Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3632
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto granthyapacyarbudagalagaṇḍacikitsitaṃ vyākhyāsyāmaḥ // (1) Par.?
yathovāca bhagavān dhanvantariḥ // (2) Par.?
granthiṣvathāmeṣu bhiṣagvidadhyācchophakriyāṃ vistaraśo vidhijñaḥ / (3.1) Par.?
rakṣedbalaṃ cāpi narasya nityaṃ tadrakṣitaṃ vyādhibalaṃ nihanti // (3.2) Par.?
tailaṃ pibet sarpiratho dvayaṃ vā dattvā vasāṃ vā trivṛtaṃ vidadhyāt / (4.1) Par.?
apehivātādaśamūlasiddhaṃ vaidyaścatuḥsnehamatho dvayaṃ vā // (4.2) Par.?
hiṃsrātha rohiṇyamṛtātha bhārgī śyonākabilvāgurukṛṣṇagandhāḥ / (5.1) Par.?
gojī ca piṣṭā saha tālapatryā granthau vidheyo 'nilaje pralepaḥ // (5.2) Par.?
svedopanāhān vividhāṃśca kuryāttathā prasiddhānaparāṃśca lepān / (6.1) Par.?
vidārya vā pakvamapohya pūyaṃ prakṣālya bilvārkanarendratoyaiḥ // (6.2) Par.?
tilaiḥ sapañcāṅgulapatramiśraiḥ saṃśodhayet saindhavasamprayuktaiḥ / (7.1) Par.?
śuddhaṃ vraṇaṃ vāpyuparopayettu tailena rāsnāsaralānvitena // (7.2) Par.?
viḍaṅgayaṣṭīmadhukāmṛtābhiḥ siddhena vā kṣīrasamanvitena / (8.1) Par.?
pittajagranthi
jalaukasaḥ pittakṛte hitāstu kṣīrodakābhyāṃ pariṣecanaṃ ca // (8.2) Par.?
kākolivargasya ca śītalāni pibet kaṣāyāṇi saśarkarāṇi / (9.1) Par.?
drākṣārasenekṣurasena vāpi cūrṇaṃ pibeccāpi harītakīnām // (9.2) Par.?
madhūkajambvarjunavetasānāṃ tvagbhiḥ pradehānavacārayeta / (10.1) Par.?
saśarkarair vā tṛṇaśūnyakandair dihyādabhīkṣṇaṃ muculundajair vā // (10.2) Par.?
vidārya vā pakvamapohya pūyaṃ dhāvet kaṣāyeṇa vanaspatīnām / (11.1) Par.?
tilaiḥ sayaṣṭīmadhukair viśodhya sarpiḥ prayojyaṃ madhurair vipakvam // (11.2) Par.?
kaphajagranthi
hṛteṣu doṣeṣu yathānupūrvyā granthau bhiṣak śleṣmasamutthite tu / (12.1) Par.?
svinnasya vimlāpanam eva kuryādaṅguṣṭhalohopalaveṇudaṇḍaiḥ // (12.2) Par.?
vikaṅkatāragvadhakākaṇantīkākādanītāpasavṛkṣamūlaiḥ / (13.1) Par.?
ālepayet piṇḍaphalārkabhārgīkarañjakālāmadanaiśca vidvān // (13.2) Par.?
amarmajātaṃ śamam aprayāntam apakvam evāpaharedvidārya / (14.1) Par.?
dahet sthite cāsṛji siddhakarmā sadyaḥkṣatoktaṃ ca vidhiṃ vidadhyāt // (14.2) Par.?
yā māṃsakandyaḥ kaṭhinā bṛhatyastāsveṣa yojyaśca vidhirvidhijñaiḥ / (15.1) Par.?
śastreṇa vāpāṭya supakvamāśu prakṣālayet pathyatamaiḥ kaṣāyaiḥ // (15.2) Par.?
saṃśodhanaistaṃ ca viśodhayettu kṣārottaraiḥ kṣaudraguḍapragāḍhaiḥ / (16.1) Par.?
śuddhe ca tailaṃ tvavacāraṇīyaṃ viḍaṅgapāṭhārajanīvipakvam // (16.2) Par.?
medojagranthi
medaḥsamutthe tilakalkadigdhaṃ dattvopariṣṭād dviguṇaṃ paṭāntam / (17.1) Par.?
hutāśataptena muhuḥ pramṛjyāllohena dhīmānadahan hitāya // (17.2) Par.?
pralipya dārvīmatha lākṣayā vā prataptayā svedanamasya kāryam / (18.1) Par.?
nipātya vā śastramapohya medo dahet supakvaṃ tvathavā vidārya // (18.2) Par.?
prakṣālya mūtreṇa tilaiḥ supiṣṭaiḥ suvarcikādyair haritālamiśraiḥ / (19.1) Par.?
sasaindhavaiḥ kṣaudraghṛtapragāḍhaiḥ kṣārottarair enamabhipraśodhya // (19.2) Par.?
