Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Dharmaśāstra, vyavahāra
Show parallels Show headlines
Use dependency labeler
Chapter id: 554
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vyavahārān didṛkṣus tu brāhmaṇaiḥ saha pārthivaḥ / (1.1) Par.?
mantrajñair mantribhiś caiva vinītaḥ praviśet sabhām // (1.2) Par.?
tatrāsīnaḥ sthito vāpi pāṇim udyamya dakṣiṇam / (2.1) Par.?
vinītaveṣābharaṇaḥ paśyet kāryāṇi kāryiṇām // (2.2) Par.?
pratyahaṃ deśadṛṣṭaiś ca śāstradṛṣṭaiś ca hetubhiḥ / (3.1) Par.?
aṣṭādaśasu mārgeṣu nibaddhāni pṛthak pṛthak // (3.2) Par.?
teṣām ādyam ṛṇādānaṃ nikṣepo 'svāmivikrayaḥ / (4.1) Par.?
sambhūya ca samutthānaṃ dattasyānapakarma ca // (4.2) Par.?
vetanasyaiva cādānaṃ saṃvidaś ca vyatikramaḥ / (5.1) Par.?
krayavikrayānuśayo vivādaḥ svāmipālayoḥ // (5.2) Par.?
sīmāvivādadharmaś ca pāruṣye daṇḍavācike / (6.1) Par.?
steyaṃ ca sāhasaṃ caiva strīsaṃgrahaṇam eva ca // (6.2) Par.?
strīpuṃdharmo vibhāgaś ca dyūtam āhvaya eva ca / (7.1) Par.?
padāny aṣṭādaśaitāni vyavahārasthitāv iha // (7.2) Par.?
eṣu sthāneṣu bhūyiṣṭhaṃ vivādaṃ caratāṃ nṝṇām / (8.1) Par.?
dharmaṃ śāśvatam āśritya kuryāt kāryavinirṇayam // (8.2) Par.?
yadā svayaṃ na kuryāt tu nṛpatiḥ kāryadarśanam / (9.1) Par.?
tadā niyuñjyād vidvāṃsaṃ brāhmaṇaṃ kāryadarśane // (9.2) Par.?
so 'sya kāryāṇi saṃpaśyet sabhyair eva tribhir vṛtaḥ / (10.1) Par.?
sabhām eva praviśyāgryām āsīnaḥ sthita eva vā // (10.2) Par.?
yasmin deśe niṣīdanti viprā vedavidas trayaḥ / (11.1) Par.?
rājñaś cādhikṛto vidvān brahmaṇas tāṃ sabhāṃ viduḥ // (11.2) Par.?
dharmo viddhas tv adharmeṇa sabhāṃ yatropatiṣṭhate / (12.1) Par.?
śalyaṃ cāsya na kṛntanti viddhās tatra sabhāsadaḥ // (12.2) Par.?
sabhāṃ vā na praveṣṭavyaṃ vaktavyaṃ vā samañjasam / (13.1) Par.?
abruvan vibruvan vāpi naro bhavati kilbiṣī // (13.2) Par.?
yatra dharmo hy adharmeṇa satyaṃ yatrānṛtena ca / (14.1) Par.?
hanyate prekṣamāṇānāṃ hatās tatra sabhāsadaḥ // (14.2) Par.?
dharma eva hato hanti dharmo rakṣati rakṣitaḥ / (15.1) Par.?
tasmād dharmo na hantavyo mā no dharmo hato 'vadhīt // (15.2) Par.?
vṛṣo hi bhagavān dharmas tasya yaḥ kurute hy alam / (16.1) Par.?
vṛṣalaṃ taṃ vidur devās tasmād dharmaṃ na lopayet // (16.2) Par.?
eka eva suhṛd dharmo nidhāne 'py anuyāti yaḥ / (17.1) Par.?
śarīreṇa samaṃ nāśaṃ sarvam anyaddhi gacchati // (17.2) Par.?
pādo 'dharmasya kartāraṃ pādaḥ sākṣiṇam ṛcchati / (18.1) Par.?
pādaḥ sabhāsadaḥ sarvān pādo rājānam ṛcchati // (18.2) Par.?
rājā bhavaty anenās tu mucyante ca sabhāsadaḥ / (19.1) Par.?
eno gacchati kartāraṃ nindārho yatra nindyate // (19.2) Par.?
jātimātropajīvī vā kāmaṃ syād brāhmaṇabruvaḥ / (20.1) Par.?
dharmapravaktā nṛpater na śūdraḥ kathaṃcana // (20.2) Par.?
yasya śūdras tu kurute rājño dharmavivecanam / (21.1) Par.?
tasya sīdati tad rāṣṭraṃ paṅke gaur iva paśyataḥ // (21.2) Par.?
yad rāṣṭraṃ śūdrabhūyiṣṭhaṃ nāstikākrāntam advijam / (22.1) Par.?
vinaśyaty āśu tat kṛtsnaṃ durbhikṣavyādhipīḍitam // (22.2) Par.?
dharmāsanam adhiṣṭhāya saṃvītāṅgaḥ samāhitaḥ / (23.1) Par.?
praṇamya lokapālebhyaḥ kāryadarśanam ārabhet // (23.2) Par.?
arthānarthāv ubhau buddhvā dharmādharmau ca kevalau / (24.1) Par.?
varṇakrameṇa sarvāṇi paśyet kāryāṇi kāryiṇām // (24.2) Par.?
bāhyair vibhāvayel liṅgair bhāvam antargataṃ nṝṇām / (25.1) Par.?
svaravarṇeṅgitākāraiś cakṣuṣā ceṣṭitena ca // (25.2) Par.?
