par.?
brāhmaṇān paryupāsīta prātar utthāya pārthivaḥ / (37.1) Par.?
traividyavṛddhān viduṣas tiṣṭhet teṣāṃ ca śāsane // (37.2) Par.?
vṛddhāṃś ca nityaṃ seveta viprān vedavidaḥ śucīn / (38.1) Par.?
vṛddhasevī hi satataṃ rakṣobhir api pūjyate // (38.2) Par.?
tebhyo 'dhigacched vinayaṃ vinītātmāpi nityaśaḥ / (39.1) Par.?
vinītātmā hi nṛpatir na vinaśyati karhicit // (39.2) Par.?
bahavo 'vinayāt naṣṭā rājānaḥ saparicchadāḥ / (40.1) Par.?
vanasthā api rājyāni vinayāt pratipedire // (40.2) Par.?
veno vinaṣṭo 'vinayān nahuṣaś caiva pārthivaḥ / (41.1) Par.?
sudāḥ paijavanaś caiva sumukho nimir eva ca // (41.2) Par.?
pṛthus tu vinayād rājyaṃ prāptavān manur eva ca / (42.1) Par.?
kuberaś ca dhanaiśvaryaṃ brāhmaṇyaṃ caiva gādhijaḥ // (42.2) Par.?
traividyebhyas trayīṃ vidyāṃ daṇḍanītiṃ ca śāśvatīm / (43.1) Par.?
ānvīkṣikīṃ cātmavidyāṃ vārttārambhāṃś ca lokataḥ // (43.2) Par.?
indriyāṇāṃ jaye yogaṃ samātiṣṭhed divāniśam / (44.1) Par.?
jitendriyo hi śaknoti vaśe sthāpayituṃ prajāḥ // (44.2) Par.?
faults of a king
daśa kāmasamutthāni tathāṣṭau krodhajāni ca / (45.1) Par.?
vyasanāni durantāni prayatnena vivarjayet // (45.2) Par.?
kāmajeṣu prasakto hi vyasaneṣu mahīpatiḥ / (46.1) Par.?
viyujyate 'rthadharmābhyāṃ krodhajeṣv ātmanaiva tu // (46.2) Par.?
mṛgayākṣo divāsvapnaḥ parivādaḥ striyo madaḥ / (47.1) Par.?
tauryatrikaṃ vṛthāṭyā ca kāmajo daśako gaṇaḥ // (47.2) Par.?
paiśunyaṃ sāhasaṃ droha īrṣyāsūyārthadūṣaṇam / (48.1) Par.?
vāgdaṇḍajaṃ ca pāruṣyaṃ krodhajo 'pi gaṇo 'ṣṭakaḥ // (48.2) Par.?
dvayor apy etayor mūlaṃ yaṃ sarve kavayo viduḥ / (49.1) Par.?
taṃ yatnena jayel lobhaṃ tajjāvetāvubhau gaṇau // (49.2) Par.?
pānam akṣāḥ striyaś caiva mṛgayā ca yathākramam / (50.1) Par.?
etat kaṣṭatamaṃ vidyāc catuṣkaṃ kāmaje gaṇe // (50.2) Par.?
daṇḍasya pātanaṃ caiva vākpāruṣyārthadūṣaṇe / (51.1) Par.?
krodhaje 'pi gaṇe vidyāt kaṣṭam etat trikaṃ sadā // (51.2) Par.?
saptakasyāsya vargasya sarvatraivānuṣaṅgiṇaḥ / (52.1) Par.?
pūrvaṃ pūrvaṃ gurutaraṃ vidyād vyasanam ātmavān // (52.2) Par.?
vyasanasya ca mṛtyoś ca vyasanaṃ kaṣṭam ucyate / (53.1) Par.?
vyasany adho 'dho vrajati svar yāty avyasanī mṛtaḥ // (53.2) Par.?
minister
maulān śāstravidaḥ śūrān labdhalakṣān kulodbhavān / (54.1) Par.?
sacivān sapta cāṣṭau vā prakurvīta parīkṣitān // (54.2) Par.?
api yat sukaraṃ karma tad apy ekena duṣkaram / (55.1) Par.?
viśeṣato 'sahāyena kiṃ tu rājyaṃ mahodayam // (55.2) Par.?
taiḥ sārdhaṃ cintayen nityaṃ sāmānyaṃ saṃdhivigraham / (56.1) Par.?
sthānaṃ samudayaṃ guptiṃ labdhapraśamanāni ca // (56.2) Par.?
teṣāṃ svaṃ svam abhiprāyam upalabhya pṛthak pṛthak / (57.1) Par.?
samastānāṃ ca kāryeṣu vidadhyāddhitam ātmanaḥ // (57.2) Par.?
sarveṣāṃ tu viśiṣṭena brāhmaṇena vipaścitā / (58.1) Par.?
mantrayet paramaṃ mantraṃ rājā ṣāḍguṇyasaṃyutam // (58.2) Par.?
nityaṃ tasmin samāśvastaḥ sarvakāryāṇi niḥkṣipet / (59.1) Par.?
tena sārdhaṃ viniścitya tataḥ karma samārabhet // (59.2) Par.?
anyān api prakurvīta śucīn prājñān avasthitān / (60.1) Par.?
samyag arthasamāhartṝn amātyān suparīkṣitān // (60.2) Par.?
nirvartetāsya yāvadbhir itikartavyatā nṛbhiḥ / (61.1) Par.?
tāvato 'tandritān dakṣān prakurvīta vicakṣaṇān // (61.2) Par.?
teṣām arthe niyuñjīta śūrān dakṣān kulodgatān / (62.1) Par.?
