Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Dharmaśāstra, vyavahāra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 554
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vyavahārān didṛkṣus tu brāhmaṇaiḥ saha pārthivaḥ / (1.1) Par.?
mantrajñair mantribhiś caiva vinītaḥ praviśet sabhām // (1.2) Par.?
tatrāsīnaḥ sthito vāpi pāṇim udyamya dakṣiṇam / (2.1) Par.?
vinītaveṣābharaṇaḥ paśyet kāryāṇi kāryiṇām // (2.2) Par.?
pratyahaṃ deśadṛṣṭaiś ca śāstradṛṣṭaiś ca hetubhiḥ / (3.1) Par.?
aṣṭādaśasu mārgeṣu nibaddhāni pṛthak pṛthak // (3.2) Par.?
teṣām ādyam ṛṇādānaṃ nikṣepo 'svāmivikrayaḥ / (4.1) Par.?
sambhūya ca samutthānaṃ dattasyānapakarma ca // (4.2) Par.?
vetanasyaiva cādānaṃ saṃvidaś ca vyatikramaḥ / (5.1) Par.?
krayavikrayānuśayo vivādaḥ svāmipālayoḥ // (5.2) Par.?
sīmāvivādadharmaś ca pāruṣye daṇḍavācike / (6.1) Par.?
steyaṃ ca sāhasaṃ caiva strīsaṃgrahaṇam eva ca // (6.2) Par.?
strīpuṃdharmo vibhāgaś ca dyūtam āhvaya eva ca / (7.1) Par.?
padāny aṣṭādaśaitāni vyavahārasthitāv iha // (7.2) Par.?
eṣu sthāneṣu bhūyiṣṭhaṃ vivādaṃ caratāṃ nṝṇām / (8.1) Par.?
dharmaṃ śāśvatam āśritya kuryāt kāryavinirṇayam // (8.2) Par.?
yadā svayaṃ na kuryāt tu nṛpatiḥ kāryadarśanam / (9.1) Par.?
tadā niyuñjyād vidvāṃsaṃ brāhmaṇaṃ kāryadarśane // (9.2) Par.?
so 'sya kāryāṇi saṃpaśyet sabhyair eva tribhir vṛtaḥ / (10.1) Par.?
sabhām eva praviśyāgryām āsīnaḥ sthita eva vā // (10.2) Par.?
yasmin deśe niṣīdanti viprā vedavidas trayaḥ / (11.1) Par.?
rājñaś cādhikṛto vidvān brahmaṇas tāṃ sabhāṃ viduḥ // (11.2) Par.?
dharmo viddhas tv adharmeṇa sabhāṃ yatropatiṣṭhate / (12.1) Par.?
śalyaṃ cāsya na kṛntanti viddhās tatra sabhāsadaḥ // (12.2) Par.?
sabhāṃ vā na praveṣṭavyaṃ vaktavyaṃ vā samañjasam / (13.1) Par.?
abruvan vibruvan vāpi naro bhavati kilbiṣī // (13.2) Par.?
yatra dharmo hy adharmeṇa satyaṃ yatrānṛtena ca / (14.1) Par.?
hanyate prekṣamāṇānāṃ hatās tatra sabhāsadaḥ // (14.2) Par.?
dharma eva hato hanti dharmo rakṣati rakṣitaḥ / (15.1) Par.?
tasmād dharmo na hantavyo mā no dharmo hato 'vadhīt // (15.2) Par.?
vṛṣo hi bhagavān dharmas tasya yaḥ kurute hy alam / (16.1) Par.?
vṛṣalaṃ taṃ vidur devās tasmād dharmaṃ na lopayet // (16.2) Par.?
eka eva suhṛd dharmo nidhāne 'py anuyāti yaḥ / (17.1) Par.?
śarīreṇa samaṃ nāśaṃ sarvam anyaddhi gacchati // (17.2) Par.?
pādo 'dharmasya kartāraṃ pādaḥ sākṣiṇam ṛcchati / (18.1) Par.?
pādaḥ sabhāsadaḥ sarvān pādo rājānam ṛcchati // (18.2) Par.?
rājā bhavaty anenās tu mucyante ca sabhāsadaḥ / (19.1) Par.?
eno gacchati kartāraṃ nindārho yatra nindyate // (19.2) Par.?
jātimātropajīvī vā kāmaṃ syād brāhmaṇabruvaḥ / (20.1) Par.?
dharmapravaktā nṛpater na śūdraḥ kathaṃcana // (20.2) Par.?
yasya śūdras tu kurute rājño dharmavivecanam / (21.1) Par.?
tasya sīdati tad rāṣṭraṃ paṅke gaur iva paśyataḥ // (21.2) Par.?
yad rāṣṭraṃ śūdrabhūyiṣṭhaṃ nāstikākrāntam advijam / (22.1) Par.?
vinaśyaty āśu tat kṛtsnaṃ durbhikṣavyādhipīḍitam // (22.2) Par.?
dharmāsanam adhiṣṭhāya saṃvītāṅgaḥ samāhitaḥ / (23.1) Par.?
praṇamya lokapālebhyaḥ kāryadarśanam ārabhet // (23.2) Par.?
arthānarthāv ubhau buddhvā dharmādharmau ca kevalau / (24.1) Par.?
varṇakrameṇa sarvāṇi paśyet kāryāṇi kāryiṇām // (24.2) Par.?
bāhyair vibhāvayel liṅgair bhāvam antargataṃ nṝṇām / (25.1) Par.?
svaravarṇeṅgitākāraiś cakṣuṣā ceṣṭitena ca // (25.2) Par.?
ākārair iṅgitair gatyā ceṣṭayā bhāṣitena ca / (26.1) Par.?
netravaktravikāraiś ca gṛhyate 'ntargataṃ manaḥ // (26.2) Par.?
bāladāyādikaṃ rikthaṃ tāvad rājānupālayet / (27.1) Par.?
yāvat sa syāt samāvṛtto yāvac cātītaśaiśavaḥ // (27.2) Par.?
vaśāputrāsu caivaṃ syād rakṣaṇaṃ niṣkulāsu ca / (28.1) Par.?
pativratāsu ca strīṣu vidhavāsv āturāsu ca // (28.2) Par.?
jīvantīnāṃ tu tāsāṃ ye taddhareyuḥ svabāndhavāḥ / (29.1) Par.?
tān śiṣyāc cauradaṇḍena dhārmikaḥ pṛthivīpatiḥ // (29.2) Par.?
praṇaṣṭasvāmikaṃ rikthaṃ rājā tryabdaṃ nidhāpayet / (30.1) Par.?
arvāk tryabdāddharet svāmī pareṇa nṛpatir haret // (30.2) Par.?
mamedam iti yo brūyāt so 'nuyojyo yathāvidhi / (31.1) Par.?
saṃvādya rūpasaṃkhyādīn svāmī tad dravyam arhati // (31.2) Par.?
avedayāno naṣṭasya deśaṃ kālaṃ ca tattvataḥ / (32.1) Par.?
varṇaṃ rūpaṃ pramāṇaṃ ca tatsamaṃ daṇḍam arhati // (32.2) Par.?
ādadītātha ṣaḍbhāgaṃ pranaṣṭādhigatān nṛpaḥ / (33.1) Par.?
daśamaṃ dvādaśaṃ vāpi satāṃ dharmam anusmaran // (33.2) Par.?
pranaṣṭādhigataṃ dravyaṃ tiṣṭhed yuktair adhiṣṭhitam / (34.1) Par.?
yāṃs tatra caurān gṛhṇīyāt tān rājebhena ghātayet // (34.2) Par.?
mamāyam iti yo brūyān nidhiṃ satyena mānavaḥ / (35.1) Par.?
tasyādadīta ṣaḍbhāgaṃ rājā dvādaśam eva vā // (35.2) Par.?
anṛtaṃ tu vadan daṇḍyaḥ svavittasyāṃśam aṣṭamam / (36.1) Par.?
tasyaiva vā nidhānasya saṃkhyayālpīyasīṃ kalām // (36.2) Par.?
vidvāṃs tu brāhmaṇo dṛṣṭvā pūrvopanihitaṃ nidhim / (37.1) Par.?
aśeṣato 'py ādadīta sarvasyādhipatir hi saḥ // (37.2) Par.?
yaṃ tu paśyen nidhiṃ rājā purāṇaṃ nihitaṃ kṣitau / (38.1) Par.?
tasmād dvijebhyo dattvārdham ardhaṃ kośe praveśayet // (38.2) Par.?
nidhīnāṃ tu purāṇānāṃ dhātūnām eva ca kṣitau / (39.1) Par.?
ardhabhāg rakṣaṇād rājā bhūmer adhipatir hi saḥ // (39.2) Par.?
dātavyaṃ sarvavarṇebhyo rājñā caurair hṛtaṃ dhanam / (40.1) Par.?
rājā tad upayuñjānaś caurasyāpnoti kilbiṣam // (40.2) Par.?
jātijānapadān dharmān śreṇīdharmāṃś ca dharmavit / (41.1) Par.?
samīkṣya kuladharmāṃś ca svadharmaṃ pratipādayet // (41.2) Par.?
svāni karmāṇi kurvāṇā dūre santo 'pi mānavāḥ / (42.1) Par.?
priyā bhavanti lokasya sve sve karmaṇy avasthitāḥ // (42.2) Par.?
notpādayet svayaṃ kāryaṃ rājā nāpy asya puruṣaḥ / (43.1) Par.?
na ca prāpitam anyena grased arthaṃ kathaṃcana // (43.2) Par.?
yathā nayaty asṛkpātair mṛgasya mṛgayuḥ padam / (44.1) Par.?
nayet tathānumānena dharmasya nṛpatiḥ padam // (44.2) Par.?
satyam arthaṃ ca saṃpaśyed ātmānam atha sākṣiṇaḥ / (45.1) Par.?
deśaṃ rūpaṃ ca kālaṃ ca vyavahāravidhau sthitaḥ // (45.2) Par.?
sadbhir ācaritaṃ yat syād dhārmikaiś ca dvijātibhiḥ / (46.1) Par.?
tad deśakulajātīnām aviruddhaṃ prakalpayet // (46.2) Par.?
adhamarṇārthasiddhyartham uttamarṇena coditaḥ / (47.1) Par.?
dāpayed dhanikasyārtham adhamarṇād vibhāvitam // (47.2) Par.?
yair yair upāyair arthaṃ svaṃ prāpnuyād uttamarṇikaḥ / (48.1) Par.?
tais tair upāyaiḥ saṃgṛhya dāpayed adhamarṇikam // (48.2) Par.?
dharmeṇa vyavahāreṇa chalenācaritena ca / (49.1) Par.?
prayuktaṃ sādhayed arthaṃ pañcamena balena ca // (49.2) Par.?
yaḥ svayaṃ sādhayed artham uttamarṇo 'dhamarṇikāt / (50.1) Par.?
na sa rājñābhiyoktavyaḥ svakaṃ saṃsādhayan dhanam // (50.2) Par.?
arthe 'pavyayamānaṃ tu karaṇena vibhāvitam / (51.1) Par.?
dāpayed dhanikasyārthaṃ daṇḍaleśaṃ ca śaktitaḥ // (51.2) Par.?
apahnave 'dhamarṇasya dehīty uktasya saṃsadi / (52.1) Par.?
abhiyoktā diśed deśyaṃ karaṇaṃ vānyad uddiśet // (52.2) Par.?
adeśyaṃ yaś ca diśati nirdiśyāpahnute ca yaḥ / (53.1) Par.?
