Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Behaviour, strīdharma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 693
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
puruṣasya striyāś caiva dharme vartmani tiṣṭhatoḥ / (1.1) Par.?
saṃyoge viprayoge ca dharmān vakṣyāmi śāśvatān // (1.2) Par.?
asvatantrāḥ striyaḥ kāryāḥ puruṣaiḥ svair divāniśam / (2.1) Par.?
viṣayeṣu ca sajantyaḥ saṃsthāpyā ātmano vaśe // (2.2) Par.?
pitā rakṣati kaumāre bhartā rakṣati yauvane / (3.1) Par.?
rakṣanti sthavire putrā na strī svātantryam arhati // (3.2) Par.?
kāle 'dātā pitā vācyo vācyaś cānupayan patiḥ / (4.1) Par.?
mṛte bhartari putras tu vācyo mātur arakṣitā // (4.2) Par.?
sūkṣmebhyo 'pi prasaṅgebhyaḥ striyo rakṣyā viśeṣataḥ / (5.1) Par.?
dvayor hi kulayoḥ śokam āvaheyur arakṣitāḥ // (5.2) Par.?
imaṃ hi sarvavarṇānāṃ paśyanto dharmam uttamam / (6.1) Par.?
yatante rakṣituṃ bhāryāṃ bhartāro durbalā api // (6.2) Par.?
svāṃ prasūtiṃ caritraṃ ca kulam ātmānam eva ca / (7.1) Par.?
svaṃ ca dharmaṃ prayatnena jāyāṃ rakṣan hi rakṣati // (7.2) Par.?
patir bhāryāṃ sampraviśya garbho bhūtveha jāyate / (8.1) Par.?
jāyāyās taddhi jāyātvaṃ yad asyāṃ jāyate punaḥ // (8.2) Par.?
yādṛśaṃ bhajate hi strī sutaṃ sūte tathāvidham / (9.1) Par.?
tasmāt prajāviśuddhyarthaṃ striyaṃ rakṣet prayatnataḥ // (9.2) Par.?
na kaścid yoṣitaḥ śaktaḥ prasahya parirakṣitum / (10.1) Par.?
etair upāyayogais tu śakyās tāḥ parirakṣitum // (10.2) Par.?
arthasya saṃgrahe caināṃ vyaye caiva niyojayet / (11.1) Par.?
śauce dharme 'nnapaktyāṃ ca pāriṇāhyasya vekṣaṇe // (11.2) Par.?
arakṣitā gṛhe ruddhāḥ puruṣair āptakāribhiḥ / (12.1) Par.?
ātmānam ātmanā yās tu rakṣeyus tāḥ surakṣitāḥ // (12.2) Par.?
pānaṃ durjanasaṃsargaḥ patyā ca viraho 'ṭanam / (13.1) Par.?
svapno 'nyagehavāsaś ca nārīsaṃdūṣaṇāni ṣaṭ // (13.2) Par.?
naitā rūpaṃ parīkṣante nāsāṃ vayasi saṃsthitiḥ / (14.1) Par.?
surūpaṃ vā virūpaṃ vā pumān ity eva bhuñjate // (14.2) Par.?
pauṃścalyāc calacittāc ca naiḥsnehyāc ca svabhāvataḥ / (15.1) Par.?
rakṣitā yatnato 'pīha bhartṛṣv etā vikurvate // (15.2) Par.?
evaṃ svabhāvaṃ jñātvāsāṃ prajāpatinisargajam / (16.1) Par.?
paramaṃ yatnam ātiṣṭhet puruṣo rakṣaṇaṃ prati // (16.2) Par.?
śayyāsanam alaṃkāraṃ kāmaṃ krodham anārjavam / (17.1) Par.?
drohabhāvaṃ kucaryāṃ ca strībhyo manur akalpayat // (17.2) Par.?
nāsti strīṇāṃ kriyā mantrair iti dharme vyavasthitiḥ / (18.1) Par.?
nirindriyā hy amantrāś ca strībhyo 'nṛtam iti sthitiḥ // (18.2) Par.?
tathā ca śrutayo bahvyo nigītā nigameṣv api / (19.1) Par.?
svālakṣaṇyaparīkṣārthaṃ tāsāṃ śṛṇuta niṣkṛtīḥ // (19.2) Par.?
yan me mātā pralulubhe vicaranty apativratā / (20.1) Par.?
tan me retaḥ pitā vṛṅktām ity asyaitan nidarśanam // (20.2) Par.?
dhyāyaty aniṣṭaṃ yat kiṃcit pāṇigrāhasya cetasā / (21.1) Par.?
tasyaiṣa vyabhicārasya nihnavaḥ samyag ucyate // (21.2) Par.?
yādṛgguṇena bhartrā strī saṃyujyeta yathāvidhi / (22.1) Par.?
tādṛgguṇā sā bhavati samudreṇaiva nimnagā // (22.2) Par.?
akṣamālā vasiṣṭhena saṃyuktādhamayonijā / (23.1) Par.?