śucīn ākarakarmānte bhīrūn antarniveśane // (62.2) Par.?
dūta
dūtaṃ caiva prakurvīta sarvaśāstraviśāradam / (63.1) Par.?
iṅgitākāraceṣṭajñaṃ śuciṃ dakṣaṃ kulodgatam // (63.2) Par.?
anuraktaḥ śucir dakṣaḥ smṛtimān deśakālavit / (64.1) Par.?
vapuṣmān vītabhīr vāgmī dūto rājñaḥ praśasyate // (64.2) Par.?
amātye daṇḍa āyatto daṇḍe vainayikī kriyā / (65.1) Par.?
nṛpatau kośarāṣṭre ca dūte saṃdhiviparyayau // (65.2) Par.?
dūta eva hi saṃdhatte bhinatty eva ca saṃhatān / (66.1) Par.?
dūtas tat kurute karma bhidyante yena mānavaḥ // (66.2) Par.?
sa vidyād asya kṛtyeṣu nirgūḍheṅgitaceṣṭitaiḥ / (67.1) Par.?
ākāram iṅgitaṃ ceṣṭāṃ bhṛtyeṣu ca cikīrṣitam // (67.2) Par.?
buddhvā ca sarvaṃ tattvena pararājacikīrṣitam / (68.1) Par.?
tathā prayatnam ātiṣṭhed yathātmānaṃ na pīḍayet // (68.2) Par.?
place of a kingdom
jāṅgalaṃ sasyasampannam āryaprāyam anāvilam / (69.1) Par.?
ramyam ānatasāmantaṃ svājīvyaṃ deśam āvaset // (69.2) Par.?
fortress
dhanvadurgaṃ mahīdurgam abdurgaṃ vārkṣam eva vā / (70.1) Par.?
nṛdurgaṃ giridurgaṃ vā samāśritya vaset puram // (70.2) Par.?
sarveṇa tu prayatnena giridurgaṃ samāśrayet / (71.1) Par.?
eṣāṃ hi bāhuguṇyena giridurgaṃ viśiṣyate // (71.2) Par.?
trīṇy ādyāny āśritās tv eṣāṃ mṛgagartāśrayāpcarāḥ / (72.1) Par.?
trīṇy uttarāṇi kramaśaḥ plavaṃgamanarāmarāḥ // (72.2) Par.?
yathā durgāśritān etān nopahiṃsanti śatravaḥ / (73.1) Par.?
tathārayo na hiṃsanti nṛpaṃ durgasamāśritam // (73.2) Par.?
ekaḥ śataṃ yodhayati prākārastho dhanurdharaḥ / (74.1) Par.?
śataṃ daśasahasrāṇi tasmād durgaṃ vidhīyate // (74.2) Par.?
tat syād āyudhasampannaṃ dhanadhānyena vāhanaiḥ / (75.1) Par.?
brāhmaṇaiḥ śilpibhir yantrair yavasenodakena ca // (75.2) Par.?
tasya madhye suparyāptaṃ kārayed gṛham ātmanaḥ / (76.1) Par.?
guptaṃ sarvartukaṃ śubhraṃ jalavṛkṣasamanvitam // (76.2) Par.?
tad adhyāsyodvahed bhāryāṃ savarṇāṃ lakṣaṇānvitām / (77.1) Par.?
kule mahati sambhūtāṃ hṛdyāṃ rūpaguṇānvitām // (77.2) Par.?
purohitaṃ ca kurvīta vṛṇuyād eva cartvijaḥ / (78.1) Par.?
te 'sya gṛhyāṇi karmāṇi kuryur vaitānikāni ca // (78.2) Par.?
yajeta rājā kratubhir vividhair āptadakṣiṇaiḥ / (79.1) Par.?
dharmārthaṃ caiva viprebhyo dadyād bhogān dhanāni ca // (79.2) Par.?
sāṃvatsarikam āptaiś ca rāṣṭrād āhārayed balim / (80.1) Par.?
syāc cāmnāyaparo loke varteta pitṛvan nṛṣu // (80.2) Par.?
adhyakṣān vividhān kuryāt tatra tatra vipaścitaḥ / (81.1) Par.?
te 'sya sarvāṇy avekṣeran nṝṇāṃ kāryāṇi kurvatām // (81.2) Par.?