ākārair iṅgitair gatyā ceṣṭayā bhāṣitena ca / (26.1) Par.?
netravaktravikāraiś ca gṛhyate 'ntargataṃ manaḥ // (26.2) Par.?
bāladāyādikaṃ rikthaṃ tāvad rājānupālayet / (27.1) Par.?
yāvat sa syāt samāvṛtto yāvac cātītaśaiśavaḥ // (27.2) Par.?
vaśāputrāsu caivaṃ syād rakṣaṇaṃ niṣkulāsu ca / (28.1) Par.?
pativratāsu ca strīṣu vidhavāsv āturāsu ca // (28.2) Par.?
jīvantīnāṃ tu tāsāṃ ye taddhareyuḥ svabāndhavāḥ / (29.1) Par.?
tān śiṣyāc cauradaṇḍena dhārmikaḥ pṛthivīpatiḥ // (29.2) Par.?
praṇaṣṭasvāmikaṃ rikthaṃ rājā tryabdaṃ nidhāpayet / (30.1) Par.?
arvāk tryabdāddharet svāmī pareṇa nṛpatir haret // (30.2) Par.?
mamedam iti yo brūyāt so 'nuyojyo yathāvidhi / (31.1) Par.?
saṃvādya rūpasaṃkhyādīn svāmī tad dravyam arhati // (31.2) Par.?
avedayāno naṣṭasya deśaṃ kālaṃ ca tattvataḥ / (32.1) Par.?
varṇaṃ rūpaṃ pramāṇaṃ ca tatsamaṃ daṇḍam arhati // (32.2) Par.?
ādadītātha ṣaḍbhāgaṃ pranaṣṭādhigatān nṛpaḥ / (33.1) Par.?
daśamaṃ dvādaśaṃ vāpi satāṃ dharmam anusmaran // (33.2) Par.?
pranaṣṭādhigataṃ dravyaṃ tiṣṭhed yuktair adhiṣṭhitam / (34.1) Par.?
yāṃs tatra caurān gṛhṇīyāt tān rājebhena ghātayet // (34.2) Par.?
mamāyam iti yo brūyān nidhiṃ satyena mānavaḥ / (35.1) Par.?
tasyādadīta ṣaḍbhāgaṃ rājā dvādaśam eva vā // (35.2) Par.?
anṛtaṃ tu vadan daṇḍyaḥ svavittasyāṃśam aṣṭamam / (36.1) Par.?
tasyaiva vā nidhānasya saṃkhyayālpīyasīṃ kalām // (36.2) Par.?
vidvāṃs tu brāhmaṇo dṛṣṭvā pūrvopanihitaṃ nidhim / (37.1) Par.?
aśeṣato 'py ādadīta sarvasyādhipatir hi saḥ // (37.2) Par.?
yaṃ tu paśyen nidhiṃ rājā purāṇaṃ nihitaṃ kṣitau / (38.1) Par.?
tasmād dvijebhyo dattvārdham ardhaṃ kośe praveśayet // (38.2) Par.?
nidhīnāṃ tu purāṇānāṃ dhātūnām eva ca kṣitau / (39.1) Par.?
ardhabhāg rakṣaṇād rājā bhūmer adhipatir hi saḥ // (39.2) Par.?
dātavyaṃ sarvavarṇebhyo rājñā caurair hṛtaṃ dhanam / (40.1) Par.?
rājā tad upayuñjānaś caurasyāpnoti kilbiṣam // (40.2) Par.?
jātijānapadān dharmān śreṇīdharmāṃś ca dharmavit / (41.1) Par.?
samīkṣya kuladharmāṃś ca svadharmaṃ pratipādayet // (41.2) Par.?
svāni karmāṇi kurvāṇā dūre santo 'pi mānavāḥ / (42.1) Par.?
priyā bhavanti lokasya sve sve karmaṇy avasthitāḥ // (42.2) Par.?
notpādayet svayaṃ kāryaṃ rājā nāpy asya puruṣaḥ / (43.1) Par.?
na ca prāpitam anyena grased arthaṃ kathaṃcana // (43.2) Par.?
yathā nayaty asṛkpātair mṛgasya mṛgayuḥ padam / (44.1) Par.?
nayet tathānumānena dharmasya nṛpatiḥ padam // (44.2) Par.?
satyam arthaṃ ca saṃpaśyed ātmānam atha sākṣiṇaḥ / (45.1) Par.?
deśaṃ rūpaṃ ca kālaṃ ca vyavahāravidhau sthitaḥ // (45.2) Par.?
sadbhir ācaritaṃ yat syād dhārmikaiś ca dvijātibhiḥ / (46.1) Par.?
tad deśakulajātīnām aviruddhaṃ prakalpayet // (46.2) Par.?
adhamarṇārthasiddhyartham uttamarṇena coditaḥ / (47.1) Par.?
dāpayed dhanikasyārtham adhamarṇād vibhāvitam // (47.2) Par.?
yair yair upāyair arthaṃ svaṃ prāpnuyād uttamarṇikaḥ / (48.1) Par.?
tais tair upāyaiḥ saṃgṛhya dāpayed adhamarṇikam // (48.2) Par.?
dharmeṇa vyavahāreṇa chalenācaritena ca / (49.1) Par.?
prayuktaṃ sādhayed arthaṃ pañcamena balena ca // (49.2) Par.?