śāraṅgī mandapālena jagāmābhyarhaṇīyatām // (23.2) Par.?
etāś cānyāś ca loke 'sminn apakṛṣṭaprasūtayaḥ / (24.1) Par.?
utkarṣaṃ yoṣitaḥ prāptāḥ svaiḥ svair bhartṛguṇaiḥ śubhaiḥ // (24.2) Par.?
eṣoditā lokayātrā nityaṃ strīpuṃsayoḥ śubhā / (25.1) Par.?
pretyeha ca sukhodarkān prajādharmān nibodhata // (25.2) Par.?
prajanārthaṃ mahābhāgāḥ pūjārhā gṛhadīptayaḥ / (26.1) Par.?
striyaḥ śriyaś ca geheṣu na viśeṣo 'sti kaścana // (26.2) Par.?
utpādanam apatyasya jātasya paripālanam / (27.1) Par.?
pratyahaṃ lokayātrāyāḥ pratyakṣaṃ strī nibandhanam // (27.2) Par.?
apatyaṃ dharmakāryāṇi śuśrūṣā ratir uttamā / (28.1) Par.?
dārādhīnas tathā svargaḥ pitṝṇām ātmanaś ca ha // (28.2) Par.?
patiṃ yā nābhicarati manovāgdehasaṃyatā / (29.1) Par.?
sā bhartṛlokān āpnoti sadbhiḥ sādhvīti cocyate // (29.2) Par.?
vyabhicārāt tu bhartuḥ strī loke prāpnoti nindyatām / (30.1) Par.?
sṛgālayoniṃ cāpnoti pāparogaiś ca pīḍyate // (30.2) Par.?
putraṃ pratyuditaṃ sadbhiḥ pūrvajaiś ca maharṣibhiḥ / (31.1) Par.?
viśvajanyam imaṃ puṇyam upanyāsaṃ nibodhata // (31.2) Par.?
bhartari putraṃ vijānanti śrutidvaidhaṃ tu kartari / (32.1) Par.?
āhur utpādakaṃ kecid apare kṣetriṇaṃ viduḥ // (32.2) Par.?
kṣetrabhūtā smṛtā nārī bījabhūtaḥ smṛtaḥ pumān / (33.1) Par.?
kṣetrabījasamāyogāt sambhavaḥ sarvadehinām // (33.2) Par.?
viśiṣṭaṃ kutracid bījaṃ strīyonis tv eva kutracit / (34.1) Par.?
ubhayaṃ tu samaṃ yatra sā prasūtiḥ praśasyate // (34.2) Par.?
bījasya caiva yonyāś ca bījam utkṛṣṭam ucyate / (35.1) Par.?
sarvabhūtaprasūtir hi bījalakṣaṇalakṣitā / (35.2) Par.?
yādṛśaṃ tūpyate bījaṃ kṣetre kālopapādite / (35.3) Par.?
tādṛg rohati tat tasmin bījaṃ svair vyañjitaṃ guṇaiḥ // (35.4) Par.?
iyaṃ bhūmir hi bhūtānāṃ śāśvatī yonir ucyate / (36.1) Par.?
na ca yoniguṇān kāṃścid bījaṃ puṣyati puṣṭiṣu // (36.2) Par.?
bhūmāv apy ekakedāre kāloptāni kṛṣīvalaiḥ / (37.1) Par.?
nānārūpāṇi jāyante bījānīha svabhāvataḥ // (37.2) Par.?
vrīhayaḥ śālayo mudgās tilā māṣās tathā yavāḥ / (38.1) Par.?
yathābījaṃ prarohanti laśunānikṣavas tathā // (38.2) Par.?
anyad uptaṃ jātam anyad ity etan nopapadyate / (39.1) Par.?
upyate yaddhi yad bījaṃ tat tad eva prarohati // (39.2) Par.?
tat prājñena vinītena jñānavijñānavedinā / (40.1) Par.?