yaś cādharottarān arthān vigītān nāvabudhyate // (53.2) Par.?
apadiśyāpadeśyaṃ ca punar yas tv apadhāvati / (54.1) Par.?
samyak praṇihitaṃ cārthaṃ pṛṣṭaḥ san nābhinandati // (54.2) Par.?
asaṃbhāṣye sākṣibhiś ca deśe sambhāṣate mithaḥ / (55.1) Par.?
nirucyamānaṃ praśnaṃ ca necched yaś cāpi niṣpatet // (55.2) Par.?
brūhīty uktaś ca na brūyād uktaṃ ca na vibhāvayet / (56.1) Par.?
na ca pūrvāparaṃ vidyāt tasmād arthāt sa hīyate // (56.2) Par.?
sākṣiṇaḥ santi mety uktvā diśety ukto diśen na yaḥ / (57.1) Par.?
dharmasthaḥ kāraṇair etair hīnaṃ tam api nirdiśet // (57.2) Par.?
abhiyoktā na ced brūyād badhyo daṇḍyaś ca dharmataḥ / (58.1) Par.?
na cet tripakṣāt prabrūyād dharmaṃ prati parājitaḥ // (58.2) Par.?
yo yāvan nihnuvītārthaṃ mithyā yāvati vā vadet / (59.1) Par.?
tau nṛpeṇa hy adharmajñau dāpyo taddviguṇaṃ damam // (59.2) Par.?
pṛṣṭo 'pavyayamānas tu kṛtāvastho dhanaiṣiṇā / (60.1) Par.?
tryavaraiḥ sākṣibhir bhāvyo nṛpabrāhmaṇasaṃnidhau // (60.2) Par.?
yādṛśā dhanibhiḥ kāryā vyavahāreṣu sākṣiṇaḥ / (61.1) Par.?
tādṛśān sampravakṣyāmi yathā vācyam ṛtaṃ ca taiḥ // (61.2) Par.?
gṛhiṇaḥ putriṇo maulāḥ kṣatraviṭśūdrayonayaḥ / (62.1) Par.?
arthyuktāḥ sākṣyam arhanti na ye kecid anāpadi // (62.2) Par.?
āptāḥ sarveṣu varṇeṣu kāryāḥ kāryeṣu sākṣiṇaḥ / (63.1) Par.?
sarvadharmavido 'lubdhā viparītāṃs tu varjayet // (63.2) Par.?
nārthasambandhino nāptā na sahāyā na vairiṇaḥ / (64.1) Par.?
na dṛṣṭadoṣāḥ kartavyā na vyādhyārtā na dūṣitāḥ // (64.2) Par.?
na sākṣī nṛpatiḥ kāryo na kārukakuśīlavau / (65.1) Par.?
na śrotriyo na liṅgastho na saṅgebhyo vinirgataḥ // (65.2) Par.?
nādhyadhīno na vaktavyo na dasyur na vikarmakṛt / (66.1) Par.?
na vṛddho na śiśur naiko nāntyo na vikalendriyaḥ // (66.2) Par.?
nārto na matto nonmatto na kṣuttṛṣṇopapīḍitaḥ / (67.1) Par.?
na śramārto na kāmārto na kruddho nāpi taskaraḥ // (67.2) Par.?
strīṇāṃ sākṣyaṃ striyaḥ kuryur dvijānāṃ sadṛśā dvijāḥ / (68.1) Par.?
śūdrāś ca santaḥ śūdrāṇām antyānām antyayonayaḥ // (68.2) Par.?
anubhāvī tu yaḥ kaścit kuryāt sākṣyaṃ vivādinām / (69.1) Par.?
antarveśmany araṇye vā śarīrasyāpi cātyaye // (69.2) Par.?
striyāpy asambhāve kāryaṃ bālena sthavireṇa vā / (70.1) Par.?
śiṣyeṇa bandhunā vāpi dāsena bhṛtakena vā // (70.2) Par.?
bālavṛddhāturāṇāṃ ca sākṣyeṣu vadatāṃ mṛṣā / (71.1) Par.?
jānīyād asthirāṃ vācam utsiktamanasāṃ tathā // (71.2) Par.?
sāhaseṣu ca sarveṣu steyasaṃgrahaṇeṣu ca / (72.1) Par.?
vāgdaṇḍayoś ca pāruṣye na parīkṣeta sākṣiṇaḥ // (72.2) Par.?
bahutvaṃ parigṛhṇīyāt sākṣidvaidhe narādhipaḥ / (73.1) Par.?
sameṣu tu guṇotkṛṣṭān guṇidvaidhe dvijottamān // (73.2) Par.?
samakṣadarśanāt sākṣyaṃ śravaṇāc caiva sidhyati / (74.1) Par.?
tatra satyaṃ bruvan sākṣī dharmārthābhyāṃ na hīyate // (74.2) Par.?
sākṣī dṛṣṭaśrutād anyad vibruvann āryasaṃsadi / (75.1) Par.?
avāṅ narakam abhyeti pretya svargāc ca hīyate // (75.2) Par.?
yatrānibaddho 'pīkṣeta śṛṇuyād vāpi kiṃcana / (76.1) Par.?
pṛṣṭas tatrāpi tad brūyād yathādṛṣṭaṃ yathāśrutam // (76.2) Par.?
eko 'lubdhas tu sākṣī syād bahvyaḥ śucyo 'pi na striyaḥ / (77.1) Par.?
strībuddher asthiratvāt tu doṣaiś cānye 'pi ye vṛtāḥ // (77.2) Par.?
svabhāvenaiva yad brūyus tad grāhyaṃ vyāvahārikam / (78.1) Par.?
ato yad anyad vibrūyur dharmārthaṃ tad apārthakam // (78.2) Par.?
sabhāntaḥ sākṣiṇaḥ prāptān arthipratyarthisaṃnidhau / (79.1) Par.?
prāḍvivāko 'nuyuñjīta vidhinānena sāntvayan // (79.2) Par.?
yad dvayor anayor vettha kārye 'smiṃś ceṣṭitaṃ mithaḥ / (80.1) Par.?
tad brūta sarvaṃ satyena yuṣmākaṃ hy atra sākṣitā // (80.2) Par.?
satyaṃ sākṣye bruvan sākṣī lokān āpnoti puṣkalān / (81.1) Par.?
iha cānuttamāṃ kīrtiṃ vāg eṣā brahmapūjitā // (81.2) Par.?
sākṣye 'nṛtaṃ vadan pāśair badhyate vāruṇair bhṛśam / (82.1) Par.?
vivaśaḥ śatam ājātīs tasmāt sākṣyaṃ vaded ṛtam // (82.2) Par.?
satyena pūyate sākṣī dharmaḥ satyena vardhate / (83.1) Par.?
tasmāt satyaṃ hi vaktavyaṃ sarvavarṇeṣu sākṣibhiḥ // (83.2) Par.?
ātmaiva hy ātmanaḥ sākṣī gatir ātmā tathātmanaḥ / (84.1) Par.?
māvamaṃsthāḥ svam ātmānaṃ nṝṇāṃ sākṣiṇam uttamam // (84.2) Par.?
manyante vai pāpakṛto na kaścit paśyatīti naḥ / (85.1) Par.?
tāṃs tu devāḥ prapaśyanti svasyaivāntarapūruṣaḥ // (85.2) Par.?
dyaur bhūmir āpo hṛdayaṃ candrārkāgniyamānilāḥ / (86.1) Par.?
rātriḥ saṃdhye ca dharmaś ca vṛttajñāḥ sarvadehinām // (86.2) Par.?
devabrāhmaṇasāṃnidhye sākṣyaṃ pṛcched ṛtaṃ dvijān / (87.1) Par.?
udaṅmukhān prāṅmukhān vā pūrvāhṇe vai śuciḥ śucīn // (87.2) Par.?
brūhīti brāhmaṇaṃ pṛcchet satyaṃ brūhīti pārthivam / (88.1) Par.?
gobījakāñcanair vaiśyaṃ śūdraṃ sarvais tu pātakaiḥ // (88.2) Par.?
brahmaghno ye smṛtā lokā ye ca strībālaghātinaḥ / (89.1) Par.?
mitradruhaḥ kṛtaghnasya te te syur bruvato mṛṣā // (89.2) Par.?
janmaprabhṛti yat kiṃcit puṇyaṃ bhadra tvayā kṛtam / (90.1) Par.?
tat te sarvaṃ śuno gacched yadi brūyās tvam anyathā // (90.2) Par.?
eko 'ham asmīty ātmānaṃ yas tvaṃ kalyāṇa manyase / (91.1) Par.?
nityaṃ sthitas te hṛdy eṣa puṇyapāpekṣitā muniḥ // (91.2) Par.?
yamo vaivasvato devo yas tavaiṣa hṛdi sthitaḥ / (92.1) Par.?
tena ced avivādas te mā gaṅgāṃ mā kurūn gamaḥ // (92.2) Par.?
nagno muṇḍaḥ kapālena ca bhikṣārthī kṣutpipāsitaḥ / (93.1) Par.?
andhaḥ śatrukulaṃ gacched yaḥ sākṣyam anṛtaṃ vadet // (93.2) Par.?
avākśirās tamasy andhe kilbiṣī narakaṃ vrajet / (94.1) Par.?
yaḥ praśnaṃ vitathaṃ brūyāt pṛṣṭaḥ san dharmaniścaye // (94.2) Par.?
andho matsyān ivāśnāti sa naraḥ kaṇṭakaiḥ saha / (95.1) Par.?
yo bhāṣate 'rthavaikalyam apratyakṣaṃ sabhāṃ gataḥ // (95.2) Par.?
yasya vidvān hi vadataḥ kṣetrajño nābhiśaṅkate / (96.1) Par.?
tasmān na devāḥ śreyāṃsaṃ loke 'nyaṃ puruṣaṃ viduḥ // (96.2) Par.?
yāvato bāndhavān yasmin hanti sākṣye 'nṛtaṃ vadan / (97.1) Par.?
tāvataḥ saṃkhyayā tasmin śṛṇu saumyānupūrvaśaḥ // (97.2) Par.?
pañca paśvanṛte hanti daśa hanti gavānṛte / (98.1) Par.?
śatam aśvānṛte hanti sahasraṃ puruṣānṛte // (98.2) Par.?
hanti jātān ajātāṃś ca hiraṇyārthe 'nṛtaṃ vadan / (99.1) Par.?
sarvaṃ bhūmyanṛte hanti mā sma bhūmyanṛtaṃ vadīḥ // (99.2) Par.?
apsu bhūmivad ity āhuḥ strīṇāṃ bhoge ca maithune / (100.1) Par.?
abjeṣu caiva ratneṣu sarveṣv aśmamayeṣu ca // (100.2) Par.?
etān doṣān avekṣya tvaṃ sarvān anṛtabhāṣaṇe / (101.1) Par.?
yathāśrutaṃ yathādṛṣṭaṃ sarvam evāñjasā vada // (101.2) Par.?
gorakṣakān vāṇijikāṃs tathā kārukuśīlavān / (102.1) Par.?
preṣyān vārddhuṣikāṃś caiva viprān śūdravad ācaret // (102.2) Par.?
tad vadan dharmato 'rtheṣu jānann apy anyathā naraḥ / (103.1) Par.?
na svargāc cyavate lokād daivīṃ vācaṃ vadanti tām // (103.2) Par.?