yaḥ svayaṃ sādhayed artham uttamarṇo 'dhamarṇikāt / (50.1) Par.?
na sa rājñābhiyoktavyaḥ svakaṃ saṃsādhayan dhanam // (50.2) Par.?
arthe 'pavyayamānaṃ tu karaṇena vibhāvitam / (51.1) Par.?
dāpayed dhanikasyārthaṃ daṇḍaleśaṃ ca śaktitaḥ // (51.2) Par.?
apahnave 'dhamarṇasya dehīty uktasya saṃsadi / (52.1) Par.?
abhiyoktā diśed deśyaṃ karaṇaṃ vānyad uddiśet // (52.2) Par.?
adeśyaṃ yaś ca diśati nirdiśyāpahnute ca yaḥ / (53.1) Par.?
yaś cādharottarān arthān vigītān nāvabudhyate // (53.2) Par.?
apadiśyāpadeśyaṃ ca punar yas tv apadhāvati / (54.1) Par.?
samyak praṇihitaṃ cārthaṃ pṛṣṭaḥ san nābhinandati // (54.2) Par.?
asaṃbhāṣye sākṣibhiś ca deśe sambhāṣate mithaḥ / (55.1) Par.?
nirucyamānaṃ praśnaṃ ca necched yaś cāpi niṣpatet // (55.2) Par.?
brūhīty uktaś ca na brūyād uktaṃ ca na vibhāvayet / (56.1) Par.?
na ca pūrvāparaṃ vidyāt tasmād arthāt sa hīyate // (56.2) Par.?
sākṣiṇaḥ santi mety uktvā diśety ukto diśen na yaḥ / (57.1) Par.?
dharmasthaḥ kāraṇair etair hīnaṃ tam api nirdiśet // (57.2) Par.?
abhiyoktā na ced brūyād badhyo daṇḍyaś ca dharmataḥ / (58.1) Par.?
na cet tripakṣāt prabrūyād dharmaṃ prati parājitaḥ // (58.2) Par.?
yo yāvan nihnuvītārthaṃ mithyā yāvati vā vadet / (59.1) Par.?
tau nṛpeṇa hy adharmajñau dāpyo taddviguṇaṃ damam // (59.2) Par.?
pṛṣṭo 'pavyayamānas tu kṛtāvastho dhanaiṣiṇā / (60.1) Par.?
tryavaraiḥ sākṣibhir bhāvyo nṛpabrāhmaṇasaṃnidhau // (60.2) Par.?
yādṛśā dhanibhiḥ kāryā vyavahāreṣu sākṣiṇaḥ / (61.1) Par.?
tādṛśān sampravakṣyāmi yathā vācyam ṛtaṃ ca taiḥ // (61.2) Par.?
gṛhiṇaḥ putriṇo maulāḥ kṣatraviṭśūdrayonayaḥ / (62.1) Par.?
arthyuktāḥ sākṣyam arhanti na ye kecid anāpadi // (62.2) Par.?
āptāḥ sarveṣu varṇeṣu kāryāḥ kāryeṣu sākṣiṇaḥ / (63.1) Par.?
sarvadharmavido 'lubdhā viparītāṃs tu varjayet // (63.2) Par.?
nārthasambandhino nāptā na sahāyā na vairiṇaḥ / (64.1) Par.?
na dṛṣṭadoṣāḥ kartavyā na vyādhyārtā na dūṣitāḥ // (64.2) Par.?
na sākṣī nṛpatiḥ kāryo na kārukakuśīlavau / (65.1) Par.?
na śrotriyo na liṅgastho na saṅgebhyo vinirgataḥ // (65.2) Par.?
nādhyadhīno na vaktavyo na dasyur na vikarmakṛt / (66.1) Par.?
na vṛddho na śiśur naiko nāntyo na vikalendriyaḥ // (66.2) Par.?
nārto na matto nonmatto na kṣuttṛṣṇopapīḍitaḥ / (67.1) Par.?
na śramārto na kāmārto na kruddho nāpi taskaraḥ // (67.2) Par.?
strīṇāṃ sākṣyaṃ striyaḥ kuryur dvijānāṃ sadṛśā dvijāḥ / (68.1) Par.?
śūdrāś ca santaḥ śūdrāṇām antyānām antyayonayaḥ // (68.2) Par.?
anubhāvī tu yaḥ kaścit kuryāt sākṣyaṃ vivādinām / (69.1) Par.?
antarveśmany araṇye vā śarīrasyāpi cātyaye // (69.2) Par.?
striyāpy asambhāve kāryaṃ bālena sthavireṇa vā / (70.1) Par.?
śiṣyeṇa bandhunā vāpi dāsena bhṛtakena vā // (70.2) Par.?
bālavṛddhāturāṇāṃ ca sākṣyeṣu vadatāṃ mṛṣā / (71.1) Par.?
jānīyād asthirāṃ vācam utsiktamanasāṃ tathā // (71.2) Par.?
sāhaseṣu ca sarveṣu steyasaṃgrahaṇeṣu ca / (72.1) Par.?
vāgdaṇḍayoś ca pāruṣye na parīkṣeta sākṣiṇaḥ // (72.2) Par.?
bahutvaṃ parigṛhṇīyāt sākṣidvaidhe narādhipaḥ / (73.1) Par.?
sameṣu tu guṇotkṛṣṭān guṇidvaidhe dvijottamān // (73.2) Par.?
samakṣadarśanāt sākṣyaṃ śravaṇāc caiva sidhyati / (74.1) Par.?