āyuṣkāmena vaptavyaṃ na jātu parayoṣiti // (40.2) Par.?
atra gāthā vāyugītāḥ kīrtayanti purāvidaḥ / (41.1) Par.?
yathā bījaṃ na vaptavyaṃ puṃsā paraparigrahe // (41.2) Par.?
naśyatīṣur yathā viddhaḥ khe viddham anuvidhyataḥ / (42.1) Par.?
tathā naśyati vai kṣipraṃ bījaṃ paraparigrahe // (42.2) Par.?
pṛthor apīmāṃ pṛthivīṃ bhāryāṃ pūrvavido viduḥ / (43.1) Par.?
sthāṇucchedasya kedāram āhuḥ śālyavato mṛgam // (43.2) Par.?
etāvān eva puruṣo yaj jāyātmā prajeti ha / (44.1) Par.?
viprāḥ prāhus tathā caitad yo bhartā sā smṛtāṅganā // (44.2) Par.?
na niṣkrayavisargābhyāṃ bhartur bhāryā vimucyate / (45.1) Par.?
evaṃ dharmaṃ vijānīmaḥ prāk prajāpatinirmitam // (45.2) Par.?
sakṛd aṃśo nipatati sakṛt kanyā pradīyate / (46.1) Par.?
sakṛd āha dadānīti trīṇy etāni satāṃ sakṛt // (46.2) Par.?
yathā go'śvoṣṭradāsīṣu mahiṣyajāvikāsu ca / (47.1) Par.?
notpādakaḥ prajābhāgī tathaivānyāṅganāsv api // (47.2) Par.?
ye 'kṣetriṇo bījavantaḥ parakṣetrapravāpiṇaḥ / (48.1) Par.?
te vai sasyasya jātasya na labhante phalaṃ kvacit // (48.2) Par.?
yad anyagoṣu vṛṣabho vatsānāṃ janayet śatam / (49.1) Par.?
gominām eva te vatsā moghaṃ skanditam ārṣabham // (49.2) Par.?
tathaivākṣetriṇo bījaṃ parakṣetrapravāpiṇaḥ / (50.1) Par.?
kurvanti kṣetriṇām arthaṃ na bījī labhate phalam // (50.2) Par.?
phalaṃ tv anabhisaṃdhāya kṣetriṇāṃ bījinām tathā / (51.1) Par.?
pratyakṣaṃ kṣetriṇām artho bījād yonir garīyasī // (51.2) Par.?
kriyābhyupagamāt tv etad bījārthaṃ yat pradīyate / (52.1) Par.?
tasyeha bhāginau dṛṣṭau bījī kṣetrika eva ca // (52.2) Par.?
oghavātāhṛtaṃ bījaṃ yasya kṣetre prarohati / (53.1) Par.?
kṣetrikasyaiva tad bījaṃ na vaptā labhate phalam // (53.2) Par.?
eṣa dharmo gavāśvasya dāsyuṣṭrājāvikasya ca / (54.1) Par.?
vihaṃgamahiṣīṇāṃ ca vijñeyaḥ prasavaṃ prati // (54.2) Par.?
etad vaḥ sāraphalgutvaṃ bījayonyoḥ prakīrtitam / (55.1) Par.?
ataḥ paraṃ pravakṣyāmi yoṣitāṃ dharmam āpadi // (55.2) Par.?
bhrātur jyeṣṭhasya bhāryā yā gurupatny anujasya sā / (56.1) Par.?
yavīyasas tu yā bhāryā snuṣā jyeṣṭhasya sā smṛtā // (56.2) Par.?
jyeṣṭho yavīyaso bhāryāṃ yavīyān vāgrajastriyam / (57.1) Par.?
patitau bhavato gatvā niyuktāv apy anāpadi // (57.2) Par.?
devarād vā sapiṇḍād vā striyā samyaṅniyuktayā / (58.1) Par.?
prajepsitādhigantavyā saṃtānasya parikṣaye // (58.2) Par.?
vidhavāyāṃ niyuktas tu ghṛtākto vāgyato niśi / (59.1) Par.?
ekam utpādayet putraṃ na dvitīyaṃ kathaṃcana // (59.2) Par.?
dvitīyam eke prajanaṃ manyante strīṣu tadvidaḥ / (60.1) Par.?
anirvṛtaṃ niyogārthaṃ paśyanto dharmatas tayoḥ // (60.2) Par.?
vidhavāyāṃ niyogārthe nirvṛtte tu yathāvidhi / (61.1) Par.?
guruvac ca snuṣāvac ca varteyātāṃ parasparam // (61.2) Par.?
niyuktau yau vidhiṃ hitvā varteyātāṃ tu kāmataḥ / (62.1) Par.?
tāv ubhau patitau syātāṃ snuṣāgagurutalpagau // (62.2) Par.?
nānyasmin vidhavā nārī niyoktavyā dvijātibhiḥ / (63.1) Par.?
anyasmin hi niyuñjānā dharmaṃ hanyuḥ sanātanam // (63.2) Par.?
nodvāhikeṣu mantreṣu niyogaḥ kīrtyate kvacit / (64.1) Par.?