śūdraviṭkṣatraviprāṇāṃ yatrartoktau bhaved vadhaḥ / (104.1) Par.?
tatra vaktavyam anṛtaṃ taddhi satyād viśiṣyate // (104.2) Par.?
vāgdaivatyaiś ca carubhir yajeraṃs te sarasvatīm / (105.1) Par.?
anṛtasyainasas tasya kurvāṇā niṣkṛtiṃ parām // (105.2) Par.?
kūṣmāṇḍair vāpi juhuyād ghṛtam agnau yathāvidhi / (106.1) Par.?
ud ity ṛcā vā vāruṇyā tṛcenābdaivatena vā // (106.2) Par.?
tripakṣād abruvan sākṣyam ṛṇādiṣu naro 'gadaḥ / (107.1) Par.?
tadṛṇaṃ prāpnuyāt sarvaṃ daśabandhaṃ ca sarvataḥ // (107.2) Par.?
yasya dṛśyeta saptāhād uktavākyasya sākṣiṇaḥ / (108.1) Par.?
rogo 'gnir jñātimaraṇam ṛṇaṃ dāpyo damaṃ ca saḥ // (108.2) Par.?
asākṣikeṣu tv artheṣu mitho vivādamānayoḥ / (109.1) Par.?
avindaṃs tattvataḥ satyaṃ śapathenāpi lambhayet // (109.2) Par.?
maharṣibhiś ca devaiś ca kāryārthaṃ śapathāḥ kṛtāḥ / (110.1) Par.?
vasiṣṭhaś cāpi śapathaṃ śepe paijavane nṛpe // (110.2) Par.?
na vṛthā śapathaṃ kuryāt svalpe 'py arthe naro budhaḥ / (111.1) Par.?
vṛthā hi śapathaṃ kurvan pretya ceha ca naśyati // (111.2) Par.?
kāminīṣu vivāheṣu gavāṃ bhakṣye tathendhane / (112.1) Par.?
brāhmaṇābhyupapattau ca śapathe nāsti pātakam // (112.2) Par.?
satyena śāpayed vipraṃ kṣatriyaṃ vāhanāyudhaiḥ / (113.1) Par.?
gobījakāñcanair vaiśyaṃ śūdraṃ sarvais tu pātakaiḥ // (113.2) Par.?
agniṃ vāhārayed enam apsu cainaṃ nimajjayet / (114.1) Par.?
putradārasya vāpy enaṃ śirāṃsi sparśayet pṛthak // (114.2) Par.?
yam iddho na dahaty agnir āpo nonmajjayanti ca / (115.1) Par.?
na cārtim ṛcchati kṣipraṃ sa jñeyaḥ śapathe śuciḥ // (115.2) Par.?
vatsasya hy abhiśastasya purā bhrātrā yavīyasā / (116.1) Par.?
nāgnir dadāha romāpi satyena jagataḥ spaśaḥ // (116.2) Par.?
yasmin yasmin vivāde tu kauṭasākṣyaṃ kṛtaṃ bhavet / (117.1) Par.?
tat tat kāryaṃ nivarteta kṛtaṃ cāpy akṛtaṃ bhavet // (117.2) Par.?
lobhān mohād bhayān maitrāt kāmāt krodhāt tathaiva ca / (118.1) Par.?
ajñānād bālabhāvāc ca sākṣyaṃ vitatham ucyate // (118.2) Par.?
eṣām anyatame sthāne yaḥ sākṣyam anṛtaṃ vadet / (119.1) Par.?
tasya daṇḍaviśeṣāṃs tu pravakṣyāmy anupūrvaśaḥ // (119.2) Par.?
lobhāt sahasraṃ daṇḍyas tu mohāt pūrvaṃ tu sāhasam / (120.1) Par.?
bhayād dvau madhyamau daṇḍau maitrāt pūrvaṃ caturguṇam // (120.2) Par.?
kāmād daśaguṇaṃ pūrvaṃ krodhāt tu triguṇaṃ param / (121.1) Par.?
ajñānād dve śate pūrṇe bāliśyāc chatam eva tu // (121.2) Par.?
etān āhuḥ kauṭasākṣye proktān daṇḍān manīṣibhiḥ / (122.1) Par.?
dharmasyāvyabhicārārtham adharmaniyamāya ca // (122.2) Par.?
kauṭasākṣyaṃ tu kurvāṇāṃs trīn varṇān dhārmiko nṛpaḥ / (123.1) Par.?
pravāsayed daṇḍayitvā brāhmaṇaṃ tu vivāsayet // (123.2) Par.?
daśa sthānāni daṇḍasya manuḥ svayambhuvo 'bravīt / (124.1) Par.?
triṣu varṇeṣu yāni syur akṣato brāhmaṇo vrajet // (124.2) Par.?
upastham udaraṃ jihvā hastau pādau ca pañcamam / (125.1) Par.?
cakṣur nāsā ca karṇau ca dhanaṃ dehas tathaiva ca // (125.2) Par.?
anubandhaṃ parijñāya deśakālau ca tattvataḥ / (126.1) Par.?
sārāparādho cālokya daṇḍaṃ daṇḍyeṣu pātayet // (126.2) Par.?
adharmadaṇḍanaṃ loke yaśoghnaṃ kīrtināśanam / (127.1) Par.?
asvargyaṃ ca paratrāpi tasmāt tat parivarjayet // (127.2) Par.?
adaṇḍyān daṇḍayan rājā daṇḍyāṃś caivāpy adaṇḍayan / (128.1) Par.?
ayaśo mahad āpnoti narakaṃ caiva gacchati // (128.2) Par.?
vāgdaṇḍaṃ prathamaṃ kuryād dhigdaṇḍaṃ tadanantaram / (129.1) Par.?
tṛtīyaṃ dhanadaṇḍaṃ tu vadhadaṇḍam ataḥ param // (129.2) Par.?
vadhenāpi yadā tv etān nigrahītuṃ na śaknuyāt / (130.1) Par.?
tadaiṣu sarvam apy etat prayuñjīta catuṣṭayam // (130.2) Par.?
lokasaṃvyavahārārthaṃ yāḥ saṃjñāḥ prathitā bhuvi / (131.1) Par.?
tāmrarūpyasuvarṇānāṃ tāḥ pravakṣyāmy aśeṣataḥ // (131.2) Par.?
jālāntaragate bhānau yat sūkṣmaṃ dṛśyate rajaḥ / (132.1) Par.?
prathamaṃ tat pramāṇānāṃ trasareṇuṃ pracakṣate // (132.2) Par.?
trasareṇavo 'ṣṭau vijñeyā likṣaikā parimāṇataḥ / (133.1) Par.?
tā rājasarṣapas tisras te trayo gaurasarṣapaḥ // (133.2) Par.?
sarṣapāḥ ṣaḍ yavo madhyas triyavaṃ tv ekakṛṣṇalam / (134.1) Par.?
pañcakṛṣṇalako māṣas te suvarṇas tu ṣoḍaśa // (134.2) Par.?
palaṃ suvarṇāś catvāraḥ palāni dharaṇaṃ daśa / (135.1) Par.?
dve kṛṣṇale samadhṛte vijñeyo raupyamāṣakaḥ // (135.2) Par.?
te ṣoḍaśa syād dharaṇaṃ purāṇaś caiva rājataḥ / (136.1) Par.?
kārṣāpaṇas tu vijñeyas tāmrikaḥ kārṣikaḥ paṇaḥ // (136.2) Par.?
dharaṇāni daśa jñeyaḥ śatamānas tu rājataḥ / (137.1) Par.?
catuḥsauvarṇiko niṣko vijñeyas tu pramāṇataḥ // (137.2) Par.?
paṇānāṃ dve śate sārdhe prathamaḥ sāhasaḥ smṛtaḥ / (138.1) Par.?
madhyamaḥ pañca vijñeyaḥ sahasraṃ tv eva cottamaḥ // (138.2) Par.?
ṛṇe deye pratijñāte pañcakaṃ śatam arhati / (139.1) Par.?
apahnave taddviguṇaṃ tan manor anuśāsanam // (139.2) Par.?
vasiṣṭhavihitāṃ vṛddhiṃ sṛjed vittavivardhinīm / (140.1) Par.?
aśītibhāgaṃ gṛhṇīyān māsād vārddhuṣikaḥ śate // (140.2) Par.?
dvikaṃ śataṃ vā gṛhṇīyāt satāṃ dharmam anusmaran / (141.1) Par.?
dvikaṃ śataṃ hi gṛhṇāno na bhavaty arthakilbiṣī // (141.2) Par.?
dvikaṃ trikaṃ catuṣkaṃ ca pañcakaṃ ca śataṃ samam / (142.1) Par.?
māsasya vṛddhiṃ gṛhṇīyād varṇānām anupūrvaśaḥ // (142.2) Par.?
na tv evādhau sopakāre kausīdīṃ vṛddhim āpnuyāt / (143.1) Par.?
na cādheḥ kālasaṃrodhān nisargo 'sti na vikrayaḥ // (143.2) Par.?
na bhoktavyo balād ādhir bhuñjāno vṛddhim utsṛjet / (144.1) Par.?
mūlyena toṣayec cainam ādhisteno 'nyathā bhavet // (144.2) Par.?
ādhiś copanidhiś cobhau na kālātyayam arhataḥ / (145.1) Par.?
avahāryau bhavetāṃ tau dīrghakālam avasthitau // (145.2) Par.?
samprītyā bhujyamānāni na naśyanti kadācana / (146.1) Par.?
dhenur uṣṭro vahann aśvo yaś ca damyaḥ prayujyate // (146.2) Par.?
yat kiṃcid daśavarṣāṇi saṃnidhau prekṣate dhanī / (147.1) Par.?
bhujyamānaṃ parais tūṣṇīṃ na sa tal labdhum arhati // (147.2) Par.?
ajaḍaś ced apogaṇḍo viṣaye cāsya bhujyate / (148.1) Par.?
bhagnaṃ tad vyavahāreṇa bhoktā tad dravyam arhati // (148.2) Par.?
ādhiḥ sīmā bāladhanaṃ nikṣepopanidhiḥ striyaḥ / (149.1) Par.?
rājasvaṃ śrotriyasvaṃ ca na bhogena praṇaśyati // (149.2) Par.?
yaḥ svāminānanujñātam ādhiṃ bhuṅkte 'vicakṣaṇaḥ / (150.1) Par.?
tenārdhavṛddhir moktavyā tasya bhogasya niṣkṛtiḥ // (150.2) Par.?
kusīdavṛddhir dvaiguṇyaṃ nātyeti sakṛd āhṛtā / (151.1) Par.?
dhānye sade lave vāhye nātikrāmati pañcatām // (151.2) Par.?
kṛtānusārād adhikā vyatiriktā na sidhyati / (152.1) Par.?
kusīdapatham āhus taṃ pañcakaṃ śatam arhati // (152.2) Par.?
nātisāṃvatsarīṃ vṛddhiṃ na cādṛṣṭāṃ punar haret / (153.1) Par.?
cakravṛddhiḥ kālavṛddhiḥ kāritā kāyikā ca yā // (153.2) Par.?