āvṛttānāṃ gurukulād viprāṇāṃ pūjako bhavet / (82.1) Par.?
nṛpāṇām akṣayo hy eṣa nidhir brāhmo 'bhidhīyate // (82.2) Par.?
na taṃ stenā na cāmitrā haranti na ca naśyati / (83.1) Par.?
tasmād rājñā nidhātavyo brāhmaṇeṣv akṣayo nidhiḥ // (83.2) Par.?
na skandate na vyathate na vinaśyati karhicit / (84.1) Par.?
variṣṭham agnihotrebhyo brāhmaṇasya mukhe hutam // (84.2) Par.?
samam abrāhmaṇe dānaṃ dviguṇaṃ brāhmaṇabruve / (85.1) Par.?
prādhīte śatasāhasram anantaṃ vedapārage // (85.2) Par.?
pātrasya hi viśeṣeṇa śraddadhānatayaiva ca / (86.1) Par.?
alpaṃ vā bahu vā pretya dānasya phalam aśnute // (86.2) Par.?
battle
samottamādhamai rājā tv āhūtaḥ pālayan prajāḥ / (87.1) Par.?
na nivarteta saṃgrāmāt kṣātraṃ dharmam anusmaran // (87.2) Par.?
saṃgrāmeṣv anivartitvaṃ prajānāṃ caiva pālanam / (88.1) Par.?
śuśrūṣā brāhmaṇānāṃ ca rājñāṃ śreyaskaraṃ param // (88.2) Par.?
āhaveṣu mitho 'nyonyaṃ jighāṃsanto mahīkṣitaḥ / (89.1) Par.?
yudhyamānāḥ paraṃ śaktyā svargaṃ yānty aparāṅmukhāḥ // (89.2) Par.?
na kūṭair āyudhair hanyād yudhyamāno raṇe ripūn / (90.1) Par.?
na karṇibhir nāpi digdhair nāgnijvalitatejanaiḥ // (90.2) Par.?
na ca hanyāt sthalārūḍhaṃ na klībaṃ na kṛtāñjalim / (91.1) Par.?
na muktakeśaṃ nāsīnaṃ na tavāsmīti vādinam // (91.2) Par.?
na suptaṃ na visaṃnāhaṃ na nagnaṃ na nirāyudham / (92.1) Par.?
nāyudhyamānaṃ paśyantaṃ na pareṇa samāgatam // (92.2) Par.?
nāyudhavyasanaprāptaṃ nārtaṃ nātiparikṣatam / (93.1) Par.?
na bhītaṃ na parāvṛttaṃ satāṃ dharmam anusmaran // (93.2) Par.?
yas tu bhītaḥ parāvṛttaḥ saṃgrāme hanyate paraiḥ / (94.1) Par.?
bhartur yad duṣkṛtaṃ kiṃcit tat sarvaṃ pratipadyate // (94.2) Par.?
yac cāsya sukṛtaṃ kiṃcid amutrārtham upārjitam / (95.1) Par.?
bhartā tat sarvam ādatte parāvṛttahatasya tu // (95.2) Par.?
distribution of booty
rathāśvaṃ hastinaṃ chattraṃ dhanaṃ dhānyaṃ paśūn striyaḥ / (96.1) Par.?
sarvadravyāṇi kupyaṃ ca yo yaj jayati tasya tat // (96.2) Par.?
rājñaś ca dadyur uddhāram ity eṣā vaidikī śrutiḥ / (97.1) Par.?
rājñā ca sarvayodhebhyo dātavyam apṛthagjitam // (97.2) Par.?
eṣo 'nupaskṛtaḥ prokto yodhadharmaḥ sanātanaḥ / (98.1) Par.?
asmād dharmān na cyaveta kṣatriyo ghnan raṇe ripūn // (98.2) Par.?
behaviour towards the enemy
alabdhaṃ caiva lipseta labdhaṃ rakṣet prayatnataḥ / (99.1) Par.?
rakṣitaṃ vardhayec caiva vṛddhaṃ pātreṣu nikṣipet // (99.2) Par.?
etac caturvidhaṃ vidyāt puruṣārthaprayojanam / (100.1) Par.?
asya nityam anuṣṭhānaṃ samyak kuryād atandritaḥ // (100.2) Par.?
alabdham icched daṇḍena labdhaṃ rakṣed avekṣayā / (101.1) Par.?
rakṣitaṃ vardhayed vṛddhyā vṛddhaṃ pātreṣu nikṣipet // (101.2) Par.?
nityam udyatadaṇḍaḥ syān nityaṃ vivṛtapauruṣaḥ / (102.1) Par.?
nityaṃ saṃvṛtasaṃvāryo nityaṃ chidrānusāry areḥ // (102.2) Par.?
nityam udyatadaṇḍasya kṛtsnam udvijate jagat / (103.1) Par.?
tasmāt sarvāṇi bhūtāni daṇḍenaiva prasādhayet // (103.2) Par.?
amāyayaiva varteta na kathaṃcana māyayā / (104.1) Par.?
budhyetāriprayuktāṃ ca māyāṃ nityaṃ susaṃvṛtaḥ // (104.2) Par.?
nāsya chidraṃ paro vidyād vidyāc chidraṃ parasya ca / (105.1) Par.?
gūhet kūrma ivāṅgāni rakṣed vivaram ātmanaḥ // (105.2) Par.?
bakavac cintayed arthān siṃhavac ca parākrame / (106.1) Par.?
vṛkavac cāvalumpeta śaśavac ca viniṣpatet // (106.2) Par.?