na vivāhavidhāv uktaṃ vidhavāvedanaṃ punaḥ // (64.2) Par.?
ayaṃ dvijair hi vidvadbhiḥ paśudharmo vigarhitaḥ / (65.1) Par.?
manuṣyāṇām api prokto vene rājyaṃ praśāsati // (65.2) Par.?
sa mahīm akhilāṃ bhuñjan rājarṣipravaraḥ purā / (66.1) Par.?
varṇānāṃ saṃkaraṃ cakre kāmopahatacetanaḥ // (66.2) Par.?
tataḥ prabhṛti yo mohāt pramītapatikāṃ striyam / (67.1) Par.?
niyojayaty apatyārthaṃ taṃ vigarhanti sādhavaḥ // (67.2) Par.?
yasyā mriyeta kanyāyā vācā satye kṛte patiḥ / (68.1) Par.?
tām anena vidhānena nijo vindeta devaraḥ // (68.2) Par.?
yathāvidhyadhigamyaināṃ śuklavastrāṃ śucivratām / (69.1) Par.?
mitho bhajetāṃ prasavāt sakṛtsakṛd ṛtāv ṛtau // (69.2) Par.?
na dattvā kasyacit kanyāṃ punar dadyād vicakṣaṇaḥ / (70.1) Par.?
dattvā punaḥ prayacchan hi prāpnoti puruṣānṛtam // (70.2) Par.?
vidhivat pratigṛhyāpi tyajet kanyāṃ vigarhitām / (71.1) Par.?
vyādhitāṃ vipraduṣṭāṃ vā chadmanā copapāditām // (71.2) Par.?
yas tu doṣavatīṃ kanyām anākhyāyopapādayet / (72.1) Par.?
tasya tad vitathaṃ kuryāt kanyādātur durātmanaḥ // (72.2) Par.?
vidhāya vṛttiṃ bhāryāyāḥ pravaset kāryavān naraḥ / (73.1) Par.?
avṛttikarśitā hi strī praduṣyet sthitimaty api // (73.2) Par.?
vidhāya proṣite vṛttiṃ jīven niyamam āsthitā / (74.1) Par.?
proṣite tv avidhāyaiva jīvec chilpair agarhitaiḥ // (74.2) Par.?
proṣito dharmakāryārthaṃ pratīkṣyo 'ṣṭau naraḥ samāḥ / (75.1) Par.?
vidyārthaṃ ṣaḍ yaśo'rthaṃ vā kāmārthaṃ trīṃs tu vatsarān // (75.2) Par.?
saṃvatsaraṃ pratīkṣeta dviṣantīṃ yoṣitaṃ patiḥ / (76.1) Par.?
ūrdhvaṃ saṃvatsarāt tv enāṃ dāyaṃ hṛtvā na saṃvaset // (76.2) Par.?
atikrāmet pramattaṃ yā mattaṃ rogārtam eva vā / (77.1) Par.?
sā trīn māsān parityājyā vibhūṣaṇaparicchadā // (77.2) Par.?
unmattaṃ patitaṃ klībam abījaṃ pāparogiṇam / (78.1) Par.?
na tyāgo 'sti dviṣantyāś ca na ca dāyāpavartanam // (78.2) Par.?
madyapāsādhuvṛttā ca pratikūlā ca yā bhavet / (79.1) Par.?
vyādhitā vādhivettavyā hiṃsrārthaghnī ca sarvadā // (79.2) Par.?
vandhyāṣṭame 'dhivedyābde daśame tu mṛtaprajā / (80.1) Par.?
ekādaśe strījananī sadyas tv apriyavādinī // (80.2) Par.?
yā rogiṇī syāt tu hitā sampannā caiva śīlataḥ / (81.1) Par.?
sānujñāpyādhivettavyā nāvamānyā ca karhicit // (81.2) Par.?
adhivinnā tu yā nārī nirgacched ruṣitā gṛhāt / (82.1) Par.?
sā sadyaḥ saṃniroddhavyā tyājyā vā kulasaṃnidhau // (82.2) Par.?
pratiṣiddhāpi ced yā tu madyam abhyudayeṣv api / (83.1) Par.?
prekṣāsamājaṃ gacched vā sā daṇḍyā kṛṣṇalāni ṣaṭ // (83.2) Par.?
yadi svāś cāparāś caiva vinderan yoṣito dvijāḥ / (84.1) Par.?
tāsāṃ varṇakrameṇa syāj jyaiṣṭhyaṃ pūjā ca veśma ca // (84.2) Par.?
bhartuḥ śarīraśuśrūṣāṃ dharmakāryaṃ ca naityakam / (85.1) Par.?