ṛṇaṃ dātum aśakto yaḥ kartum icchet punaḥ kriyām / (154.1) Par.?
sa dattvā nirjitāṃ vṛddhiṃ karaṇaṃ parivartayet // (154.2) Par.?
adarśayitvā tatraiva hiraṇyaṃ parivartayet / (155.1) Par.?
yāvatī sambhaved vṛddhis tāvatīṃ dātum arhati // (155.2) Par.?
cakravṛddhiṃ samārūḍho deśakālavyavasthitaḥ / (156.1) Par.?
atikrāman deśakālau na tatphalam avāpnuyāt // (156.2) Par.?
samudrayānakuśalā deśakālārthadarśinaḥ / (157.1) Par.?
sthāpayanti tu yāṃ vṛddhiṃ sā tatrādhigamaṃ prati // (157.2) Par.?
yo yasya pratibhūs tiṣṭhed darśanāyeha mānavaḥ / (158.1) Par.?
adarśayan sa taṃ tasya prayacchet svadhanād ṛṇam // (158.2) Par.?
prātibhāvyaṃ vṛthādānam ākṣikaṃ saurikāṃ ca yat / (159.1) Par.?
daṇḍaśulkāvaśeṣaṃ ca na putro dātum arhati // (159.2) Par.?
darśanaprātibhāvye tu vidhiḥ syāt pūrvacoditaḥ / (160.1) Par.?
dānapratibhuvi prete dāyādān api dāpayet // (160.2) Par.?
adātari punar dātā vijñātaprakṛtāv ṛṇam / (161.1) Par.?
paścāt pratibhuvi prete parīpset kena hetunā // (161.2) Par.?
nirādiṣṭadhanaś cet tu pratibhūḥ syād alaṃdhanaḥ / (162.1) Par.?
svadhanād eva tad dadyān nirādiṣṭa iti sthitiḥ // (162.2) Par.?
mattonmattārtādhyadhīnair bālena sthavireṇa vā / (163.1) Par.?
asaṃbaddhakṛtaś caiva vyavahāro na sidhyati // (163.2) Par.?
satyā na bhāṣā bhavati yady api syāt pratiṣṭhitā / (164.1) Par.?
bahiś ced bhāṣyate dharmān niyatād vyavahārikāt // (164.2) Par.?
yogādhamanavikrītaṃ yogadānapratigraham / (165.1) Par.?
yatra vāpy upadhiṃ paśyet tat sarvaṃ vinivartayet // (165.2) Par.?
grahītā yadi naṣṭaḥ syāt kuṭumbārthe kṛto vyayaḥ / (166.1) Par.?
dātavyaṃ bāndhavais tat syāt pravibhaktair api svataḥ // (166.2) Par.?
kuṭumbārthe 'dhyadhīno 'pi vyavahāraṃ yam ācaret / (167.1) Par.?
svadeśe vā videśe vā taṃ jyāyān na vicālayet // (167.2) Par.?
balād dattaṃ balād bhuktaṃ balād yac cāpi lekhitam / (168.1) Par.?
sarvān balakṛtān arthān akṛtān manur abravīt // (168.2) Par.?
trayaḥ parārthe kliśyanti sākṣiṇaḥ pratibhūḥ kulam / (169.1) Par.?
catvāras tūpacīyante vipra āḍhyo vaṇiṅ nṛpaḥ // (169.2) Par.?
anādeyaṃ nādadīta parikṣīṇo 'pi pārthivaḥ / (170.1) Par.?
na cādeyaṃ samṛddho 'pi sūkṣmam apy artham utsṛjet // (170.2) Par.?
anādeyasya cādānād ādeyasya ca varjanāt / (171.1) Par.?
daurbalyaṃ khyāpyate rājñaḥ sa pretyeha ca naśyati // (171.2) Par.?
svādānād varṇasaṃsargāt tv abalānāṃ ca rakṣaṇāt / (172.1) Par.?
balaṃ saṃjāyate rājñaḥ sa pretyeha ca vardhate // (172.2) Par.?
tasmād yama iva svāmī svayaṃ hitvā priyāpriye / (173.1) Par.?
varteta yāmyayā vṛttyā jitakrodho jitendriyaḥ // (173.2) Par.?
yas tv adharmeṇa kāryāṇi mohāt kuryān narādhipaḥ / (174.1) Par.?
acirāt taṃ durātmānaṃ vaśe kurvanti śatravaḥ // (174.2) Par.?
kāmakrodhau tu saṃyamya yo 'rthān dharmeṇa paśyati / (175.1) Par.?
prajās tam anuvartante samudram iva sindhavaḥ // (175.2) Par.?
yaḥ sādhayantaṃ chandena vedayed dhanikaṃ nṛpe / (176.1) Par.?
sa rājñā taccaturbhāgaṃ dāpyas tasya ca tad dhanam // (176.2) Par.?
karmaṇāpi samaṃ kuryād dhanikāyādhamarṇikaḥ / (177.1) Par.?
samo 'vakṛṣṭajātis tu dadyāt śreyāṃs tu tat śanaiḥ // (177.2) Par.?
anena vidhinā rājā mitho vivadatāṃ nṝṇām / (178.1) Par.?
sākṣipratyayasiddhāni kāryāṇi samatāṃ nayet // (178.2) Par.?
kulaje vṛttasampanne dharmajñe satyavādini / (179.1) Par.?
mahāpakṣe dhaniny ārye nikṣepaṃ nikṣiped budhaḥ // (179.2) Par.?
yo yathā nikṣipeddhaste yam arthaṃ yasya mānavaḥ / (180.1) Par.?
sa tathaiva grahītavyo yathā dāyas tathā grahaḥ // (180.2) Par.?
yo nikṣepaṃ yācyamāno nikṣeptur na prayacchati / (181.1) Par.?
sa yācyaḥ prāḍvivākena tat nikṣeptur asaṃnidhau // (181.2) Par.?
sākṣyabhāve praṇidhibhir vayorūpasamanvitaiḥ / (182.1) Par.?
apadeśaiś ca saṃnyasya hiraṇyaṃ tasya tattvataḥ // (182.2) Par.?
sa yadi pratipadyeta yathānyastaṃ yathākṛtam / (183.1) Par.?
na tatra vidyate kiṃcid yat parair abhiyujyate // (183.2) Par.?
teṣāṃ na dadyād yadi tu taddhiraṇyaṃ yathāvidhi / (184.1) Par.?
ubhau nigṛhya dāpyaḥ syād iti dharmasya dhāraṇā // (184.2) Par.?
nikṣepopanidhī nityaṃ na deyau pratyanantare / (185.1) Par.?
naśyato vinipāte tāv anipāte tv anāśinau // (185.2) Par.?
svayam eva tu yau dadyān mṛtasya pratyanantare / (186.1) Par.?
na sa rājñābhiyoktavyo na nikṣeptuś ca bandhubhiḥ // (186.2) Par.?
achalenaiva cānvicchet tam arthaṃ prītipūrvakam / (187.1) Par.?
vicārya tasya vā vṛttaṃ sāmnaiva parisādhayet // (187.2) Par.?
nikṣepeṣv eṣu sarveṣu vidhiḥ syāt parisādhane / (188.1) Par.?
samudre nāpnuyāt kiṃcid yadi tasmān na saṃharet // (188.2) Par.?
caurair hṛtaṃ jalenoḍham agninā dagdham eva vā / (189.1) Par.?
na dadyād yadi tasmāt sa na saṃharati kiṃcana // (189.2) Par.?
nikṣepasyāpahartāram anikṣeptāram eva ca / (190.1) Par.?
sarvair upāyair anvicchec chapathaiś caiva vaidikaiḥ // (190.2) Par.?
yo nikṣepaṃ nārpayati yaś cānikṣipya yācate / (191.1) Par.?
tāv ubhau cauravac chāsyau dāpyau vā tatsamaṃ damam // (191.2) Par.?
nikṣepasyāpahartāraṃ tatsamaṃ dāpayed damam / (192.1) Par.?
tathopanidhihartāram aviśeṣeṇa pārthivaḥ // (192.2) Par.?
upadhābhiś ca yaḥ kaścit paradravyaṃ haren naraḥ / (193.1) Par.?
sasahāyaḥ sa hantavyaḥ prakāśaṃ vividhair vadhaiḥ // (193.2) Par.?
nikṣepo yaḥ kṛto yena yāvāṃś ca kulasaṃnidhau / (194.1) Par.?
tāvān eva sa vijñeyo vibruvan daṇḍam arhati // (194.2) Par.?
mitho dāyaḥ kṛto yena gṛhīto mitha eva vā / (195.1) Par.?
mitha eva pradātavyo yathā dāyas tathā grahaḥ // (195.2) Par.?
nikṣiptasya dhanasyaivaṃ prītyopanihitasya ca / (196.1) Par.?
rājā vinirṇayaṃ kuryād akṣiṇvan nyāsadhāriṇam // (196.2) Par.?
vikrīṇīte parasya svaṃ yo 'svāmī svāmyasaṃmataḥ / (197.1) Par.?
na taṃ nayeta sākṣyaṃ tu stenam astenamāninam // (197.2) Par.?
avahāryo bhavec caiva sānvayaḥ ṣaṭśataṃ damam / (198.1) Par.?
niranvayo 'napasaraḥ prāptaḥ syāc caurakilbiṣam // (198.2) Par.?
asvāminā kṛto yas tu dāyo vikraya eva vā / (199.1) Par.?
akṛtaḥ sa tu vijñeyo vyavahāre yathā sthitiḥ // (199.2) Par.?
sambhogo dṛśyate yatra na dṛśyetāgamaḥ kvacit / (200.1) Par.?
āgamaḥ kāraṇaṃ tatra na sambhoga iti sthitiḥ // (200.2) Par.?
vikrayād yo dhanaṃ kiṃcid gṛhṇīyāt kulasaṃnidhau / (201.1) Par.?
krayeṇa sa viśuddhaṃ hi nyāyato labhate dhanam // (201.2) Par.?
atha mūlam anāhāryaṃ prakāśakrayaśodhitaḥ / (202.1) Par.?
adaṇḍyo mucyate rājñā nāṣṭiko labhate dhanam // (202.2) Par.?
nānyad anyena saṃsṛṣṭarūpaṃ vikrayam arhati / (203.1) Par.?
na cāsāraṃ na ca nyūnaṃ na dūreṇa tirohitam // (203.2) Par.?
anyāṃ ced darśayitvānyā voḍhuḥ kanyā pradīyate / (204.1) Par.?
ubhe ta ekaśulkena vahed ity abravīn manuḥ // (204.2) Par.?
nonmattāyā na kuṣṭhinyā na ca yā spṛṣṭamaithunā / (205.1) Par.?
pūrvaṃ doṣān abhikhyāpya pradātā daṇḍam arhati // (205.2) Par.?
ṛtvig yadi vṛto yajñe svakarma parihāpayet / (206.1) Par.?
tasya karmānurūpeṇa deyo 'ṃśaḥ sahakartṛbhiḥ // (206.2) Par.?
dakṣiṇāsu ca dattāsu svakarma parihāpayan / (207.1) Par.?
kṛtsnam eva labhetāṃśam anyenaiva ca kārayet // (207.2) Par.?
yasmin karmaṇi yās tu syur uktāḥ pratyaṅgadakṣiṇāḥ / (208.1) Par.?
sa eva tā ādadīta bhajeran sarva eva vā // (208.2) Par.?
rathaṃ haret cādhvaryur brahmādhāne ca vājinam / (209.1) Par.?
hotā vāpi hared aśvam udgātā cāpy anaḥ kraye // (209.2) Par.?
sarveṣām ardhino mukhyās tadardhenārdhino 'pare / (210.1) Par.?
tṛtīyinas tṛtīyāṃśāś caturthāṃśāś ca pādinaḥ // (210.2) Par.?
sambhūya svāni karmāṇi kurvadbhir iha mānavaiḥ / (211.1) Par.?
anena vidhiyogena kartavyāṃśaprakalpanā // (211.2) Par.?
dharmārthaṃ yena dattaṃ syāt kasmaicid yācate dhanam / (212.1) Par.?
paścāc ca na tathā tat syān na deyaṃ tasya tad bhavet // (212.2) Par.?
yadi saṃsādhayet tat tu darpāl lobhena vā punaḥ / (213.1) Par.?
rājñā dāpyaḥ suvarṇaṃ syāt tasya steyasya niṣkṛtiḥ // (213.2) Par.?
dattasyaiṣoditā dharmyā yathāvad anapakriyā / (214.1) Par.?
ata ūrdhvaṃ pravakṣyāmi vetanasyānapakriyām // (214.2) Par.?
bhṛto nārto na kuryād yo darpāt karma yathoditam / (215.1) Par.?
sa daṇḍyaḥ kṛṣṇalāny aṣṭau na deyaṃ cāsya vetanam // (215.2) Par.?