tatra satyaṃ bruvan sākṣī dharmārthābhyāṃ na hīyate // (74.2) Par.?
sākṣī dṛṣṭaśrutād anyad vibruvann āryasaṃsadi / (75.1) Par.?
avāṅ narakam abhyeti pretya svargāc ca hīyate // (75.2) Par.?
yatrānibaddho 'pīkṣeta śṛṇuyād vāpi kiṃcana / (76.1) Par.?
pṛṣṭas tatrāpi tad brūyād yathādṛṣṭaṃ yathāśrutam // (76.2) Par.?
eko 'lubdhas tu sākṣī syād bahvyaḥ śucyo 'pi na striyaḥ / (77.1) Par.?
strībuddher asthiratvāt tu doṣaiś cānye 'pi ye vṛtāḥ // (77.2) Par.?
svabhāvenaiva yad brūyus tad grāhyaṃ vyāvahārikam / (78.1) Par.?
ato yad anyad vibrūyur dharmārthaṃ tad apārthakam // (78.2) Par.?
sabhāntaḥ sākṣiṇaḥ prāptān arthipratyarthisaṃnidhau / (79.1) Par.?
prāḍvivāko 'nuyuñjīta vidhinānena sāntvayan // (79.2) Par.?
yad dvayor anayor vettha kārye 'smiṃś ceṣṭitaṃ mithaḥ / (80.1) Par.?
tad brūta sarvaṃ satyena yuṣmākaṃ hy atra sākṣitā // (80.2) Par.?
satyaṃ sākṣye bruvan sākṣī lokān āpnoti puṣkalān / (81.1) Par.?
iha cānuttamāṃ kīrtiṃ vāg eṣā brahmapūjitā // (81.2) Par.?
sākṣye 'nṛtaṃ vadan pāśair badhyate vāruṇair bhṛśam / (82.1) Par.?
vivaśaḥ śatam ājātīs tasmāt sākṣyaṃ vaded ṛtam // (82.2) Par.?
satyena pūyate sākṣī dharmaḥ satyena vardhate / (83.1) Par.?
tasmāt satyaṃ hi vaktavyaṃ sarvavarṇeṣu sākṣibhiḥ // (83.2) Par.?
ātmaiva hy ātmanaḥ sākṣī gatir ātmā tathātmanaḥ / (84.1) Par.?
māvamaṃsthāḥ svam ātmānaṃ nṝṇāṃ sākṣiṇam uttamam // (84.2) Par.?
manyante vai pāpakṛto na kaścit paśyatīti naḥ / (85.1) Par.?
tāṃs tu devāḥ prapaśyanti svasyaivāntarapūruṣaḥ // (85.2) Par.?
dyaur bhūmir āpo hṛdayaṃ candrārkāgniyamānilāḥ / (86.1) Par.?
rātriḥ saṃdhye ca dharmaś ca vṛttajñāḥ sarvadehinām // (86.2) Par.?
devabrāhmaṇasāṃnidhye sākṣyaṃ pṛcched ṛtaṃ dvijān / (87.1) Par.?
udaṅmukhān prāṅmukhān vā pūrvāhṇe vai śuciḥ śucīn // (87.2) Par.?
brūhīti brāhmaṇaṃ pṛcchet satyaṃ brūhīti pārthivam / (88.1) Par.?
gobījakāñcanair vaiśyaṃ śūdraṃ sarvais tu pātakaiḥ // (88.2) Par.?
brahmaghno ye smṛtā lokā ye ca strībālaghātinaḥ / (89.1) Par.?
mitradruhaḥ kṛtaghnasya te te syur bruvato mṛṣā // (89.2) Par.?
janmaprabhṛti yat kiṃcit puṇyaṃ bhadra tvayā kṛtam / (90.1) Par.?
tat te sarvaṃ śuno gacched yadi brūyās tvam anyathā // (90.2) Par.?
eko 'ham asmīty ātmānaṃ yas tvaṃ kalyāṇa manyase / (91.1) Par.?
nityaṃ sthitas te hṛdy eṣa puṇyapāpekṣitā muniḥ // (91.2) Par.?
yamo vaivasvato devo yas tavaiṣa hṛdi sthitaḥ / (92.1) Par.?
tena ced avivādas te mā gaṅgāṃ mā kurūn gamaḥ // (92.2) Par.?
nagno muṇḍaḥ kapālena ca bhikṣārthī kṣutpipāsitaḥ / (93.1) Par.?
andhaḥ śatrukulaṃ gacched yaḥ sākṣyam anṛtaṃ vadet // (93.2) Par.?
avākśirās tamasy andhe kilbiṣī narakaṃ vrajet / (94.1) Par.?
yaḥ praśnaṃ vitathaṃ brūyāt pṛṣṭaḥ san dharmaniścaye // (94.2) Par.?
andho matsyān ivāśnāti sa naraḥ kaṇṭakaiḥ saha / (95.1) Par.?
yo bhāṣate 'rthavaikalyam apratyakṣaṃ sabhāṃ gataḥ // (95.2) Par.?
yasya vidvān hi vadataḥ kṣetrajño nābhiśaṅkate / (96.1) Par.?
tasmān na devāḥ śreyāṃsaṃ loke 'nyaṃ puruṣaṃ viduḥ // (96.2) Par.?
yāvato bāndhavān yasmin hanti sākṣye 'nṛtaṃ vadan / (97.1) Par.?
tāvataḥ saṃkhyayā tasmin śṛṇu saumyānupūrvaśaḥ // (97.2) Par.?
pañca paśvanṛte hanti daśa hanti gavānṛte / (98.1) Par.?