svā caiva kuryāt sarveṣāṃ nāsvajātiḥ kathaṃcana // (85.2) Par.?
yas tu tat kārayen mohāt sajātyā sthitayānyayā / (86.1) Par.?
yathā brāhmaṇacāṇḍālaḥ pūrvadṛṣṭas tathaiva saḥ // (86.2) Par.?
utkṛṣṭāyābhirūpāya varāya sadṛśāya ca / (87.1) Par.?
aprāptām api tāṃ tasmai kanyāṃ dadyād yathāvidhi // (87.2) Par.?
kāmam ā maraṇāt tiṣṭhed gṛhe kanyartumaty api / (88.1) Par.?
na caivaināṃ prayacchet tu guṇahīnāya karhicit // (88.2) Par.?
trīṇi varṣāṇy udīkṣeta kumāry ṛtumatī satī / (89.1) Par.?
ūrdhvaṃ tu kālād etasmād vindeta sadṛśaṃ patim // (89.2) Par.?
adīyamānā bhartāram adhigacched yadi svayam / (90.1) Par.?
nainaḥ kiṃcid avāpnoti na ca yaṃ sādhigacchati // (90.2) Par.?
alaṃkāraṃ nādadīta pitryaṃ kanyā svayaṃvarā / (91.1) Par.?
mātṛkaṃ bhrātṛdattaṃ vā stenā syād yadi taṃ haret // (91.2) Par.?
pitre na dadyāc chulkaṃ tu kanyām ṛtumatīṃ haran / (92.1) Par.?
sa ca svāmyād atikrāmed ṛtūnāṃ pratirodhanāt // (92.2) Par.?
triṃśadvarṣo vahet kanyāṃ hṛdyāṃ dvādaśavārṣikīm / (93.1) Par.?
tryaṣṭavarṣo 'ṣṭavarṣāṃ vā dharme sīdati satvaraḥ // (93.2) Par.?
devadattāṃ patir bhāryāṃ vindate necchayātmanaḥ / (94.1) Par.?
tāṃ sādhvīṃ bibhṛyān nityaṃ devānāṃ priyam ācaran // (94.2) Par.?
prajanārthaṃ striyaḥ sṛṣṭāḥ saṃtānārthaṃ ca mānavaḥ / (95.1) Par.?
tasmāt sādhāraṇo dharmaḥ śrutau patnyā sahoditaḥ // (95.2) Par.?
kanyāyāṃ dattaśulkāyāṃ mriyeta yadi śulkadaḥ / (96.1) Par.?
devarāya pradātavyā yadi kanyānumanyate // (96.2) Par.?
ādadīta na śūdro 'pi śulkaṃ duhitaraṃ dadan / (97.1) Par.?
śulkaṃ hi gṛhṇan kurute channaṃ duhitṛvikrayam // (97.2) Par.?
etat tu na pare cakrur nāpare jātu sādhavaḥ / (98.1) Par.?
yad anyasya pratijñāya punar anyasya dīyate // (98.2) Par.?
nānuśuśruma jātvetat pūrveṣv api hi janmasu / (99.1) Par.?
śulkasaṃjñena mūlyena channaṃ duhitṛvikrayam // (99.2) Par.?
anyonyasyāvyabhicāro bhaved āmaraṇāntikaḥ / (100.1) Par.?
eṣa dharmaḥ samāsena jñeyaḥ strīpuṃsayoḥ paraḥ // (100.2) Par.?
tathā nityaṃ yateyātāṃ strīpuṃsau tu kṛtakriyau / (101.1) Par.?
yathā nābhicaretāṃ tau viyuktāv itaretaram // (101.2) Par.?
eṣa strīpuṃsayor ukto dharmo vo ratisaṃhitaḥ / (102.1) Par.?
āpady apatyaprāptiś ca dāyadharmaṃ nibodhata // (102.2) Par.?
ūrdhvaṃ pituś ca mātuś ca sametya bhrātaraḥ samam / (103.1) Par.?
bhajeran paitṛkaṃ riktham anīśās te hi jīvatoḥ // (103.2) Par.?
jyeṣṭha eva tu gṛhṇīyāt pitryaṃ dhanam aśeṣataḥ / (104.1) Par.?