ārtas tu kuryāt svasthaḥ san yathābhāṣitam āditaḥ / (216.1) Par.?
sa dīrghasyāpi kālasya tal labhetaiva vetanam // (216.2) Par.?
yathoktam ārtaḥ sustho vā yas tat karma na kārayet / (217.1) Par.?
na tasya vetanaṃ deyam alponasyāpi karmaṇaḥ // (217.2) Par.?
eṣa dharmo 'khilenokto vetanādānakarmaṇaḥ / (218.1) Par.?
ata ūrdhvaṃ pravakṣyāmi dharmaṃ samayabhedinām // (218.2) Par.?
yo grāmadeśasaṃghānāṃ kṛtvā satyena saṃvidam / (219.1) Par.?
visaṃvaden naro lobhāt taṃ rāṣṭrād vipravāsayet // (219.2) Par.?
nigṛhya dāpayec cainaṃ samayavyabhicāriṇam / (220.1) Par.?
catuḥsuvarṇān ṣaṇniṣkāñ śatamānaṃ ca rājakam // (220.2) Par.?
etad daṇḍavidhiṃ kuryād dhārmikaḥ pṛthivīpatiḥ / (221.1) Par.?
grāmajātisamūheṣu samayavyabhicāriṇām // (221.2) Par.?
krītvā vikrīya vā kiṃcid yasyehānuśayo bhavet / (222.1) Par.?
so 'ntar daśāhāt tad dravyaṃ dadyāc caivādadīta vā // (222.2) Par.?
pareṇa tu daśāhasya na dadyān nāpi dāpayet / (223.1) Par.?
ādadāno dadat caiva rājñā daṇḍyau śatāni ṣaṭ // (223.2) Par.?
yas tu doṣavatīṃ kanyām anākhyāya prayacchati / (224.1) Par.?
tasya kuryān nṛpo daṇḍaṃ svayaṃ ṣaṇṇavatiṃ paṇān // (224.2) Par.?
akanyeti tu yaḥ kanyāṃ brūyād dveṣeṇa mānavaḥ / (225.1) Par.?
sa śataṃ prāpnuyād daṇḍaṃ tasyā doṣam adarśayan // (225.2) Par.?
pāṇigrahaṇikā mantrāḥ kanyāsv eva pratiṣṭhitāḥ / (226.1) Par.?
nākanyāsu kvacin nṛṇāṃ luptadharmakriyā hi tāḥ // (226.2) Par.?
pāṇigrahaṇikā mantrā niyataṃ dāralakṣaṇam / (227.1) Par.?
teṣāṃ niṣṭhā tu vijñeyā vidvadbhiḥ saptame pade // (227.2) Par.?
yasmin yasmin kṛte kārye yasyehānuśayo bhavet / (228.1) Par.?
tam anena vidhānena dharmye pathi niveśayet // (228.2) Par.?
paśuṣu svāmināṃ caiva pālānāṃ ca vyatikrame / (229.1) Par.?
vivādaṃ sampravakṣyāmi yathāvad dharmatattvataḥ // (229.2) Par.?
divā vaktavyatā pāle rātrau svāmini tadgṛhe / (230.1) Par.?
yogakṣeme 'nyathā cet tu pālo vaktavyatām iyāt // (230.2) Par.?
gopaḥ kṣīrabhṛto yas tu sa duhyād daśato varām / (231.1) Par.?
gosvāmyanumate bhṛtyaḥ sā syāt pāle 'bhṛte bhṛtiḥ // (231.2) Par.?
naṣṭaṃ vinaṣṭaṃ kṛmibhiḥ śvahataṃ viṣame mṛtam / (232.1) Par.?
hīnaṃ puruṣakāreṇa pradadyāt pāla eva tu // (232.2) Par.?
vighuṣya tu hṛtaṃ caurair na pālo dātum arhati / (233.1) Par.?
yadi deśe ca kāle ca svāminaḥ svasya śaṃsati // (233.2) Par.?
karṇau carma ca vālāṃś ca vastiṃ snāyuṃ ca rocanām / (234.1) Par.?
paśuṣu svāmināṃ dadyān mṛteṣv aṅkāni darśayet // (234.2) Par.?
ajāvike tu saṃruddhe vṛkaiḥ pāle tv anāyati / (235.1) Par.?
yāṃ prasahya vṛko hanyāt pāle tat kilbiṣaṃ bhavet // (235.2) Par.?
tāsāṃ ced avaruddhānāṃ carantīnāṃ mitho vane / (236.1) Par.?
yām utplutya vṛko hanyān na pālas tatra kilbiṣī // (236.2) Par.?
dhanuḥśataṃ parīhāro grāmasya syāt samantataḥ / (237.1) Par.?
śamyāpātās trayo vāpi triguṇo nagarasya tu // (237.2) Par.?
tatrāparivṛtaṃ dhānyaṃ vihiṃsyuḥ paśavo yadi / (238.1) Par.?
na tatra praṇayed daṇḍaṃ nṛpatiḥ paśurakṣiṇām // (238.2) Par.?
vṛtiṃ tatra prakurvīta yām uṣṭro na vilokayet / (239.1) Par.?
chidraṃ ca vārayet sarvaṃ śvasūkaramukhānugam // (239.2) Par.?
pathi kṣetre parivṛte grāmāntīye 'tha vā punaḥ / (240.1) Par.?
sapālaḥ śatadaṇḍārho vipālān vārayet paśūn // (240.2) Par.?
kṣetreṣv anyeṣu tu paśuḥ sapādaṃ paṇam arhati / (241.1) Par.?
sarvatra tu sado deyaḥ kṣetrikasyeti dhāraṇā // (241.2) Par.?
anirdaśāhāṃ gāṃ sūtāṃ vṛṣān devapaśūṃs tathā / (242.1) Par.?
sapālān vā vipālān vā na daṇḍyān manur abravīt // (242.2) Par.?
kṣetrikasyātyaye daṇḍo bhāgād daśaguṇo bhavet / (243.1) Par.?
tato 'rdhadaṇḍo bhṛtyānām ajñānāt kṣetrikasya tu // (243.2) Par.?
etad vidhānam ātiṣṭhed dhārmikaḥ pṛthivīpatiḥ / (244.1) Par.?
svāmināṃ ca paśūnāṃ ca pālānāṃ ca vyatikrame // (244.2) Par.?
sīmāṃ prati samutpanne vivāde grāmayor dvayoḥ / (245.1) Par.?
jyeṣṭhe māsi nayet sīmāṃ suprakāśeṣu setuṣu // (245.2) Par.?
sīmāvṛkṣāṃśca kurvīta nyagrodhāśvatthakiṃśukān / (246.1) Par.?
śālmalīn sālatālāṃś ca kṣīriṇaś caiva pādapān // (246.2) Par.?
gulmān veṇūṃś ca vividhān śamīvallīsthalāni ca / (247.1) Par.?
śarān kubjakagulmāṃś ca tathā sīmā na naśyati // (247.2) Par.?
taḍāgāny udapānāni vāpyaḥ prasravaṇāni ca / (248.1) Par.?
sīmāsaṃdhiṣu kāryāṇi devatāyatanāni ca // (248.2) Par.?
upacchannāni cānyāni sīmāliṅgāni kārayet / (249.1) Par.?
sīmājñāne nṛṇāṃ vīkṣya nityaṃ loke viparyayam // (249.2) Par.?
aśmano 'sthīni govālāṃs tuṣān bhasma kapālikāḥ / (250.1) Par.?
karīṣam iṣṭakāṅgārāñśarkarā vālukās tathā // (250.2) Par.?
yāni caivaṃprakārāṇi kālād bhūmir na bhakṣayet / (251.1) Par.?
tāni saṃdhiṣu sīmāyām aprakāśāni kārayet // (251.2) Par.?
etair liṅgair nayet sīmāṃ rājā vivadamānayoḥ / (252.1) Par.?
pūrvabhuktyā ca satatam udakasyāgamena ca // (252.2) Par.?
yadi saṃśaya eva syāl liṅgānām api darśane / (253.1) Par.?
sākṣipratyaya eva syāt sīmāvādavinirṇayaḥ // (253.2) Par.?
grāmīyakakulānāṃ ca samakṣaṃ sīmni sākṣiṇaḥ / (254.1) Par.?
praṣṭavyāḥ sīmaliṅgāni tayoś caiva vivādinoḥ // (254.2) Par.?
te pṛṣṭās tu yathā brūyuḥ samastāḥ sīmni niścayam / (255.1) Par.?
nibadhnīyāt tathā sīmāṃ sarvāṃs tāṃś caiva nāmataḥ // (255.2) Par.?
śirobhis te gṛhītvorvīṃ sragviṇo raktavāsasaḥ / (256.1) Par.?
sukṛtaiḥ śāpithāḥ svaiḥ svair nayeyus te samañjasam // (256.2) Par.?
yathoktena nayantas te pūyante satyasākṣiṇaḥ / (257.1) Par.?
viparītaṃ nayantas tu dāpyāḥ syur dviśataṃ damam // (257.2) Par.?
sākṣyabhāve tu catvāro grāmāḥ sāmantavāsinaḥ / (258.1) Par.?
sīmāvinirṇayaṃ kuryuḥ prayatā rājasaṃnidhau // (258.2) Par.?
sāmantānām abhāve tu maulānāṃ sīmni sākṣiṇām / (259.1) Par.?
imān apy anuyuñjīta puruṣān vanagocarān // (259.2) Par.?
vyādhānśākunikān gopān kaivartān mūlakhānakān / (260.1) Par.?
vyālagrāhān uñchavṛttīn anyāṃś ca vanacāriṇaḥ // (260.2) Par.?
te pṛṣṭās tu yathā brūyuḥ sīmāsaṃdhiṣu lakṣaṇam / (261.1) Par.?
tat tathā sthāpayed rājā dharmeṇa grāmayor dvayoḥ // (261.2) Par.?
kṣetrakūpataḍāgānām ārāmasya gṛhasya ca / (262.1) Par.?
sāmantapratyayo jñeyaḥ sīmāsetuvinirṇayaḥ // (262.2) Par.?
sāmantāś cen mṛṣā brūyuḥ setau vivadatāṃ nṛṇām / (263.1) Par.?
sarve pṛthak pṛthag daṇḍyā rājñā madhyamasāhasam // (263.2) Par.?
gṛhaṃ taḍāgam ārāmaṃ kṣetraṃ vā bhīṣayā haran / (264.1) Par.?