4 upāyas
evam vijayamānasya ye 'sya syuḥ paripanthinaḥ / (107.1) Par.?
tān ānayed vaśaṃ sarvān sāmādibhir upakramaiḥ // (107.2) Par.?
yadi te tu na tiṣṭheyur upāyaiḥ prathamais tribhiḥ / (108.1) Par.?
daṇḍenaiva prasahyaitānśanakair vaśam ānayet // (108.2) Par.?
sāmādīnām upāyānāṃ caturṇām api paṇḍitāḥ / (109.1) Par.?
sāmadaṇḍau praśaṃsanti nityaṃ rāṣṭrābhivṛddhaye // (109.2) Par.?
yathoddharati nirdātā kakṣaṃ dhānyaṃ ca rakṣati / (110.1) Par.?
tathā rakṣen nṛpo rāṣṭraṃ hanyāc ca paripanthinaḥ // (110.2) Par.?
mohād rājā svarāṣṭraṃ yaḥ karṣayaty anavekṣayā / (111.1) Par.?
so 'cirād bhraśyate rājyāj jīvitāc ca sabāndhavaḥ // (111.2) Par.?
śarīrakarṣaṇāt prāṇāḥ kṣīyante prāṇināṃ yathā / (112.1) Par.?
tathā rājñām api prāṇāḥ kṣīyante rāṣṭrakarṣaṇāt // (112.2) Par.?
organisation/administration
rāṣṭrasya saṃgrahe nityaṃ vidhānam idam ācaret / (113.1) Par.?
susaṃgṛhītarāṣṭre hi pārthivaḥ sukham edhate // (113.2) Par.?
dvayos trayāṇāṃ pañcānāṃ madhye gulmam adhiṣṭhitam / (114.1) Par.?
tathā grāmaśatānāṃ ca kuryād rāṣṭrasya saṃgraham // (114.2) Par.?
grāmasyādhipatiṃ kuryād daśagrāmapatiṃ tathā / (115.1) Par.?
viṃśatīśaṃ śateśaṃ ca sahasrapatim eva ca // (115.2) Par.?
grāmadoṣān samutpannān grāmikaḥ śanakaiḥ svayam / (116.1) Par.?
śaṃsed grāmadaśeśāya daśeśo viṃśatīśine // (116.2) Par.?
viṃśatīśas tu tat sarvaṃ śateśāya nivedayet / (117.1) Par.?
śaṃsed grāmaśateśas tu sahasrapataye svayam // (117.2) Par.?
yāni rājapradeyāni pratyahaṃ grāmavāsibhiḥ / (118.1) Par.?
annapānendhanādīni grāmikas tāny avāpnuyāt // (118.2) Par.?
daśī kulaṃ tu bhuñjīta viṃśī pañca kulāni ca / (119.1) Par.?
grāmaṃ grāmaśatādhyakṣaḥ sahasrādhipatiḥ puram // (119.2) Par.?
teṣāṃ grāmyāṇi kāryāni pṛthakkāryāṇi caiva hi / (120.1) Par.?
rājño 'nyaḥ sacivaḥ snigdhas tāni paśyed atandritaḥ // (120.2) Par.?
observation of the administration
nagare nagare caikaṃ kuryāt sarvārthacintakam / (121.1) Par.?
uccaiḥsthānaṃ ghorarūpaṃ nakṣatrāṇām iva graham // (121.2) Par.?
sa tān anuparikrāmet sarvān eva sadā svayam / (122.1) Par.?
teṣāṃ vṛttaṃ pariṇayet samyag rāṣṭreṣu taccaraiḥ // (122.2) Par.?
rājño hi rakṣādhikṛtāḥ parasvādāyinaḥ śaṭhāḥ / (123.1) Par.?
bhṛtyā bhavanti prāyeṇa tebhyo rakṣed imāḥ prajāḥ // (123.2) Par.?
ye kāryikebhyo 'rtham eva gṛhṇīyuḥ pāpacetasaḥ / (124.1) Par.?
teṣāṃ sarvasvam ādāya rājā kuryāt pravāsanam // (124.2) Par.?
rājā karmasu yuktānāṃ strīṇāṃ preṣyajanasya ca / (125.1) Par.?
pratyahaṃ kalpayed vṛttiṃ sthānaṃ karmānurūpataḥ // (125.2) Par.?
paṇo deyo 'vakṛṣṭasya ṣaḍ utkṛṣṭasya vetanam / (126.1) Par.?
ṣāṇmāsikas tathācchādo dhānyadroṇas tu māsikaḥ // (126.2) Par.?
tax
krayavikrayam adhvānaṃ bhaktaṃ ca saparivyayam / (127.1) Par.?
yogakṣemaṃ ca samprekṣya vaṇijo dāpayet karān // (127.2) Par.?
yathā phalena yujyeta rājā kartā ca karmaṇām / (128.1) Par.?
tathāvekṣya nṛpo rāṣṭre kalpayet satataṃ karān // (128.2) Par.?
yathālpālpamadantyādyaṃ vāryokovatsaṣaṭpadāḥ / (129.1) Par.?
tathālpālpo grahītavyo rāṣṭrād rājñābdikaḥ karaḥ // (129.2) Par.?
pañcāśadbhāga ādeyo rājñā paśuhiraṇyayoḥ / (130.1) Par.?
dhānyānām aṣṭamo bhāgaḥ ṣaṣṭho dvādaśa eva vā // (130.2) Par.?