śatam aśvānṛte hanti sahasraṃ puruṣānṛte // (98.2) Par.?
hanti jātān ajātāṃś ca hiraṇyārthe 'nṛtaṃ vadan / (99.1) Par.?
sarvaṃ bhūmyanṛte hanti mā sma bhūmyanṛtaṃ vadīḥ // (99.2) Par.?
apsu bhūmivad ity āhuḥ strīṇāṃ bhoge ca maithune / (100.1) Par.?
abjeṣu caiva ratneṣu sarveṣv aśmamayeṣu ca // (100.2) Par.?
etān doṣān avekṣya tvaṃ sarvān anṛtabhāṣaṇe / (101.1) Par.?
yathāśrutaṃ yathādṛṣṭaṃ sarvam evāñjasā vada // (101.2) Par.?
gorakṣakān vāṇijikāṃs tathā kārukuśīlavān / (102.1) Par.?
preṣyān vārddhuṣikāṃś caiva viprān śūdravad ācaret // (102.2) Par.?
tad vadan dharmato 'rtheṣu jānann apy anyathā naraḥ / (103.1) Par.?
na svargāc cyavate lokād daivīṃ vācaṃ vadanti tām // (103.2) Par.?
śūdraviṭkṣatraviprāṇāṃ yatrartoktau bhaved vadhaḥ / (104.1) Par.?
tatra vaktavyam anṛtaṃ taddhi satyād viśiṣyate // (104.2) Par.?
vāgdaivatyaiś ca carubhir yajeraṃs te sarasvatīm / (105.1) Par.?
anṛtasyainasas tasya kurvāṇā niṣkṛtiṃ parām // (105.2) Par.?
kūṣmāṇḍair vāpi juhuyād ghṛtam agnau yathāvidhi / (106.1) Par.?
ud ity ṛcā vā vāruṇyā tṛcenābdaivatena vā // (106.2) Par.?
tripakṣād abruvan sākṣyam ṛṇādiṣu naro 'gadaḥ / (107.1) Par.?
tadṛṇaṃ prāpnuyāt sarvaṃ daśabandhaṃ ca sarvataḥ // (107.2) Par.?
yasya dṛśyeta saptāhād uktavākyasya sākṣiṇaḥ / (108.1) Par.?
rogo 'gnir jñātimaraṇam ṛṇaṃ dāpyo damaṃ ca saḥ // (108.2) Par.?
asākṣikeṣu tv artheṣu mitho vivādamānayoḥ / (109.1) Par.?
avindaṃs tattvataḥ satyaṃ śapathenāpi lambhayet // (109.2) Par.?
maharṣibhiś ca devaiś ca kāryārthaṃ śapathāḥ kṛtāḥ / (110.1) Par.?
vasiṣṭhaś cāpi śapathaṃ śepe paijavane nṛpe // (110.2) Par.?
na vṛthā śapathaṃ kuryāt svalpe 'py arthe naro budhaḥ / (111.1) Par.?
vṛthā hi śapathaṃ kurvan pretya ceha ca naśyati // (111.2) Par.?
kāminīṣu vivāheṣu gavāṃ bhakṣye tathendhane / (112.1) Par.?
brāhmaṇābhyupapattau ca śapathe nāsti pātakam // (112.2) Par.?
satyena śāpayed vipraṃ kṣatriyaṃ vāhanāyudhaiḥ / (113.1) Par.?
gobījakāñcanair vaiśyaṃ śūdraṃ sarvais tu pātakaiḥ // (113.2) Par.?
agniṃ vāhārayed enam apsu cainaṃ nimajjayet / (114.1) Par.?
putradārasya vāpy enaṃ śirāṃsi sparśayet pṛthak // (114.2) Par.?
yam iddho na dahaty agnir āpo nonmajjayanti ca / (115.1) Par.?
na cārtim ṛcchati kṣipraṃ sa jñeyaḥ śapathe śuciḥ // (115.2) Par.?
vatsasya hy abhiśastasya purā bhrātrā yavīyasā / (116.1) Par.?
nāgnir dadāha romāpi satyena jagataḥ spaśaḥ // (116.2) Par.?
yasmin yasmin vivāde tu kauṭasākṣyaṃ kṛtaṃ bhavet / (117.1) Par.?
tat tat kāryaṃ nivarteta kṛtaṃ cāpy akṛtaṃ bhavet // (117.2) Par.?
lobhān mohād bhayān maitrāt kāmāt krodhāt tathaiva ca / (118.1) Par.?
ajñānād bālabhāvāc ca sākṣyaṃ vitatham ucyate // (118.2) Par.?
eṣām anyatame sthāne yaḥ sākṣyam anṛtaṃ vadet / (119.1) Par.?
tasya daṇḍaviśeṣāṃs tu pravakṣyāmy anupūrvaśaḥ // (119.2) Par.?
lobhāt sahasraṃ daṇḍyas tu mohāt pūrvaṃ tu sāhasam / (120.1) Par.?
bhayād dvau madhyamau daṇḍau maitrāt pūrvaṃ caturguṇam // (120.2) Par.?
kāmād daśaguṇaṃ pūrvaṃ krodhāt tu triguṇaṃ param / (121.1) Par.?
ajñānād dve śate pūrṇe bāliśyāc chatam eva tu // (121.2) Par.?
etān āhuḥ kauṭasākṣye proktān daṇḍān manīṣibhiḥ / (122.1) Par.?