śatāni pañca daṇḍyaḥ syād ajñānād dviśato damaḥ // (264.2) Par.?
sīmāyām aviṣahyāyāṃ svayaṃ rājaiva dharmavit / (265.1) Par.?
pradiśed bhūmim ekeṣām upakārād iti sthitiḥ // (265.2) Par.?
eṣo 'khilenābhihito dharmaḥ sīmāvinirṇaye / (266.1) Par.?
ata ūrdhvaṃ pravakṣyāmi vākpāruṣyavinirṇayam // (266.2) Par.?
śataṃ brāhmaṇam ākruśya kṣatriyo daṇḍam arhati / (267.1) Par.?
vaiśyo 'py ardhaśataṃ dve vā śūdras tu vadham arhati // (267.2) Par.?
pañcāśad brāhmaṇo daṇḍyaḥ kṣatriyasyābhiśaṃsane / (268.1) Par.?
vaiśye syād ardhapañcāśacchūdre dvādaśako damaḥ // (268.2) Par.?
samavarṇe dvijātīnāṃ dvādaśaiva vyatikrame / (269.1) Par.?
vādeṣv avacanīyeṣu tad eva dviguṇaṃ bhavet // (269.2) Par.?
ekajātir dvijātīṃs tu vācā dāruṇayā kṣipan / (270.1) Par.?
jihvāyāḥ prāpnuyāc chedaṃ jaghanyaprabhavo hi saḥ // (270.2) Par.?
nāmajātigrahaṃ tv eṣām abhidroheṇa kurvataḥ / (271.1) Par.?
nikṣepyo 'yomayaḥ śaṅkur jvalann āsye daśāṅgulaḥ // (271.2) Par.?
dharmopadeśaṃ darpeṇa viprāṇām asya kurvataḥ / (272.1) Par.?
taptam āsecayet tailaṃ vaktre śrotre ca pārthivaḥ // (272.2) Par.?
śrutaṃ deśaṃ ca jātiṃ ca karma śarīram eva ca / (273.1) Par.?
vitathena bruvan darpād dāpyaḥ syād dviśataṃ damam // (273.2) Par.?
kāṇaṃ vāpy atha vā khañjam anyaṃ vāpi tathāvidham / (274.1) Par.?
tathyenāpi bruvan dāpyo daṇḍaṃ kārṣāpaṇāvaram // (274.2) Par.?
mātaraṃ pitaraṃ jāyāṃ bhrātaraṃ tanayaṃ gurum / (275.1) Par.?
ākṣārayañśataṃ dāpyaḥ panthānaṃ cādadad guroḥ // (275.2) Par.?
brāhmaṇakṣatriyābhyāṃ tu daṇḍaḥ kāryo vijānatā / (276.1) Par.?
brāhmaṇe sāhasaḥ pūrvaḥ kṣatriye tv eva madhyamaḥ // (276.2) Par.?
viśśūdrayor evam eva svajātiṃ prati tattvataḥ / (277.1) Par.?
chedavarjaṃ praṇayanaṃ daṇḍasyeti viniścayaḥ // (277.2) Par.?
eṣa daṇḍavidhiḥ prokto vākpāruṣyasya tattvataḥ / (278.1) Par.?
ata ūrdhvaṃ pravakṣyāmi daṇḍapāruṣyanirṇayam // (278.2) Par.?
yena kenacid aṅgena hiṃsyāc cecchreṣṭham antyajaḥ / (279.1) Par.?
chettavyaṃ tat tad evāsya tan manor anuśāsanam // (279.2) Par.?
pāṇim udyamya daṇḍaṃ vā pāṇicchedanam arhati / (280.1) Par.?
pādena praharan kopāt pādacchedanam arhati // (280.2) Par.?
sahāsanam abhiprepsur utkṛṣṭasyāpakṛṣṭajaḥ / (281.1) Par.?
kaṭyāṃ kṛtāṅko nirvāsyaḥ sphicaṃ vāsyāvakartayet // (281.2) Par.?
avaniṣṭhīvato darpād dvāv oṣṭhau chedayen nṛpaḥ / (282.1) Par.?
avamūtrayato meḍhram avaśardhayato gudam // (282.2) Par.?
keśeṣu gṛhṇato hastau chedayed avicārayan / (283.1) Par.?
pādayor dāḍhikāyāṃ ca grīvāyāṃ vṛṣaṇeṣu ca // (283.2) Par.?
tvagbhedakaḥ śataṃ daṇḍyo lohitasya ca darśakaḥ / (284.1) Par.?
māṃsabhettā tu ṣaṇniṣkān pravāsyas tv asthibhedakaḥ // (284.2) Par.?
vanaspatīnāṃ sarveṣām upabhogo yathā yathā / (285.1) Par.?
tathā tathā damaḥ kāryo hiṃsāyām iti dhāraṇā // (285.2) Par.?
manuṣyāṇāṃ paśūnāṃ ca duḥkhāya prahṛte sati / (286.1) Par.?
yathā yathā mahad duḥkhaṃ daṇḍaṃ kuryāt tathā tathā // (286.2) Par.?
aṅgāvapīḍanāyāṃ ca vraṇaśoṇitayos tathā / (287.1) Par.?
samutthānavyayaṃ dāpyaḥ sarvadaṇḍam athāpi vā // (287.2) Par.?
dravyāṇi hiṃsyād yo yasya jñānato 'jñānato 'pi vā / (288.1) Par.?
sa tasyotpādayet tuṣṭiṃ rājñe dadyāc ca tatsamam // (288.2) Par.?
carmacārmikabhāṇḍeṣu kāṣṭhaloṣṭamayeṣu / (289.1) Par.?
mūlyāt pañcaguṇo daṇḍaḥ puṣpamūlaphaleṣu ca // (289.2) Par.?
yānasya caiva yātuś ca yānasvāmina eva ca / (290.1) Par.?
daśātivartanāny āhuḥ śeṣe daṇḍo vidhīyate // (290.2) Par.?
chinnanāsye bhagnayuge tiryakpratimukhāgate / (291.1) Par.?
akṣabhaṅge ca yānasya cakrabhaṅge tathaiva ca // (291.2) Par.?
chedane caiva yantrāṇāṃ yoktraraśmyos tathaiva ca / (292.1) Par.?
ākrande cāpy apaihīti na daṇḍaṃ manur abravīt // (292.2) Par.?
yatrāpavartate yugyaṃ vaiguṇyāt prājakasya tu / (293.1) Par.?
tatra svāmī bhaved daṇḍyo hiṃsāyāṃ dviśataṃ damam // (293.2) Par.?
prājakaś ced bhaved āptaḥ prājako daṇḍam arhati / (294.1) Par.?
yugyasthāḥ prājake 'nāpte sarve daṇḍyāḥ śataṃ śatam // (294.2) Par.?
sa cet tu pathi saṃruddhaḥ paśubhir vā rathena vā / (295.1) Par.?
pramāpayet prāṇabhṛtas tatra daṇḍo 'vicāritaḥ // (295.2) Par.?
manuṣyamāraṇe kṣipraṃ cauravat kilbiṣaṃ bhavet / (296.1) Par.?
prāṇabhṛtsu mahatsv ardhaṃ gogajoṣṭrahayādiṣu // (296.2) Par.?
kṣudrakāṇāṃ paśūnāṃ tu hiṃsāyāṃ dviśato damaḥ / (297.1) Par.?
pañcāśat tu bhaved daṇḍaḥ śubheṣu mṛgapakṣiṣu // (297.2) Par.?
gardhabhājāvikānāṃ tu daṇḍaḥ syāt pañcamāṣikaḥ / (298.1) Par.?
māṣikas tu bhaved daṇḍaḥ śvasūkaranipātane // (298.2) Par.?
bhāryā putraś ca dāsaś ca preṣyo bhrātrā ca sodaraḥ / (299.1) Par.?
prāptāparādhās tāḍyāḥ syū rajjvā veṇudalena vā // (299.2) Par.?
pṛṣṭhatas tu śarīrasya nottamāṅge kathaṃcana / (300.1) Par.?
ato 'nyathā tu praharan prāptaḥ syāc caurakilbiṣam // (300.2) Par.?
eṣo 'khilenābhihito daṇḍapāruṣyanirṇayaḥ / (301.1) Par.?
stenasyātaḥ pravakṣyāmi vidhiṃ daṇḍavinirṇaye // (301.2) Par.?
paramaṃ yatnam ātiṣṭhet stenānāṃ nigrahe nṛpaḥ / (302.1) Par.?
stenānāṃ nigrahād asya yaśo rāṣṭraṃ ca vardhate // (302.2) Par.?
abhayasya hi yo dātā sa pūjyaḥ satataṃ nṛpaḥ / (303.1) Par.?
sattraṃ hi vardhate tasya sadaivābhayadakṣiṇam // (303.2) Par.?
sarvato dharmaṣaḍbhāgo rājño bhavati rakṣataḥ / (304.1) Par.?
adharmād api ṣaḍbhāgo bhavaty asya hy arakṣataḥ // (304.2) Par.?
yad adhīte yad yajate yad dadāti yad arcati / (305.1) Par.?
tasya ṣaḍbhāgabhāg rājā samyag bhavati rakṣaṇāt // (305.2) Par.?
rakṣan dharmeṇa bhūtāni rājā vadhyāṃś ca ghātayan / (306.1) Par.?
yajate 'har ahar yajñaiḥ sahasraśatadakṣiṇaiḥ // (306.2) Par.?
yo 'rakṣan balim ādatte karaṃ śulkaṃ ca pārthivaḥ / (307.1) Par.?
pratibhāgaṃ ca daṇḍaṃ ca sa sadyo narakaṃ vrajet // (307.2) Par.?
arakṣitāram rājānaṃ baliṣaḍbhāgahāriṇam / (308.1) Par.?
tam āhuḥ sarvalokasya samagramalahārakam // (308.2) Par.?
anapekṣitamaryādaṃ nāstikaṃ vipralumpakam / (309.1) Par.?
arakṣitāram attāraṃ nṛpaṃ vidyād adhogatim // (309.2) Par.?
adhārmikaṃ tribhir nyāyair nigṛhṇīyāt prayatnataḥ / (310.1) Par.?
nirodhanena bandhena vividhena vadhena ca // (310.2) Par.?
nigraheṇa hi pāpānāṃ sādhūnāṃ saṃgraheṇa ca / (311.1) Par.?
dvijātaya ivejyābhiḥ pūyante satataṃ nṛpāḥ // (311.2) Par.?
kṣantavyaṃ prabhuṇā nityaṃ kṣipatāṃ kāryiṇāṃ nṛṇām / (312.1) Par.?
bālavṛddhāturāṇāṃ ca kurvatā hitam ātmanaḥ // (312.2) Par.?
yaḥ kṣipto marṣayaty ārtais tena svarge mahīyate / (313.1) Par.?
yas tv aiśvaryān na kṣamate narakaṃ tena gacchati // (313.2) Par.?
rājā stenena gantavyo muktakeśena dhāvatā / (314.1) Par.?
ācakṣāṇena tat steyam evaṃkarmāsmi śādhi mām // (314.2) Par.?
skandhenādāya musalaṃ laguḍaṃ vāpi khādiram / (315.1) Par.?
śaktiṃ cobhayatas tīkṣṇām āyasaṃ daṇḍam eva vā // (315.2) Par.?