śeṣās tam upajīveyur yathaiva pitaraṃ tathā // (104.2) Par.?
jyeṣṭhena jātamātreṇa putrī bhavati mānavaḥ / (105.1) Par.?
pitṝṇām anṛṇaś caiva sa tasmāt sarvam arhati // (105.2) Par.?
yasminn ṛṇaṃ saṃnayati yena cānantyam aśnute / (106.1) Par.?
sa eva dharmajaḥ putraḥ kāmajān itarān viduḥ // (106.2) Par.?
piteva pālayet putrān jyeṣṭho bhrātṝṇ yavīyasaḥ / (107.1) Par.?
putravac cāpi varteran jyeṣṭhe bhrātari dharmataḥ // (107.2) Par.?
jyeṣṭhaḥ kulaṃ vardhayati vināśayati vā punaḥ / (108.1) Par.?
jyeṣṭhaḥ pūjyatamo loke jyeṣṭhaḥ sadbhir agarhitaḥ // (108.2) Par.?
yo jyeṣṭho jyeṣṭhavṛttiḥ syān māteva sa piteva saḥ / (109.1) Par.?
ajyeṣṭhavṛttir yas tu syāt sa saṃpūjyas tu bandhuvat // (109.2) Par.?
evaṃ saha vaseyur vā pṛthag vā dharmakāmyayā / (110.1) Par.?
pṛthag vivardhate dharmas tasmād dharmyā pṛthakkriyā // (110.2) Par.?
jyeṣṭhasya viṃśa uddhāraḥ sarvadravyāc ca yad varam / (111.1) Par.?
tato 'rdhaṃ madhyamasya syāt turīyaṃ tu yavīyasaḥ // (111.2) Par.?
jyeṣṭhaś caiva kaniṣṭhaś ca saṃharetāṃ yathoditam / (112.1) Par.?
ye 'nye jyeṣṭhakaniṣṭhābhyāṃ teṣāṃ syān madhyamaṃ dhanam // (112.2) Par.?
sarveṣāṃ dhanajātānām ādadītāgryam agrajaḥ / (113.1) Par.?
yac ca sātiśayaṃ kiṃcid daśataś cāpnuyād varam // (113.2) Par.?
uddhāro na daśasv asti sampannānāṃ svakarmasu / (114.1) Par.?
yat kiṃcid eva deyaṃ tu jyāyase mānavardhanam // (114.2) Par.?
evaṃ samuddhṛtoddhāre samān aṃśān prakalpayet / (115.1) Par.?
uddhāre 'nuddhṛte tv eṣām iyaṃ syād aṃśakalpanā // (115.2) Par.?
ekādhikaṃ harej jyeṣṭhaḥ putro 'dhyardhaṃ tato 'nujaḥ / (116.1) Par.?
aṃśam aṃśaṃ yavīyāṃsa iti dharmo vyavasthitaḥ // (116.2) Par.?
svebhyo 'ṃśebhyas tu kanyābhyaḥ pradadyur bhrātaraḥ pṛthak / (117.1) Par.?
svāt svād aṃśāc caturbhāgaṃ patitāḥ syur aditsavaḥ // (117.2) Par.?
ajāvikaṃ saikaśaphaṃ na jātu viṣamaṃ bhajet / (118.1) Par.?
ajāvikaṃ tu viṣamaṃ jyeṣṭhasyaiva vidhīyate // (118.2) Par.?
yavīyān jyeṣṭhabhāryāyāṃ putram utpādayed yadi / (119.1) Par.?
samas tatra vibhāgaḥ syād iti dharmo vyavasthitaḥ // (119.2) Par.?
upasarjanaṃ pradhānasya dharmato nopapadyate / (120.1) Par.?
pitā pradhānaṃ prajane tasmād dharmeṇa taṃ bhajet // (120.2) Par.?
putraḥ kaniṣṭho jyeṣṭhāyāṃ kaniṣṭhāyāṃ ca pūrvajaḥ / (121.1) Par.?
kathaṃ tatra vibhāgaḥ syād iti cet saṃśayo bhavet // (121.2) Par.?
ekaṃ vṛṣabham uddhāraṃ saṃhareta sa pūrvajaḥ / (122.1) Par.?
tato 'pare jyeṣṭhavṛṣās tadūnānāṃ svamātṛtaḥ // (122.2) Par.?
jyeṣṭhas tu jāto jyeṣṭhāyāṃ hared vṛṣabhaṣoḍaśāḥ / (123.1) Par.?
tataḥ svamātṛtaḥ śeṣā bhajerann iti dhāraṇā // (123.2) Par.?
sadṛśastrīṣu jātānāṃ putrāṇām aviśeṣataḥ / (124.1) Par.?
na mātṛto jyaiṣṭhyam asti janmato jyaiṣṭhyam ucyate // (124.2) Par.?
janmajyeṣṭhena cāhvānaṃ subrahmaṇyāsv api smṛtam / (125.1) Par.?
yamayoś caiva garbheṣu janmato jyeṣṭhatā smṛtā // (125.2) Par.?