dharmasyāvyabhicārārtham adharmaniyamāya ca // (122.2) Par.?
kauṭasākṣyaṃ tu kurvāṇāṃs trīn varṇān dhārmiko nṛpaḥ / (123.1) Par.?
pravāsayed daṇḍayitvā brāhmaṇaṃ tu vivāsayet // (123.2) Par.?
daśa sthānāni daṇḍasya manuḥ svayambhuvo 'bravīt / (124.1) Par.?
triṣu varṇeṣu yāni syur akṣato brāhmaṇo vrajet // (124.2) Par.?
upastham udaraṃ jihvā hastau pādau ca pañcamam / (125.1) Par.?
cakṣur nāsā ca karṇau ca dhanaṃ dehas tathaiva ca // (125.2) Par.?
anubandhaṃ parijñāya deśakālau ca tattvataḥ / (126.1) Par.?
sārāparādho cālokya daṇḍaṃ daṇḍyeṣu pātayet // (126.2) Par.?
adharmadaṇḍanaṃ loke yaśoghnaṃ kīrtināśanam / (127.1) Par.?
asvargyaṃ ca paratrāpi tasmāt tat parivarjayet // (127.2) Par.?
adaṇḍyān daṇḍayan rājā daṇḍyāṃś caivāpy adaṇḍayan / (128.1) Par.?
ayaśo mahad āpnoti narakaṃ caiva gacchati // (128.2) Par.?
vāgdaṇḍaṃ prathamaṃ kuryād dhigdaṇḍaṃ tadanantaram / (129.1) Par.?
tṛtīyaṃ dhanadaṇḍaṃ tu vadhadaṇḍam ataḥ param // (129.2) Par.?
vadhenāpi yadā tv etān nigrahītuṃ na śaknuyāt / (130.1) Par.?
tadaiṣu sarvam apy etat prayuñjīta catuṣṭayam // (130.2) Par.?
lokasaṃvyavahārārthaṃ yāḥ saṃjñāḥ prathitā bhuvi / (131.1) Par.?
tāmrarūpyasuvarṇānāṃ tāḥ pravakṣyāmy aśeṣataḥ // (131.2) Par.?
jālāntaragate bhānau yat sūkṣmaṃ dṛśyate rajaḥ / (132.1) Par.?
prathamaṃ tat pramāṇānāṃ trasareṇuṃ pracakṣate // (132.2) Par.?
trasareṇavo 'ṣṭau vijñeyā likṣaikā parimāṇataḥ / (133.1) Par.?
tā rājasarṣapas tisras te trayo gaurasarṣapaḥ // (133.2) Par.?
sarṣapāḥ ṣaḍ yavo madhyas triyavaṃ tv ekakṛṣṇalam / (134.1) Par.?
pañcakṛṣṇalako māṣas te suvarṇas tu ṣoḍaśa // (134.2) Par.?
palaṃ suvarṇāś catvāraḥ palāni dharaṇaṃ daśa / (135.1) Par.?
dve kṛṣṇale samadhṛte vijñeyo raupyamāṣakaḥ // (135.2) Par.?
te ṣoḍaśa syād dharaṇaṃ purāṇaś caiva rājataḥ / (136.1) Par.?
kārṣāpaṇas tu vijñeyas tāmrikaḥ kārṣikaḥ paṇaḥ // (136.2) Par.?
dharaṇāni daśa jñeyaḥ śatamānas tu rājataḥ / (137.1) Par.?
catuḥsauvarṇiko niṣko vijñeyas tu pramāṇataḥ // (137.2) Par.?
paṇānāṃ dve śate sārdhe prathamaḥ sāhasaḥ smṛtaḥ / (138.1) Par.?
madhyamaḥ pañca vijñeyaḥ sahasraṃ tv eva cottamaḥ // (138.2) Par.?
ṛṇe deye pratijñāte pañcakaṃ śatam arhati / (139.1) Par.?
apahnave taddviguṇaṃ tan manor anuśāsanam // (139.2) Par.?
vasiṣṭhavihitāṃ vṛddhiṃ sṛjed vittavivardhinīm / (140.1) Par.?
aśītibhāgaṃ gṛhṇīyān māsād vārddhuṣikaḥ śate // (140.2) Par.?
dvikaṃ śataṃ vā gṛhṇīyāt satāṃ dharmam anusmaran / (141.1) Par.?
dvikaṃ śataṃ hi gṛhṇāno na bhavaty arthakilbiṣī // (141.2) Par.?
dvikaṃ trikaṃ catuṣkaṃ ca pañcakaṃ ca śataṃ samam / (142.1) Par.?
māsasya vṛddhiṃ gṛhṇīyād varṇānām anupūrvaśaḥ // (142.2) Par.?
na tv evādhau sopakāre kausīdīṃ vṛddhim āpnuyāt / (143.1) Par.?
na cādheḥ kālasaṃrodhān nisargo 'sti na vikrayaḥ // (143.2) Par.?
na bhoktavyo balād ādhir bhuñjāno vṛddhim utsṛjet / (144.1) Par.?
mūlyena toṣayec cainam ādhisteno 'nyathā bhavet // (144.2) Par.?