ādadītātha ṣaḍbhāgaṃ drumāṃsamadhusarpiṣām / (131.1) Par.?
gandhauṣadhirasānāṃ ca puṣpamūlaphalasya ca // (131.2) Par.?
pattraśākatṛṇānāṃ ca carmaṇāṃ vaidalasya ca / (132.1) Par.?
mṛnmayānāṃ ca bhāṇḍānāṃ sarvasyāśmamayasya ca // (132.2) Par.?
mriyamāṇo 'py ādadīta na rājā śrotriyāt karam / (133.1) Par.?
na ca kṣudhāsya saṃsīdet śrotriyo viṣaye vasan // (133.2) Par.?
yasya rājñas tu viṣaye śrotriyaḥ sīdati kṣudhā / (134.1) Par.?
tasyāpi tat kṣudhā rāṣṭram acirenaiva sīdati // (134.2) Par.?
śrutavṛtte viditvāsya vṛttiṃ dharmyāṃ prakalpayet / (135.1) Par.?
saṃrakṣet sarvataś cainaṃ pitā putram ivaurasam // (135.2) Par.?
saṃrakṣyamāṇo rājñā yaṃ kurute dharmam anvaham / (136.1) Par.?
tenāyur vardhate rājño draviṇaṃ rāṣṭram eva ca // (136.2) Par.?
yat kiṃcid api varṣasya dāpayet karasaṃjñitam / (137.1) Par.?
vyavahāreṇa jīvantaṃ rājā rāṣṭre pṛthagjanam // (137.2) Par.?
kārukāñ śilpinaś caiva śūdrāṃś cātmopajīvinaḥ / (138.1) Par.?
ekaikaṃ kārayet karma māsi māsi mahīpatiḥ // (138.2) Par.?
nocchindyād ātmano mūlaṃ pareṣāṃ cātitṛṣṇayā / (139.1) Par.?
ucchindan hy ātmano mūlam ātmānaṃ tāṃś ca pīḍayet // (139.2) Par.?
tīkṣṇaś caiva mṛduś ca syāt kāryaṃ vīkṣya mahīpatiḥ / (140.1) Par.?
tīkṣṇaś caiva mṛduś caiva rājā bhavati saṃmataḥ // (140.2) Par.?
amātyamukhyaṃ dharmajñaṃ prājñaṃ dāntaṃ kulodgatam / (141.1) Par.?
sthāpayed āsane tasmin khinnaḥ kāryekṣaṇe nṝṇām // (141.2) Par.?
evaṃ sarvaṃ vidhāyedam itikartavyam ātmanaḥ / (142.1) Par.?
yuktaś caivāpramattaś ca parirakṣed imāḥ prajāḥ // (142.2) Par.?
vikrośantyo yasya rāṣṭrāddhriyante dasyubhiḥ prajāḥ / (143.1) Par.?
saṃpaśyataḥ sabhṛtyasya mṛtaḥ sa na tu jīvati // (143.2) Par.?
kṣatriyasya paro dharmaḥ prajānām eva pālanam / (144.1) Par.?
nirdiṣṭaphalabhoktā hi rājā dharmeṇa yujyate // (144.2) Par.?
Tagesablauf des K￶nigs
utthāya paścime yāme kṛtaśaucaḥ samāhitaḥ / (145.1) Par.?
hutāgnir brāhmaṇāṃś cārcya praviśet sa śubhāṃ sabhām // (145.2) Par.?
tatra sthitaḥ prajāḥ sarvāḥ pratinandya visarjayet / (146.1) Par.?
visṛjya ca prajāḥ sarvā mantrayet saha mantribhiḥ // (146.2) Par.?
giripṛṣṭhaṃ samāruhya prāsādaṃ vā rahogataḥ / (147.1) Par.?
araṇye niḥśalāke vā mantrayed avibhāvitaḥ // (147.2) Par.?
yasya mantraṃ na jānanti samāgamya pṛthagjanāḥ / (148.1) Par.?
sa kṛtsnāṃ pṛthivīṃ bhuṅkte kośahīno 'pi pārthivaḥ // (148.2) Par.?
jaḍamūkāndhabadhirāṃs tairyagyonān vayo'tigān / (149.1) Par.?
strīmlecchavyādhitavyaṅgān mantrakāle 'pasārayet // (149.2) Par.?
bhindanty avamatā mantraṃ tairyagyonās tathaiva ca / (150.1) Par.?
striyaś caiva viśeṣeṇa tasmāt tatrādṛto bhavet // (150.2) Par.?
madhyaṃdine 'rdharātre vā viśrānto vigataklamaḥ / (151.1) Par.?
aṣṭavarga
cintayed dharmakāmārthān sārdhaṃ tair eka eva vā // (151.2) Par.?
parasparaviruddhānāṃ teṣāṃ ca samupārjanam / (152.1) Par.?
kanyānāṃ sampradānaṃ ca kumārāṇāṃ ca rakṣaṇam // (152.2) Par.?
dūtasampreṣaṇaṃ caiva kāryaśeṣaṃ tathaiva ca / (153.1) Par.?
antaḥpurapracāraṃ ca praṇidhīnāṃ ca ceṣṭitam // (153.2) Par.?
kṛtsnaṃ cāṣṭavidhaṃ karma pañcavargaṃ ca tattvataḥ / (154.1) Par.?
anurāgāparāgau ca pracāraṃ maṇḍalasya ca // (154.2) Par.?