tailaṃ vidadhyād dvikarañjaguñjāvaṃśāvalekheṅgudamūtrasiddham / (20.1) Par.?
jīmūtakaiḥ kośavatīphalaiśca dantīdravantītrivṛtāsu caiva // (20.2) Par.?
sarpiḥ kṛtaṃ hantyapacīṃ pravṛddhāṃ dvidhā pravṛttaṃ tadudāravīryam / (21.1) Par.?
nirguṇḍijātībarihiṣṭhayuktaṃ jīmūtakaṃ mākṣikasaindhavāḍhyam // (21.2) Par.?
abhiprataptaṃ vamanaṃ pragāḍhaṃ duṣṭāpacīṣūttamamādiśanti / (22.1) Par.?
kaiḍaryabimbīkaravīrasiddhaṃ tailaṃ hitaṃ mūrdhavirecanaṃ ca // (22.2) Par.?
śākhoṭakasya svarasena siddhaṃ tailaṃ hitaṃ nasyavirecaneṣu / (23.1) Par.?
madhūkasāraśca hito 'vapīḍe phalāni śigroḥ kharamañjarervā // (23.2) Par.?
granthīn amarmaprabhavān apakvān uddhṛtya cāgniṃ vidadhīta paścāt / (24.1) Par.?
kṣāreṇa vāpi pratisārayettu saṃlikhya śastreṇa yathopadeśam // (24.2) Par.?
pārṣṇiṃ prati dve daśa cāṅgulāni mitvendrabastiṃ parivarjya dhīmān / (25.1) Par.?
vidārya matsyāṇḍanibhāni vaidyo niṣkṛṣya jālānyanalaṃ vidadhyāt // (25.2) Par.?
ā gulphakarṇāt sumitasya jantostasyāṣṭabhāgaṃ khuḍakād vibhajya / (26.1) Par.?
ghoṇarjuvedhaḥ surarājabasterhitvākṣimātraṃ tvapare vadanti // (26.2) Par.?
maṇibandhopariṣṭādvā kuryādrekhātrayaṃ bhiṣak / (27.1) Par.?
aṅgulyantaritaṃ samyagapacīnāṃ nivṛttaye // (27.2) Par.?
cūrṇasya kāle pracalākakākagodhāhikūrmaprabhavāṃ masīṃ tu / (28.1) Par.?
dadyācca tailena saheṅgudīnāṃ yadvakṣyate ślīpadināṃ ca tailam // (28.2) Par.?
virecanaṃ dhūmamupādadīta bhavecca nityaṃ yavamudgabhojī / (29.1) Par.?
karkārukairvārukanārikelapriyālapañcāṅgulabījacūrṇaiḥ // (29.2) Par.?
vātajārbuda
vātārbudaṃ kṣīraghṛtāmbusiddhair uṣṇaiḥ satailair upanāhayettu / (30.1) Par.?
kuryācca mukhyānyupanāhanāni siddhaiśca māṃsair atha vesavāraiḥ // (30.2) Par.?
svedaṃ vidadhyāt kuśalastu nāḍyā śṛṅgeṇa raktaṃ bahuśo harecca / (31.1) Par.?
vātaghnaniryūhapayo'mlabhāgaiḥ siddhaṃ śatākhyaṃ trivṛtaṃ pibedvā // (31.2) Par.?
pittajārbuda
svedopanāhā mṛdavastu kāryāḥ pittārbude kāyavirecanaṃ ca / (32.1) Par.?
vighṛṣya codumbaraśākagojīpatrair bhṛśaṃ kṣaudrayutaiḥ pralimpet // (32.2) Par.?
ślakṣṇīkṛtaiḥ sarjarasapriyaṅgupattaṅgarodhrāñjanayaṣṭikāhvaiḥ / (33.1) Par.?
visrāvya cāragvadhagojisomāḥ śyāmā ca yojyā kuśalena lepe // (33.2) Par.?
śyāmāgirihvāñjanakīraseṣu drākṣārase saptalikārase ca / (34.1) Par.?
ghṛtaṃ pibet klītakasaṃprasiddhaṃ pittārbudī tajjaṭharī ca jantuḥ // (34.2) Par.?
kaphajārbuda
śuddhasya jantoḥ kaphaje 'rbude tu rakte 'vasikte tu tato 'rbudaṃ tat / (35.1) Par.?
dravyāṇi yānyūrdhvamadhaśca doṣān haranti taiḥ kalkakṛtaiḥ pradihyāt // (35.2) Par.?
kapotapārāvataviḍvimiśraiḥ sakāṃsyanīlaiḥ śukalāṅgalākhyaiḥ / (36.1) Par.?
mūtraistu kākādanimūlamiśraiḥ kṣārapradigdhair athavā pradihyāt // (36.2) Par.?
niṣpāvapiṇyākakulatthakalkair māṃsapragāḍhair dadhimastuyuktaiḥ / (37.1) Par.?
lepaṃ vidadhyāt kṛmayo yathātra mūrchanti muñcantyatha makṣikāśca // (37.2) Par.?
alpāvaśiṣṭe kṛmibhakṣite ca likhettato 'gniṃ vidadhīta paścāt / (38.1) Par.?
yadalpamūlaṃ traputāmrasīsapaṭṭaiḥ samāveṣṭya tadāyasair vā // (38.2) Par.?
kṣārāgniśastrāṇyasakṛdvidadhyāt prāṇān ahiṃsan bhiṣagapramattaḥ / (39.1) Par.?