ādhiś copanidhiś cobhau na kālātyayam arhataḥ / (145.1) Par.?
avahāryau bhavetāṃ tau dīrghakālam avasthitau // (145.2) Par.?
samprītyā bhujyamānāni na naśyanti kadācana / (146.1) Par.?
dhenur uṣṭro vahann aśvo yaś ca damyaḥ prayujyate // (146.2) Par.?
yat kiṃcid daśavarṣāṇi saṃnidhau prekṣate dhanī / (147.1) Par.?
bhujyamānaṃ parais tūṣṇīṃ na sa tal labdhum arhati // (147.2) Par.?
ajaḍaś ced apogaṇḍo viṣaye cāsya bhujyate / (148.1) Par.?
bhagnaṃ tad vyavahāreṇa bhoktā tad dravyam arhati // (148.2) Par.?
ādhiḥ sīmā bāladhanaṃ nikṣepopanidhiḥ striyaḥ / (149.1) Par.?
rājasvaṃ śrotriyasvaṃ ca na bhogena praṇaśyati // (149.2) Par.?
yaḥ svāminānanujñātam ādhiṃ bhuṅkte 'vicakṣaṇaḥ / (150.1) Par.?
tenārdhavṛddhir moktavyā tasya bhogasya niṣkṛtiḥ // (150.2) Par.?
kusīdavṛddhir dvaiguṇyaṃ nātyeti sakṛd āhṛtā / (151.1) Par.?
dhānye sade lave vāhye nātikrāmati pañcatām // (151.2) Par.?
kṛtānusārād adhikā vyatiriktā na sidhyati / (152.1) Par.?
kusīdapatham āhus taṃ pañcakaṃ śatam arhati // (152.2) Par.?
nātisāṃvatsarīṃ vṛddhiṃ na cādṛṣṭāṃ punar haret / (153.1) Par.?
cakravṛddhiḥ kālavṛddhiḥ kāritā kāyikā ca yā // (153.2) Par.?
ṛṇaṃ dātum aśakto yaḥ kartum icchet punaḥ kriyām / (154.1) Par.?
sa dattvā nirjitāṃ vṛddhiṃ karaṇaṃ parivartayet // (154.2) Par.?
adarśayitvā tatraiva hiraṇyaṃ parivartayet / (155.1) Par.?
yāvatī sambhaved vṛddhis tāvatīṃ dātum arhati // (155.2) Par.?
cakravṛddhiṃ samārūḍho deśakālavyavasthitaḥ / (156.1) Par.?
atikrāman deśakālau na tatphalam avāpnuyāt // (156.2) Par.?
samudrayānakuśalā deśakālārthadarśinaḥ / (157.1) Par.?
sthāpayanti tu yāṃ vṛddhiṃ sā tatrādhigamaṃ prati // (157.2) Par.?
yo yasya pratibhūs tiṣṭhed darśanāyeha mānavaḥ / (158.1) Par.?
adarśayan sa taṃ tasya prayacchet svadhanād ṛṇam // (158.2) Par.?
prātibhāvyaṃ vṛthādānam ākṣikaṃ saurikāṃ ca yat / (159.1) Par.?
daṇḍaśulkāvaśeṣaṃ ca na putro dātum arhati // (159.2) Par.?
darśanaprātibhāvye tu vidhiḥ syāt pūrvacoditaḥ / (160.1) Par.?
dānapratibhuvi prete dāyādān api dāpayet // (160.2) Par.?
adātari punar dātā vijñātaprakṛtāv ṛṇam / (161.1) Par.?
paścāt pratibhuvi prete parīpset kena hetunā // (161.2) Par.?
nirādiṣṭadhanaś cet tu pratibhūḥ syād alaṃdhanaḥ / (162.1) Par.?
svadhanād eva tad dadyān nirādiṣṭa iti sthitiḥ // (162.2) Par.?
mattonmattārtādhyadhīnair bālena sthavireṇa vā / (163.1) Par.?
asaṃbaddhakṛtaś caiva vyavahāro na sidhyati // (163.2) Par.?
satyā na bhāṣā bhavati yady api syāt pratiṣṭhitā / (164.1) Par.?
bahiś ced bhāṣyate dharmān niyatād vyavahārikāt // (164.2) Par.?
yogādhamanavikrītaṃ yogadānapratigraham / (165.1) Par.?
yatra vāpy upadhiṃ paśyet tat sarvaṃ vinivartayet // (165.2) Par.?
grahītā yadi naṣṭaḥ syāt kuṭumbārthe kṛto vyayaḥ / (166.1) Par.?
dātavyaṃ bāndhavais tat syāt pravibhaktair api svataḥ // (166.2) Par.?
kuṭumbārthe 'dhyadhīno 'pi vyavahāraṃ yam ācaret / (167.1) Par.?
svadeśe vā videśe vā taṃ jyāyān na vicālayet // (167.2) Par.?
balād dattaṃ balād bhuktaṃ balād yac cāpi lekhitam / (168.1) Par.?
sarvān balakṛtān arthān akṛtān manur abravīt // (168.2) Par.?
trayaḥ parārthe kliśyanti sākṣiṇaḥ pratibhūḥ kulam / (169.1) Par.?
catvāras tūpacīyante vipra āḍhyo vaṇiṅ nṛpaḥ // (169.2) Par.?
anādeyaṃ nādadīta parikṣīṇo 'pi pārthivaḥ / (170.1) Par.?
na cādeyaṃ samṛddho 'pi sūkṣmam apy artham utsṛjet // (170.2) Par.?
anādeyasya cādānād ādeyasya ca varjanāt / (171.1) Par.?
daurbalyaṃ khyāpyate rājñaḥ sa pretyeha ca naśyati // (171.2) Par.?
svādānād varṇasaṃsargāt tv abalānāṃ ca rakṣaṇāt / (172.1) Par.?