aputro 'nena vidhinā sutāṃ kurvīta putrikām / (126.1) Par.?
yad apatyaṃ bhaved asyāṃ tan mama syāt svadhākaram // (126.2) Par.?
anena tu vidhānena purā cakre 'tha putrikāḥ / (127.1) Par.?
vivṛddhyarthaṃ svavaṃśasya svayaṃ dakṣaḥ prajāpatiḥ // (127.2) Par.?
dadau sa daśa dharmāya kaśyapāya trayodaśa / (128.1) Par.?
somāya rājñe satkṛtya prītātmā saptaviṃśatim // (128.2) Par.?
yathaivātmā tathā putraḥ putreṇa duhitā samā / (129.1) Par.?
tasyām ātmani tiṣṭhantyāṃ katham anyo dhanaṃ haret // (129.2) Par.?
mātus tu yautakaṃ yat syāt kumārībhāga eva saḥ / (130.1) Par.?
dauhitra eva ca hared aputrasyākhilaṃ dhanam // (130.2) Par.?
dauhitro hy akhilaṃ riktham aputrasya pitur haret / (131.1) Par.?
sa eva dadyād dvau piṇḍau pitre mātāmahāya ca // (131.2) Par.?
pautradauhitrayor loke na viśeṣo 'sti dharmataḥ / (132.1) Par.?
tayor hi mātāpitarau sambhūtau tasya dehataḥ // (132.2) Par.?
putrikāyāṃ kṛtāyāṃ tu yadi putro 'nujāyate / (133.1) Par.?
samas tatra vibhāgaḥ syāj jyeṣṭhatā nāsti hi striyāḥ // (133.2) Par.?
aputrāyāṃ mṛtāyāṃ tu putrikāyāṃ kathaṃcana / (134.1) Par.?
dhanaṃ tat putrikābhartā haretaivāvicārayan // (134.2) Par.?
akṛtā vā kṛtā vāpi yaṃ vindet sadṛśāt sutam / (135.1) Par.?
pautrī mātāmahas tena dadyāt piṇḍaṃ hared dhanam // (135.2) Par.?
putreṇa lokānjayati pautreṇānantyam aśnute / (136.1) Par.?
atha putrasya pautreṇa bradhnasyāpnoti viṣṭapam // (136.2) Par.?
punnāmno narakād yasmāt trāyate pitaraṃ sutaḥ / (137.1) Par.?
tasmāt putra iti proktaḥ svayam eva svayaṃbhuvā // (137.2) Par.?
pautradauhitrayor loke viśeṣo nopapadyate / (138.1) Par.?
dauhitro 'pi hy amutrainaṃ saṃtārayati pautravat // (138.2) Par.?
mātuḥ prathamataḥ piṇḍaṃ nirvapet putrikāsutaḥ / (139.1) Par.?
dvitīyaṃ tu pitus tasyās tṛtīyaṃ tatpituḥ pituḥ // (139.2) Par.?
upapanno guṇaiḥ sarvaiḥ putro yasya tu dattrimaḥ / (140.1) Par.?
sa haretaiva tadrikthaṃ samprāpto 'py anyagotrataḥ // (140.2) Par.?
gotrarikthe janayitur na hared dattrimaḥ kvacid / (141.1) Par.?
gotrarikthānugaḥ piṇḍo vyapaiti dadataḥ svadhā // (141.2) Par.?
aniyuktāsutaś caiva putriṇyāptaś ca devarāt / (142.1) Par.?
ubhau tau nārhato bhāgaṃ jārajātakakāmajau // (142.2) Par.?
niyuktāyām api pumān nāryāṃ jāto 'vidhānataḥ / (143.1) Par.?
naivārhaḥ paitṛkaṃ rikthaṃ patitotpādito hi saḥ // (143.2) Par.?
haret tatra niyuktāyāṃ jātaḥ putro yathorasaḥ / (144.1) Par.?
kṣetrikasya tu tad bījaṃ dharmataḥ prasavaś ca saḥ // (144.2) Par.?
dhanaṃ yo bibhṛyād bhrātur mṛtasya striyam eva ca / (145.1) Par.?
so 'patyaṃ bhrātur utpādya dadyāt tasyaiva taddhanam // (145.2) Par.?
yā niyuktānyataḥ putraṃ devarād vāpy avāpnuyāt / (146.1) Par.?
taṃ kāmajam arikthīyaṃ vṛthotpannaṃ pracakṣate // (146.2) Par.?
etad vidhānaṃ vijñeyaṃ vibhāgasyaikayoniṣu / (147.1) Par.?
bahvīṣu caikajātānāṃ nānāstrīṣu nibodhata // (147.2) Par.?