śāsanād vā vimokṣād vā stenaḥ steyād vimucyate / (316.1) Par.?
aśāsitvā tu taṃ rājā stenasyāpnoti kilbiṣam // (316.2) Par.?
annāde bhrūṇahā mārṣṭi patyau bhāryāpacāriṇī / (317.1) Par.?
gurau śiṣyaś ca yājyaś ca steno rājani kilbiṣam // (317.2) Par.?
rājabhiḥ kṛtadaṇḍās tu kṛtvā pāpāni mānavāḥ / (318.1) Par.?
nirmalāḥ svargam āyānti santaḥ sukṛtino yathā // (318.2) Par.?
yas tu rajjuṃ ghaṭaṃ kūpāddhared bhindyāc ca yaḥ prapām / (319.1) Par.?
sa daṇḍaṃ prāpnuyān māṣaṃ tac ca tasmin samāharet // (319.2) Par.?
dhānyaṃ daśabhyaḥ kumbhebhyo harato 'bhyadhikaṃ vadhaḥ / (320.1) Par.?
śeṣe 'py ekādaśaguṇaṃ dāpyas tasya ca tad dhanam // (320.2) Par.?
tathā dharimameyānāṃ śatād abhyadhike vadhaḥ / (321.1) Par.?
suvarṇarajatādīnām uttamānāṃ ca vāsasām // (321.2) Par.?
pañcāśatas tv abhyadhike hastacchedanam iṣyate / (322.1) Par.?
śeṣe tv ekādaśaguṇaṃ mūlyād daṇḍaṃ prakalpayet // (322.2) Par.?
puruṣāṇāṃ kulīnānāṃ nārīṇāṃ ca viśeṣataḥ / (323.1) Par.?
mukhyānāṃ caiva ratnānāṃ haraṇe vadham arhati // (323.2) Par.?
mahāpaśūnāṃ haraṇe śastrāṇām auṣadhasya ca / (324.1) Par.?
kālam āsādya kāryaṃ ca daṇḍaṃ rājā prakalpayet // (324.2) Par.?
goṣu brāhmaṇasaṃsthāsu churikāyāś ca bhedane / (325.1) Par.?
paśūnāṃ haraṇe caiva sadyaḥ kāryo 'rdhapādikaḥ // (325.2) Par.?
sūtrakārpāsakiṇvānāṃ gomayasya guḍasya ca / (326.1) Par.?
dadhnaḥ kṣīrasya takrasya pānīyasya tṛṇasya ca // (326.2) Par.?
veṇuvaidalabhāṇḍānāṃ lavaṇānāṃ tathaiva ca / (327.1) Par.?
mṛṇmayānāṃ ca haraṇe mṛdo bhasmana eva ca // (327.2) Par.?
matsyānāṃ pakṣiṇāṃ caiva tailasya ca ghṛtasya ca / (328.1) Par.?
māṃsasya madhunaś caiva yac cānyat paśusambhavam // (328.2) Par.?
anyeṣāṃ caivamādīnāṃ madyānām odanasya ca / (329.1) Par.?
pakvānnānāṃ ca sarveṣāṃ tanmūlyād dviguṇo damaḥ // (329.2) Par.?
puṣpeṣu harite dhānye gulmavallīnageṣu ca / (330.1) Par.?
anyeṣv aparipūteṣu daṇḍaḥ syāt pañcakṛṣṇalaḥ // (330.2) Par.?
paripūteṣu dhānyeṣu śākamūlaphaleṣu ca / (331.1) Par.?
niranvaye śataṃ daṇḍaḥ sānvaye 'rdhaśataṃ damaḥ // (331.2) Par.?
syāt sāhasaṃ tv anvayavat prasabhaṃ karma yat kṛtam / (332.1) Par.?
niranvayaṃ bhavet steyaṃ hṛtvāpavyayate ca yat // (332.2) Par.?
yas tv etāny upakᄆptāni dravyāṇi stenayen naraḥ / (333.1) Par.?
tam ādyaṃ daṇḍayed rājā yaś cāgniṃ corayed gṛhāt // (333.2) Par.?
yena yena yathāṅgena steno nṛṣu viceṣṭate / (334.1) Par.?
tat tad eva haret tasya pratyādeśāya pārthivaḥ // (334.2) Par.?
pitācāryaḥ suhṛn mātā bhāryā putraḥ purohitaḥ / (335.1) Par.?
nādaṇḍyo nāma rājño 'sti yaḥ svadharme na tiṣṭhati // (335.2) Par.?
kārṣāpaṇaṃ bhaved daṇḍyo yatrānyaḥ prākṛto janaḥ / (336.1) Par.?
tatra rājā bhaved daṇḍyaḥ sahasram iti dhāraṇā // (336.2) Par.?
aṣṭāpādyaṃ tu śūdrasya steye bhavati kilbiṣam / (337.1) Par.?
ṣoḍaśaiva tu vaiśyasya dvātriṃśat kṣatriyasya ca // (337.2) Par.?
brāhmaṇasya catuḥṣaṣṭiḥ pūrṇaṃ vāpi śataṃ bhavet / (338.1) Par.?
dviguṇā vā catuḥṣaṣṭis taddoṣaguṇaviddhi saḥ // (338.2) Par.?
vānaspatyaṃ mūlaphalaṃ dārvagnyarthaṃ tathaiva ca / (339.1) Par.?
tṛṇaṃ ca gobhyo grāsārtham asteyaṃ manur abravīt // (339.2) Par.?
yo 'dattādāyino hastāt lipseta brāhmaṇo dhanam / (340.1) Par.?
yājanādhyāpanenāpi yathā stenas tathaiva saḥ // (340.2) Par.?
dvijo 'dhvagaḥ kṣīṇavṛttir dvāv ikṣū dve ca mūlake / (341.1) Par.?
ādadānaḥ parakṣetrān na daṇḍaṃ dātum arhati // (341.2) Par.?
asaṃditānāṃ saṃdātā saṃditānāṃ ca mokṣakaḥ / (342.1) Par.?
dāsāśvarathahartā ca prāptaḥ syāc corakilbiṣam // (342.2) Par.?
anena vidhinā rājā kurvāṇaḥ stenanigraham / (343.1) Par.?
yaśo 'smin prāpnuyāl loke pretya cānuttamaṃ sukham // (343.2) Par.?
aindraṃ sthānam abhiprepsur yaśaś cākṣayam avyayam / (344.1) Par.?
nopekṣeta kṣaṇam api rājā sāhasikaṃ naram // (344.2) Par.?
vāgduṣṭāt taskarāc caiva daṇḍenaiva ca hiṃsataḥ / (345.1) Par.?
sāhasasya naraḥ kartā vijñeyaḥ pāpakṛttamaḥ // (345.2) Par.?
sāhase vartamānaṃ tu yo marṣayati pārthivaḥ / (346.1) Par.?
sa vināśaṃ vrajaty āśu vidveṣaṃ cādhigacchati // (346.2) Par.?
na mitrakāraṇād rājā vipulād vā dhanāgamāt / (347.1) Par.?
samutsṛjet sāhasikān sarvabhūtabhayāvahān // (347.2) Par.?
śastraṃ dvijātibhir grāhyaṃ dharmo yatroparudhyate / (348.1) Par.?
dvijātīnāṃ ca varṇānāṃ viplave kālakārite // (348.2) Par.?
ātmanaś ca paritrāṇe dakṣiṇānāṃ ca saṃgare / (349.1) Par.?
strīviprābhyupapattau ca ghnan dharmeṇa na duṣyati // (349.2) Par.?
guruṃ vā bālavṛddhau vā brāhmaṇaṃ vā bahuśrutam / (350.1) Par.?
ātatāyinam āyāntaṃ hanyād evāvicārayan // (350.2) Par.?
nātatāyivadhe doṣo hantur bhavati kaścana / (351.1) Par.?
prakāśaṃ vāprakāśaṃ vā manyus taṃ manyum ṛcchati // (351.2) Par.?
paradārābhimarśeṣu pravṛttān nṝn mahīpatiḥ / (352.1) Par.?
udvejanakarair daṇḍaiś chinnayitvā pravāsayet // (352.2) Par.?
tatsamuttho hi lokasya jāyate varṇasaṃkaraḥ / (353.1) Par.?
yena mūlaharo 'dharmaḥ sarvanāśāya kalpate // (353.2) Par.?
parasya patnyā puruṣaḥ sambhāṣāṃ yojayan rahaḥ / (354.1) Par.?
pūrvam ākṣārito doṣaiḥ prāpnuyāt pūrvasāhasam // (354.2) Par.?
yas tv anākṣāritaḥ pūrvam abhibhāṣate kāraṇāt / (355.1) Par.?
na doṣaṃ prāpnuyāt kiṃcin na hi tasya vyatikramaḥ // (355.2) Par.?
parastriyaṃ yo 'bhivadet tīrthe 'raṇye vane 'pi vā / (356.1) Par.?
nadīnāṃ vāpi sambhede sa saṃgrahaṇam āpnuyāt // (356.2) Par.?
upacārakriyā keliḥ sparśo bhūṣaṇavāsasām / (357.1) Par.?
saha khaṭvāsanaṃ caiva sarvaṃ saṃgrahaṇaṃ smṛtam // (357.2) Par.?
striyaṃ spṛśed adeśe yaḥ spṛṣṭo vā marṣayet tayā / (358.1) Par.?
parasparasyānumate sarvaṃ saṃgrahaṇaṃ smṛtam // (358.2) Par.?
abrāhmaṇaḥ saṃgrahaṇe prāṇāntaṃ daṇḍam arhati / (359.1) Par.?
caturṇām api varṇānāṃ dārā rakṣyatamāḥ sadā // (359.2) Par.?
bhikṣukā bandinaś caiva dīkṣitāḥ kāravas tathā / (360.1) Par.?
sambhāṣanaṃ saha strībhiḥ kuryur aprativāritāḥ // (360.2) Par.?
na sambhāṣāṃ parastrībhiḥ pratiṣiddhaḥ samācaret / (361.1) Par.?
niṣiddho bhāṣamāṇas tu suvarṇaṃ daṇḍam arhati // (361.2) Par.?
naiṣa cāraṇadāreṣu vidhir nātmopajīviṣu / (362.1) Par.?
sajjayanti hi te nārīr nigūḍhāś cārayanti ca // (362.2) Par.?
kiṃcid eva tu dāpyaḥ syāt sambhāṣāṃ tābhir ācaran / (363.1) Par.?
praiṣyāsu caikabhaktāsu rahaḥ pravrajitāsu ca // (363.2) Par.?
yo 'kāmāṃ dūṣayet kanyāṃ sa sadyo vadham arhati / (364.1) Par.?
sakāmāṃ dūṣayaṃs tulyo na vadhaṃ prāpnuyān naraḥ // (364.2) Par.?
kanyām bhajantīm utkṛṣṭaṃ na kiṃcid api dāpayet / (365.1) Par.?
jaghanyaṃ sevamānāṃ tu saṃyatāṃ vāsayed gṛhe // (365.2) Par.?
uttamāṃ sevamānas tu jaghanyo vadham arhati / (366.1) Par.?
śulkaṃ dadyāt sevamānaḥ samām icchet pitā yadi // (366.2) Par.?
abhiṣahya tu yaḥ kanyāṃ kuryād darpeṇa mānavaḥ / (367.1) Par.?
tasyāśu kartye aṅgulyau daṇḍaṃ cārhati ṣaṭśatam // (367.2) Par.?
sakāmāṃ dūṣayaṃs tulyo nāṅgulichedam āpnuyāt / (368.1) Par.?
dviśataṃ tu damam dāpyaḥ prasaṅgavinivṛttaye // (368.2) Par.?
kanyaiva kanyāṃ yā kuryāt tasyāḥ syād dviśato damaḥ / (369.1) Par.?