balaṃ saṃjāyate rājñaḥ sa pretyeha ca vardhate // (172.2) Par.?
tasmād yama iva svāmī svayaṃ hitvā priyāpriye / (173.1) Par.?
varteta yāmyayā vṛttyā jitakrodho jitendriyaḥ // (173.2) Par.?
yas tv adharmeṇa kāryāṇi mohāt kuryān narādhipaḥ / (174.1) Par.?
acirāt taṃ durātmānaṃ vaśe kurvanti śatravaḥ // (174.2) Par.?
kāmakrodhau tu saṃyamya yo 'rthān dharmeṇa paśyati / (175.1) Par.?
prajās tam anuvartante samudram iva sindhavaḥ // (175.2) Par.?
yaḥ sādhayantaṃ chandena vedayed dhanikaṃ nṛpe / (176.1) Par.?
sa rājñā taccaturbhāgaṃ dāpyas tasya ca tad dhanam // (176.2) Par.?
karmaṇāpi samaṃ kuryād dhanikāyādhamarṇikaḥ / (177.1) Par.?
samo 'vakṛṣṭajātis tu dadyāt śreyāṃs tu tat śanaiḥ // (177.2) Par.?
anena vidhinā rājā mitho vivadatāṃ nṝṇām / (178.1) Par.?
sākṣipratyayasiddhāni kāryāṇi samatāṃ nayet // (178.2) Par.?
kulaje vṛttasampanne dharmajñe satyavādini / (179.1) Par.?
mahāpakṣe dhaniny ārye nikṣepaṃ nikṣiped budhaḥ // (179.2) Par.?
yo yathā nikṣipeddhaste yam arthaṃ yasya mānavaḥ / (180.1) Par.?
sa tathaiva grahītavyo yathā dāyas tathā grahaḥ // (180.2) Par.?
yo nikṣepaṃ yācyamāno nikṣeptur na prayacchati / (181.1) Par.?
sa yācyaḥ prāḍvivākena tat nikṣeptur asaṃnidhau // (181.2) Par.?
sākṣyabhāve praṇidhibhir vayorūpasamanvitaiḥ / (182.1) Par.?
apadeśaiś ca saṃnyasya hiraṇyaṃ tasya tattvataḥ // (182.2) Par.?
sa yadi pratipadyeta yathānyastaṃ yathākṛtam / (183.1) Par.?
na tatra vidyate kiṃcid yat parair abhiyujyate // (183.2) Par.?
teṣāṃ na dadyād yadi tu taddhiraṇyaṃ yathāvidhi / (184.1) Par.?
ubhau nigṛhya dāpyaḥ syād iti dharmasya dhāraṇā // (184.2) Par.?
nikṣepopanidhī nityaṃ na deyau pratyanantare / (185.1) Par.?
naśyato vinipāte tāv anipāte tv anāśinau // (185.2) Par.?
svayam eva tu yau dadyān mṛtasya pratyanantare / (186.1) Par.?
na sa rājñābhiyoktavyo na nikṣeptuś ca bandhubhiḥ // (186.2) Par.?
achalenaiva cānvicchet tam arthaṃ prītipūrvakam / (187.1) Par.?
vicārya tasya vā vṛttaṃ sāmnaiva parisādhayet // (187.2) Par.?
nikṣepeṣv eṣu sarveṣu vidhiḥ syāt parisādhane / (188.1) Par.?
samudre nāpnuyāt kiṃcid yadi tasmān na saṃharet // (188.2) Par.?
caurair hṛtaṃ jalenoḍham agninā dagdham eva vā / (189.1) Par.?
na dadyād yadi tasmāt sa na saṃharati kiṃcana // (189.2) Par.?
nikṣepasyāpahartāram anikṣeptāram eva ca / (190.1) Par.?
sarvair upāyair anvicchec chapathaiś caiva vaidikaiḥ // (190.2) Par.?
yo nikṣepaṃ nārpayati yaś cānikṣipya yācate / (191.1) Par.?
tāv ubhau cauravac chāsyau dāpyau vā tatsamaṃ damam // (191.2) Par.?
nikṣepasyāpahartāraṃ tatsamaṃ dāpayed damam / (192.1) Par.?
tathopanidhihartāram aviśeṣeṇa pārthivaḥ // (192.2) Par.?
upadhābhiś ca yaḥ kaścit paradravyaṃ haren naraḥ / (193.1) Par.?
sasahāyaḥ sa hantavyaḥ prakāśaṃ vividhair vadhaiḥ // (193.2) Par.?
nikṣepo yaḥ kṛto yena yāvāṃś ca kulasaṃnidhau / (194.1) Par.?
tāvān eva sa vijñeyo vibruvan daṇḍam arhati // (194.2) Par.?
mitho dāyaḥ kṛto yena gṛhīto mitha eva vā / (195.1) Par.?
mitha eva pradātavyo yathā dāyas tathā grahaḥ // (195.2) Par.?
nikṣiptasya dhanasyaivaṃ prītyopanihitasya ca / (196.1) Par.?
rājā vinirṇayaṃ kuryād akṣiṇvan nyāsadhāriṇam // (196.2) Par.?
vikrīṇīte parasya svaṃ yo 'svāmī svāmyasaṃmataḥ / (197.1) Par.?
na taṃ nayeta sākṣyaṃ tu stenam astenamāninam // (197.2) Par.?
avahāryo bhavec caiva sānvayaḥ ṣaṭśataṃ damam / (198.1) Par.?