madhyamasya pracāraṃ ca vijigīṣoś ca ceṣṭitam / (155.1) Par.?
udāsīnapracāraṃ ca śatroś caiva prayatnataḥ // (155.2) Par.?
etāḥ prakṛtayo mūlaṃ maṇḍalasya samāsataḥ / (156.1) Par.?
aṣṭau cānyāḥ samākhyātā dvādaśaiva tu tāḥ smṛtāḥ // (156.2) Par.?
amātyarāṣṭradurgārthadaṇḍākhyāḥ pañca cāparāḥ / (157.1) Par.?
pratyekaṃ kathitā hy etāḥ saṃkṣepeṇa dvisaptatiḥ // (157.2) Par.?
anantaram ariṃ vidyād arisevinam eva ca / (158.1) Par.?
arer anantaraṃ mitram udāsīnaṃ tayoḥ param // (158.2) Par.?
tān sarvān abhisaṃdadhyāt sāmādibhir upakramaiḥ / (159.1) Par.?
vyastaiś caiva samastaiś ca pauruṣeṇa nayena ca // (159.2) Par.?
ṣaḍguṇa
saṃdhiṃ ca vigrahaṃ caiva yānam āsanam eva ca / (160.1) Par.?
dvaidhībhāvaṃ saṃśrayaṃ ca ṣaḍguṇāṃś cintayet sadā // (160.2) Par.?
āsanaṃ caiva yānaṃ ca saṃdhiṃ vigraham eva ca / (161.1) Par.?
kāryaṃ vīkṣya prayuñjīta dvaidhaṃ saṃśrayam eva ca // (161.2) Par.?
saṃdhiṃ tu dvividhaṃ vidyād rājā vigraham eva ca / (162.1) Par.?
ubhe yānāsane caiva dvividhaḥ saṃśrayaḥ smṛtaḥ // (162.2) Par.?
samānayānakarmā ca viparītas tathaiva ca / (163.1) Par.?
tadā tv āyatisaṃyuktaḥ saṃdhir jñeyo dvilakṣaṇaḥ // (163.2) Par.?
svayaṃkṛtaś ca kāryārtham akāle kāla eva vā / (164.1) Par.?
mitrasya caivāpakṛte dvividho vigrahaḥ smṛtaḥ // (164.2) Par.?
ekākinaś cātyayike kārye prāpte yadṛcchayā / (165.1) Par.?
saṃhatasya ca mitreṇa dvividhaṃ yānam ucyate // (165.2) Par.?
kṣīṇasya caiva kramaśo daivāt pūrvakṛtena vā / (166.1) Par.?
mitrasya cānurodhena dvividhaṃ smṛtam āsanam // (166.2) Par.?
balasya svāminaś caiva sthitiḥ kāryārthasiddhaye / (167.1) Par.?
dvividhaṃ kīrtyate dvaidhaṃ ṣāḍguṇyaguṇavedibhiḥ // (167.2) Par.?
arthasampādanārthaṃ ca pīḍyamānasya śatrubhiḥ / (168.1) Par.?
sādhuṣu vyapadeśaś ca dvividhaḥ saṃśrayaḥ smṛtaḥ // (168.2) Par.?
decision about peace and war
yadāvagacched āyatyām ādhikyaṃ dhruvam ātmanaḥ / (169.1) Par.?
tadātve cālpikāṃ pīḍāṃ tadā saṃdhiṃ samāśrayet // (169.2) Par.?
yadā prahṛṣṭā manyeta sarvās tu prakṛtīr bhṛśam / (170.1) Par.?
atyucchritaṃ tathātmānaṃ tadā kurvīta vigraham // (170.2) Par.?
yadā manyeta bhāvena hṛṣṭaṃ puṣṭaṃ balaṃ svakam / (171.1) Par.?
parasya viparītaṃ ca tadā yāyād ripuṃ prati // (171.2) Par.?
yadā tu syāt parikṣīṇo vāhanena balena ca / (172.1) Par.?
tadāsīta prayatnena śanakaiḥ sāntvayann arīn // (172.2) Par.?
manyetāriṃ yadā rājā sarvathā balavattaram / (173.1) Par.?
tadā dvidhā balaṃ kṛtvā sādhayet kāryam ātmanaḥ // (173.2) Par.?
yadā parabalānāṃ tu gamanīyatamo bhavet / (174.1) Par.?
tadā tu saṃśrayet kṣipraṃ dhārmikaṃ balinaṃ nṛpam // (174.2) Par.?
nigrahaṃ prakṛtīnāṃ ca kuryād yo 'ribalasya ca / (175.1) Par.?
upaseveta taṃ nityaṃ sarvayatnair guruṃ yathā // (175.2) Par.?
yadi tatrāpi saṃpaśyed doṣaṃ saṃśrayakāritam / (176.1) Par.?
suyuddham eva tatrāpi nirviśaṅkaḥ samācaret // (176.2) Par.?
sarvopāyais tathā kuryān nītijñaḥ pṛthivīpatiḥ / (177.1) Par.?
yathāsyābhyadhikā na syur mitrodāsīnaśatravaḥ // (177.2) Par.?
āyatiṃ sarvakāryāṇāṃ tadātvaṃ ca vicārayet / (178.1) Par.?
atītānāṃ ca sarveṣāṃ guṇadoṣau ca tattvataḥ // (178.2) Par.?