āsphotajātīkaravīrapatraiḥ kaṣāyamiṣṭaṃ vraṇaśodhanārtham // (39.2) Par.?
śuddhe ca tailaṃ vidadhīta bhārgīviḍaṅgapāṭhātriphalāvipakvam / (40.1) Par.?
yadṛcchayā copagatāni pākaṃ pākakrameṇopacaredvidhijñaḥ // (40.2) Par.?
medojārbuda
medo'rbudaṃ svinnamatho vidārya viśodhya sīvyedgataraktamāśu / (41.1) Par.?
tato haridrāgṛhadhūmarodhrapataṅgacūrṇaiḥ samanaḥśilālaiḥ // (41.2) Par.?
vraṇaṃ pratigrāhya madhupragāḍhaiḥ karañjatailaṃ vidadhīta śuddhe / (42.1) Par.?
saśeṣadoṣāṇi hi yo 'rbudāni karoti tasyāśu punarbhavanti // (42.2) Par.?
tasmād aśeṣāṇi samuddharettu hanyuḥ saśeṣāṇi yathā hi vahniḥ / (43.1) Par.?
galagaṇḍa
saṃsvedya gaṇḍaṃ pavanotthamādau nāḍyānilaghnauṣadhapatrabhaṅgaiḥ // (43.2) Par.?
amlaiḥ samūtrair vividhaiḥ payobhir uṣṇaiḥ satailaiḥ piśitaiśca vidvān / (44.1) Par.?
visrāvayet svinnam atandritaśca śuddhaṃ vraṇaṃ cāpyupanāhayettu // (44.2) Par.?
śaṇātasīmūlakaśigrukiṇvapriyālamajjānuyutais tilaistu / (45.1) Par.?
kālāmṛtāśigrupunarnavārkagajādināmākarahāṭakuṣṭhaiḥ // (45.2) Par.?
ekaiṣikāvṛkṣakatilvakaiśca surāmlapiṣṭair asakṛt pradihyāt // (46) Par.?
tailaṃ pibeccāmṛtavallinimbahaṃsāhvayāvṛkṣakapippalībhiḥ / (47.1) Par.?
siddhaṃ balābhyāṃ ca sadevadāru hitāya nityaṃ galagaṇḍaroge // (47.2) Par.?
kaphajagalagaṇḍa
svedopanāhaiḥ kaphasaṃbhavaṃ tu saṃsvedya visrāvaṇam eva kuryāt / (48.1) Par.?
tato 'jagandhātiviṣāviśalyāviṣāṇikākuṣṭhaśukāhvayābhiḥ // (48.2) Par.?
palāśabhasmodakapeṣitābhir dihyāt suguñjābhir aśītalābhiḥ / (49.1) Par.?
daśārdhasaṃkhyair lavaṇaiśca yuktaṃ tailaṃ pibenmāgadhikādisiddham // (49.2) Par.?
pracchardanaṃ mūrdhavirecanaṃ ca dhūmaśca vairecaniko hitastu / (50.1) Par.?
pākakramo vāpi sadā vidheyo vaidyena pākaṃ gatayoḥ kathaṃcit // (50.2) Par.?
kaṭutrikakṣaudrayutāḥ samūtrā bhakṣyā yavānnāni rasāśca maudgāḥ / (51.1) Par.?
saśṛṅgaverāḥ sapaṭolanimbā hitāya deyā galagaṇḍaroge // (51.2) Par.?
medojagalagaṇḍa
medaḥsamutthe tu yathopadiṣṭāṃ vidhyet sirāṃ snigdhatanor narasya / (52.1) Par.?
śyāmāsudhālohapurīṣadantīrasāñjanaiścāpi hitaḥ pradehaḥ // (52.2) Par.?
mūtreṇa vāloḍya hitāya sāraṃ prātaḥ pibet sālamahīruhāṇām / (53.1) Par.?
śastreṇa vāpāṭya vidārya cainaṃ medaḥ samuddhṛtya hitāya sīvyet // (53.2) Par.?
majjājyamedomadhubhir dahedvā dagdhe ca sarpirmadhu cāvacāryam / (54.1) Par.?
kāsīsatutthe ca tato 'tra deye cūrṇīkṛte rocanayā samete // (54.2) Par.?
tailena cābhyajya hitāya dadyāt sārodbhavaṃ gomayajaṃ ca bhasma / (55.1) Par.?
hitaśca nityaṃ triphalākaṣāyo gāḍhaśca bandho yavabhojanaṃ ca // (55.2) Par.?
Duration=0.20901894569397 secs.