śulkaṃ ca dviguṇaṃ dadyāc chiphāś caivāpnuyād daśa // (369.2) Par.?
yā tu kanyāṃ prakuryāt strī sā sadyo mauṇḍyam arhati / (370.1) Par.?
aṅgulyor eva vā chedaṃ khareṇodvahanaṃ tathā // (370.2) Par.?
bhartāraṃ laṅghayed yā tu strī jñātiguṇadarpitā / (371.1) Par.?
tāṃ śvabhiḥ khādayed rājā saṃsthāne bahusaṃsthite // (371.2) Par.?
pumāṃsaṃ dāhayet pāpaṃ śayane tapta āyase / (372.1) Par.?
abhyādadhyuś ca kāṣṭhāni tatra dahyeta pāpakṛt // (372.2) Par.?
saṃvatsarābhiśastasya duṣṭasya dviguṇo damaḥ / (373.1) Par.?
vrātyayā saha saṃvāse cāṇḍālyā tāvad eva tu // (373.2) Par.?
śūdro guptam aguptaṃ vā dvaijātaṃ varṇam āvasan / (374.1) Par.?
aguptam aṅgasarvasvair guptaṃ sarveṇa hīyate // (374.2) Par.?
vaiśyaḥ sarvasvadaṇḍaḥ syāt saṃvatsaranirodhataḥ / (375.1) Par.?
sahasraṃ kṣatriyo daṇḍyo mauṇḍyaṃ mūtreṇa cārhati // (375.2) Par.?
brāhmaṇīṃ yady aguptāṃ tu gacchetāṃ vaiśyapārthivau / (376.1) Par.?
vaiśyaṃ pañcaśataṃ kuryāt kṣatriyaṃ tu sahasriṇam // (376.2) Par.?
ubhāv api tu tāv eva brāhmaṇyā guptayā saha / (377.1) Par.?
viplutau śūdravad daṇḍyau dagdhavyau vā kaṭāgninā // (377.2) Par.?
sahasraṃ brāhmaṇo daṇḍyo guptāṃ viprāṃ balād vrajan / (378.1) Par.?
śatāni pañca daṇḍyaḥ syād icchantyā saha saṃgataḥ // (378.2) Par.?
mauṇḍyaṃ prāṇāntikaṃ daṇḍo brāhmaṇasya vidhīyate / (379.1) Par.?
itareṣāṃ tu varṇānāṃ daṇḍaḥ prāṇāntiko bhavet // (379.2) Par.?
na jātu brāhmaṇaṃ hanyāt sarvapāpeṣv api sthitam / (380.1) Par.?
rāṣṭrād enaṃ bahiḥ kuryāt samagradhanam akṣatam // (380.2) Par.?
na brāhmaṇavadhād bhūyān adharmo vidyate bhuvi / (381.1) Par.?
tasmād asya vadhaṃ rājā manasāpi na cintayet // (381.2) Par.?
vaiśyaś cet kṣatriyāṃ guptāṃ vaiśyāṃ vā kṣatriyo vrajet / (382.1) Par.?
yo brāhmaṇyām aguptāyāṃ tāv ubhau daṇḍam arhataḥ // (382.2) Par.?
sahasraṃ brāhmaṇo daṇḍaṃ dāpyo gupte tu te vrajan / (383.1) Par.?
śūdrāyāṃ kṣatriyaviśoḥ sāhasro vai bhaved damaḥ // (383.2) Par.?
kṣatriyāyām aguptāyāṃ vaiśye pañcaśataṃ damaḥ / (384.1) Par.?
mūtreṇa mauṇḍyam icchet tu kṣatriyo daṇḍam eva vā // (384.2) Par.?
agupte kṣatriyāvaiśye śūdrāṃ vā brāhmaṇo vrajan / (385.1) Par.?
śatāni pañca daṇḍyaḥ syāt sahasraṃ tv antyajastriyam // (385.2) Par.?
yasya stenaḥ pure nāsti nānyastrīgo na duṣṭavāk / (386.1) Par.?
na sāhasikadaṇḍaghnaḥ sa rājā śakralokabhāk // (386.2) Par.?
eteṣāṃ nigraho rājñaḥ pañcānāṃ viṣaye svake / (387.1) Par.?
sāmrājyakṛt sajātyeṣu loke caiva yaśaskaraḥ // (387.2) Par.?
ṛtvijaṃ yas tyajed yājyo yājyaṃ cartvik tyajed yadi / (388.1) Par.?
śaktaṃ karmaṇy aduṣṭaṃ ca tayor daṇḍaḥ śataṃ śatam // (388.2) Par.?
na mātā na pitā na strī na putras tyāgam arhati / (389.1) Par.?
tyajann apatitān etān rājñā daṇḍyaḥ śatāni ṣaṭ // (389.2) Par.?
āśrameṣu dvijātīnāṃ kārye vivadatāṃ mithaḥ / (390.1) Par.?
na vibrūyān nṛpo dharmaṃ cikīrṣan hitam ātmanaḥ // (390.2) Par.?
yathārham etān abhyarcya brāhmaṇaiḥ saha pārthivaḥ / (391.1) Par.?
sāntvena praśamayyādau svadharmaṃ pratipādayet // (391.2) Par.?
prativeśyānuveśyau ca kalyāṇe viṃśatidvije / (392.1) Par.?
arhāv abhojayan vipro daṇḍam arhati māṣakam // (392.2) Par.?
śrotriyaḥ śrotriyaṃ sādhuṃ bhūtikṛtyeṣv abhojayan / (393.1) Par.?
tadannaṃ dviguṇaṃ dāpyo hiraṇyaṃ caiva māṣakam // (393.2) Par.?
andho jaḍaḥ pīṭhasarpī saptatyā sthaviraś ca yaḥ / (394.1) Par.?
śrotriyeṣūpakurvaṃś ca na dāpyāḥ kenacit karam // (394.2) Par.?
śrotriyaṃ vyādhitārtau ca bālavṛddhāv akiṃcanam / (395.1) Par.?
mahākulīnam āryaṃ ca rājā sampūjayet sadā // (395.2) Par.?
śālmalīphalake ślakṣṇe nenijyān nejakaḥ śanaiḥ / (396.1) Par.?
na ca vāsāṃsi vāsobhir nirharen na ca vāsayet // (396.2) Par.?
tantuvāyo daśapalaṃ dadyād ekapalādhikam / (397.1) Par.?
ato 'nyathā vartamāno dāpyo dvādaśakaṃ damam // (397.2) Par.?
śulkasthāneṣu kuśalāḥ sarvapaṇyavicakṣaṇāḥ / (398.1) Par.?
kuryur arghaṃ yathāpaṇyaṃ tato viṃśaṃ nṛpo haret // (398.2) Par.?
rājñaḥ prakhyātabhāṇḍāni pratiṣiddhāni yāni ca / (399.1) Par.?
tāni nirharato lobhāt sarvahāraṃ haren nṛpaḥ // (399.2) Par.?
śulkasthānaṃ pariharann akāle krayavikrayī / (400.1) Par.?
mithyāvādī ca saṃkhyāne dāpyo 'ṣṭaguṇam atyayam // (400.2) Par.?
āgamaṃ nirgamaṃ sthānaṃ tathā vṛddhikṣayāv ubhau / (401.1) Par.?
vicārya sarvapaṇyānāṃ kārayet krayavikrayau // (401.2) Par.?
pañcarātre pañcarātre pakṣe pakṣe 'thavā gate / (402.1) Par.?
kurvīta caiṣāṃ pratyakṣam arghasaṃsthāpanaṃ nṛpaḥ // (402.2) Par.?
tulāmānaṃ pratīmānaṃ sarvaṃ ca syāt sulakṣitam / (403.1) Par.?
ṣaṭsu ṣaṭsu ca māseṣu punar eva parīkṣayet // (403.2) Par.?
paṇaṃ yānaṃ tare dāpyaṃ pauruṣo 'rdhapaṇaṃ tare / (404.1) Par.?
pādaṃ paśuś ca yoṣic ca pādārdhaṃ riktakaḥ pumān // (404.2) Par.?
bhāṇḍapūrṇāni yānāni tāryaṃ dāpyāni sārataḥ / (405.1) Par.?
riktabhāṇḍāni yat kiṃcit pumāṃsaś caparicchadāḥ // (405.2) Par.?
dīrghādhvani yathādeśaṃ yathākālaṃ taro bhavet / (406.1) Par.?
nadītīreṣu tad vidyāt samudre nāsti lakṣaṇam // (406.2) Par.?
garbhiṇī tu dvimāsādis tathā pravrajito muniḥ / (407.1) Par.?
brāhmaṇā liṅginaś caiva na dāpyās tārikaṃ tare // (407.2) Par.?
yan nāvi kiṃcid dāśānāṃ viśīryetāparādhataḥ / (408.1) Par.?
tad dāśair eva dātavyaṃ samāgamya svato 'ṃśataḥ // (408.2) Par.?
eṣa nauyāyinām ukto vyavahārasya nirṇayaḥ / (409.1) Par.?
dāśāparādhatas toye daivike nāsti nigrahaḥ // (409.2) Par.?
vāṇijyaṃ kārayed vaiśyaṃ kusīdaṃ kṛṣim eva ca / (410.1) Par.?
paśūnāṃ rakṣaṇaṃ caiva dāsyaṃ śūdraṃ dvijanmanām // (410.2) Par.?
kṣatriyaṃ caiva vaiśyaṃ ca brāhmaṇo vṛttikarśitau / (411.1) Par.?
bibhṛyād ānṛśaṃsyena svāni karmāṇi kārayet // (411.2) Par.?
dāsyaṃ tu kārayan lobhād brāhmaṇaḥ saṃskṛtān dvijān / (412.1) Par.?
anicchataḥ prābhavatyād rājñā daṇḍyaḥ śatāni ṣaṭ // (412.2) Par.?
śūdraṃ tu kārayed dāsyaṃ krītam akrītam eva vā / (413.1) Par.?
dāsyāyaiva hi sṛṣṭo 'sau brāhmaṇasya svayaṃbhuvā // (413.2) Par.?
na svāminā nisṛṣṭo 'pi śūdro dāsyād vimucyate / (414.1) Par.?
nisargajaṃ hi tat tasya kas tasmāt tad apohati // (414.2) Par.?
dhvajāhṛto bhaktadāso gṛhajaḥ krītadattrimau / (415.1) Par.?
paitriko daṇḍadāsaś ca saptaite dāsayonayaḥ // (415.2) Par.?
bhāryā putraś ca dāsaś ca traya evādhanāḥ smṛtāḥ / (416.1) Par.?
yat te samadhigacchanti yasya te tasya tad dhanam // (416.2) Par.?
visrabdhaṃ brāhmaṇaḥ śūdrād dravyopādānam ācaret / (417.1) Par.?
na hi tasyāsti kiṃcit svaṃ bhartṛhāryadhano hi saḥ // (417.2) Par.?
vaiśyaśūdrau prayatnena svāni karmāṇi kārayet / (418.1) Par.?
tau hi cyutau svakarmabhyaḥ kṣobhayetām idaṃ jagat // (418.2) Par.?
ahany ahany avekṣeta karmāntān vāhanāni ca / (419.1) Par.?
āyavyayau ca niyatāv ākarān kośam eva ca // (419.2) Par.?
evaṃ sarvān imān rājā vyavahārān samāpayan / (420.1) Par.?
vyapohya kilbiṣaṃ sarvaṃ prāpnoti paramāṃ gatim // (420.2) Par.?
Duration=1.5471398830414 secs.