āyatyāṃ guṇadoṣajñas tadātve kṣipraniścayaḥ / (179.1) Par.?
atīte kāryaśeṣajñaḥ śatrubhir nābhibhūyate // (179.2) Par.?
yathainaṃ nābhisaṃdadhyur mitrodāsīnaśatravaḥ / (180.1) Par.?
tathā sarvaṃ saṃvidadhyād eṣa sāmāsiko nayaḥ // (180.2) Par.?
yāna (campaign)
tadā tu yānam ātiṣṭhed arirāṣṭraṃ prati prabhuḥ / (181.1) Par.?
tadānena vidhānena yāyād aripuraṃ śanaiḥ // (181.2) Par.?
mārgaśīrṣe śubhe māsi yāyād yātrāṃ mahīpatiḥ / (182.1) Par.?
phālgunaṃ vātha caitraṃ vā māsau prati yathābalam // (182.2) Par.?
anyeṣv api tu kāleṣu yadā paśyed dhruvaṃ jayam / (183.1) Par.?
tadā yāyād vigṛhyaiva vyasane cotthite ripoḥ // (183.2) Par.?
kṛtvā vidhānaṃ mūle tu yātrikaṃ ca yathāvidhi / (184.1) Par.?
upagṛhyāspadaṃ caiva cārān samyag vidhāya ca // (184.2) Par.?
saṃśodhya trividhaṃ mārgaṃ ṣaḍvidhaṃ ca balaṃ svakam / (185.1) Par.?
sāmparāyikakalpena yāyād aripuraṃ prati // (185.2) Par.?
śatrusevini mitre ca gūḍhe yuktataro bhavet / (186.1) Par.?
gatapratyāgate caiva sa hi kaṣṭataro ripuḥ // (186.2) Par.?
daṇḍavyūhena tan mārgaṃ yāyāt tu śakaṭena vā / (187.1) Par.?
varāhamakarābhyāṃ vā sūcyā vā garuḍena vā // (187.2) Par.?
yataś ca bhayam āśaṅket tato vistārayed balam / (188.1) Par.?
padmena caiva vyūhena niviśeta sadā svayam // (188.2) Par.?
senāpatibalādhyakṣau sarvadikṣu niveśayet / (189.1) Par.?
yataś ca bhayam āśaṅket prācīṃ tāṃ kalpayed diśam // (189.2) Par.?
gulmāṃś ca sthāpayed āptān kṛtasaṃjñān samantataḥ / (190.1) Par.?
sthāne yuddhe ca kuśalān abhīrūn avikāriṇaḥ // (190.2) Par.?
saṃhatān yodhayed alpān kāmaṃ vistārayed bahūn / (191.1) Par.?
sūcyā vajreṇa caivaitān vyūhena vyūhya yodhayet // (191.2) Par.?
syandanāśvaiḥ same yudhyed anūpe naudvipais tathā / (192.1) Par.?
vṛkṣagulmāvṛte cāpair asicarmāyudhaiḥ sthale // (192.2) Par.?
kurukṣetrāṃś ca matsyāṃś ca pañcālān śūrasenajān / (193.1) Par.?
dīrghāṃl laghūṃś caiva narān agrānīkeṣu yojayet // (193.2) Par.?
praharṣayed balaṃ vyūhya tāṃś ca samyak parīkṣayet / (194.1) Par.?
ceṣṭāś caiva vijānīyād arīn yodhayatām api // (194.2) Par.?
uparudhyārim āsīta rāṣṭraṃ cāsyopapīḍayet / (195.1) Par.?
dūṣayec cāsya satataṃ yavasānnodakendhanam // (195.2) Par.?
bhindyāc caiva taḍāgāni prākāraparikhās tathā / (196.1) Par.?
samavaskandayec cainaṃ rātrau vitrāsayet tathā // (196.2) Par.?
upajapyān upajaped budhyetaiva ca tatkṛtam / (197.1) Par.?
yukte ca daive yudhyeta jayaprepsur apetabhīḥ // (197.2) Par.?
sāmnā dānena bhedena samastair atha vā pṛthak / (198.1) Par.?
vijetuṃ prayatetārīn na yuddhena kadācana // (198.2) Par.?
anityo vijayo yasmād dṛśyate yudhyamānayoḥ / (199.1) Par.?
parājayaś ca saṃgrāme tasmād yuddhaṃ vivarjayet // (199.2) Par.?
trayāṇām apy upāyānāṃ pūrvoktānām asaṃbhave / (200.1) Par.?
tathā yudhyeta sampanno vijayeta ripūn yathā // (200.2) Par.?
jitvā sampūjayed devān brāhmaṇāṃś caiva dhārmikān / (201.1) Par.?
pradadyāt parihārārthaṃ khyāpayed abhayāni ca // (201.2) Par.?
sarveṣāṃ tu viditvaiṣāṃ samāsena cikīrṣitam / (202.1) Par.?
sthāpayet tatra tadvaṃśyaṃ kuryāc ca samayakriyām // (202.2) Par.?
pramāṇāni ca kurvīta teṣāṃ dharmān yathoditān / (203.1) Par.?
ratnaiś ca pūjayed enaṃ pradhānapuruṣaiḥ saha // (203.2) Par.?
ādānam apriyakaraṃ dānaṃ ca priyakārakam / (204.1) Par.?
abhīpsitānām arthānāṃ kāle yuktaṃ praśasyate // (204.2) Par.?
sarvaṃ karmedam āyattaṃ vidhāne daivamānuṣe / (205.1) Par.?
tayor daivam acintyaṃ tu mānuṣe vidyate kriyā // (205.2) Par.?
saha vāpi vrajed yuktaḥ saṃdhiṃ kṛtvā prayatnataḥ / (206.1) Par.?
mitraṃ hiraṇyaṃ bhūmiṃ vā saṃpaśyaṃs trividhaṃ phalam // (206.2) Par.?
pārṣṇigrāhaṃ ca samprekṣya tathākrandaṃ ca maṇḍale / (207.1) Par.?
mitrād athāpy amitrād vā yātrāphalam avāpnuyāt // (207.2) Par.?
mitra
hiraṇyabhūmisamprāptyā pārthivo na tathaidhate / (208.1) Par.?
yathā mitraṃ dhruvaṃ labdhvā kṛśam apy āyatikṣamam // (208.2) Par.?
dharmajñaṃ ca kṛtajñaṃ ca tuṣṭaprakṛtim eva ca / (209.1) Par.?
anuraktaṃ sthirārambhaṃ laghumitraṃ praśasyate // (209.2) Par.?
prājñaṃ kulīnaṃ śūraṃ ca dakṣaṃ dātāram eva ca / (210.1) Par.?
kṛtajñaṃ dhṛtimantaṃ ca kaṣṭam āhur ariṃ budhāḥ // (210.2) Par.?
āryatā puruṣajñānaṃ śauryaṃ karuṇaveditā / (211.1) Par.?
sthaulalakṣyaṃ ca satatam udāsīnaguṇodayaḥ // (211.2) Par.?
use of money (dhana)
kṣemyāṃ sasyapradāṃ nityaṃ paśuvṛddhikarīm api / (212.1) Par.?
parityajen nṛpo bhūmim ātmārtham avicārayan // (212.2) Par.?
āpadarthaṃ dhanaṃ rakṣed dārān rakṣed dhanair api / (213.1) Par.?
ātmānaṃ satataṃ rakṣed dārair api dhanair api // (213.2) Par.?
saha sarvāḥ samutpannāḥ prasamīkṣyāpado bhṛśam / (214.1) Par.?
saṃyuktāṃś ca viyuktāṃś ca sarvopāyān sṛjed budhaḥ // (214.2) Par.?
upetāram upeyaṃ ca sarvopāyāṃś ca kṛtsnaśaḥ / (215.1) Par.?
etat trayaṃ samāśritya prayatetārthasiddhaye // (215.2) Par.?
rest of the day (midday => night)
evaṃ sarvam idaṃ rājā saha saṃmantrya mantribhiḥ / (216.1) Par.?
vyāyamyāplutya madhyāhne bhoktum antaḥpuraṃ viśet // (216.2) Par.?
measures against poisoning
tatrātmabhūtaiḥ kālajñair ahāryaiḥ paricārakaiḥ / (217.1) Par.?
suparīkṣitam annādyam adyān mantrair viṣāpahaiḥ // (217.2) Par.?
viṣaghnair agadaiś cāsya sarvadravyāṇi yojayet / (218.1) Par.?
viṣaghnāni ca ratnāni niyato dhārayet sadā // (218.2) Par.?
parīkṣitāḥ striyaś cainaṃ vyajanodakadhūpanaiḥ / (219.1) Par.?
veṣābharaṇasaṃśuddhāḥ spṛśeyuḥ susamāhitāḥ // (219.2) Par.?
evaṃ prayatnaṃ kurvīta yānaśayyāsanāśane / (220.1) Par.?
snāne prasādhane caiva sarvālaṃkārakeṣu ca // (220.2) Par.?
bhuktavān viharec caiva strībhir antaḥpure saha / (221.1) Par.?
vihṛtya tu yathākālaṃ punaḥ kāryāṇi cintayet // (221.2) Par.?
alaṃkṛtaś ca saṃpaśyed āyudhīyaṃ punar janam / (222.1) Par.?
vāhanāni ca sarvāṇi śastrāṇy ābharaṇāni ca // (222.2) Par.?
saṃdhyāṃ copāsya śṛṇuyād antarveśmani śastrabhṛt / (223.1) Par.?
rahasyākhyāyināṃ caiva praṇidhīnāṃ ca ceṣṭitam // (223.2) Par.?
gatvā kakṣāntaraṃ tv anyat samanujñāpya taṃ janam / (224.1) Par.?
praviśed bhojanārthaṃ ca strīvṛto 'ntaḥpuraṃ punaḥ // (224.2) Par.?
tatra bhuktvā punaḥ kiṃcit tūryaghoṣaiḥ praharṣitaḥ / (225.1) Par.?
saṃviśet taṃ yathākālam uttiṣṭhec ca gataklamaḥ // (225.2) Par.?
etad vidhānam ātiṣṭhed arogaḥ pṛthivīpatiḥ / (226.1) Par.?
asvasthaḥ sarvam etat tu bhṛtyeṣu viniyojayet // (226.2) Par.?
Duration=1.1073379516602 secs.