brāhmaṇasyānupūrvyeṇa catasras tu yadi striyaḥ / (148.1) Par.?
tāsāṃ putreṣu jāteṣu vibhāge 'yaṃ vidhiḥ smṛtaḥ // (148.2) Par.?
kīnāśo govṛṣo yānam alaṃkāraś ca veśma ca / (149.1) Par.?
viprasyoddhārikaṃ deyam ekāṃśaś ca pradhānataḥ // (149.2) Par.?
tryaṃśaṃ dāyāddhared vipro dvāv aṃśau kṣatriyāsutaḥ / (150.1) Par.?
vaiśyājaḥ sārdham evāṃśam aṃśaṃ śūdrāsuto haret // (150.2) Par.?
sarvaṃ vā rikthajātaṃ tad daśadhā parikalpya ca / (151.1) Par.?
dharmyaṃ vibhāgaṃ kurvīta vidhinānena dharmavit // (151.2) Par.?
caturo 'ṃśān hared vipras trīn aṃśān kṣatriyāsutaḥ / (152.1) Par.?
vaiśyāputro hared dvyaṃśam aṃśaṃ śūdrāsuto haret / (152.2) Par.?
yady api syāt tu satputro 'py asatputro 'pi vā bhavet / (152.3) Par.?
nādhikaṃ daśamād dadyācchūdrāputrāya dharmataḥ // (152.4) Par.?
brāhmaṇakṣatriyaviśāṃ śūdrāputro na rikthabhāk / (153.1) Par.?
yad evāsya pitā dadyāt tad evāsya dhanaṃ bhavet // (153.2) Par.?
samavarṇāsu vā jātāḥ sarve putrā dvijanmanām / (154.1) Par.?
uddhāraṃ jyāyase dattvā bhajerann itare samam // (154.2) Par.?
śūdrasya tu savarṇaiva nānyā bhāryā vidhīyate / (155.1) Par.?
tasyāṃ jātāḥ samāṃśāḥ syur yadi putraśataṃ bhavet // (155.2) Par.?
putrān dvādaśa yān āha nṛṇāṃ svāyambhuvo manuḥ / (156.1) Par.?
teṣāṃ ṣaḍ bandhudāyādāḥ ṣaḍ adāyādabāndhavāḥ // (156.2) Par.?
aurasaḥ kṣetrajaś caiva dattaḥ kṛtrima eva ca / (157.1) Par.?
gūḍhotpanno 'paviddhaś ca dāyādā bāndhavāś ca ṣaṭ // (157.2) Par.?
kānīnaś ca sahoḍhaś ca krītaḥ paunarbhavas tathā / (158.1) Par.?
svayaṃdattaś ca śaudraś ca ṣaḍ adāyādabāndhavāḥ // (158.2) Par.?
yādṛśaṃ phalam āpnoti kuplavaiḥ saṃtaran jalam / (159.1) Par.?
tādṛśaṃ phalam āpnoti kuputraiḥ saṃtaraṃs tamaḥ // (159.2) Par.?
yady ekarikthinau syātām aurasakṣetrajau sutau / (160.1) Par.?
yasya yat paitṛkaṃ rikthaṃ sa tad gṛhṇīta netaraḥ // (160.2) Par.?
eka evaurasaḥ putraḥ pitryasya vasunaḥ prabhuḥ / (161.1) Par.?
śeṣāṇām ānṛśaṃsyārthaṃ pradadyāt tu prajīvanam // (161.2) Par.?
ṣaṣṭhaṃ tu kṣetrajasyāṃśaṃ pradadyāt paitṛkād dhanāt / (162.1) Par.?
auraso vibhajan dāyaṃ pitryaṃ pañcamam eva vā // (162.2) Par.?
aurasakṣetrajau putrau pitṛrikthasya bhāginau / (163.1) Par.?
daśāpare tu kramaśo gotrarikthāṃśabhāginaḥ // (163.2) Par.?
svakṣetre saṃskṛtāyāṃ tu svayam utpādayeddhi yam / (164.1) Par.?
tam aurasaṃ vijānīyāt putraṃ prāthamakalpikam // (164.2) Par.?
yas talpajaḥ pramītasya klībasya vyādhitasya vā / (165.1) Par.?
svadharmeṇa niyuktāyāṃ sa putraḥ kṣetrajaḥ smṛtaḥ // (165.2) Par.?
mātā pitā vā dadyātāṃ yam adbhiḥ putram āpadi / (166.1) Par.?
sadṛśaṃ prītisaṃyuktaṃ sa jñeyo dattrimaḥ sutaḥ // (166.2) Par.?
sadṛśaṃ tu prakuryād yaṃ guṇadoṣavicakṣaṇam / (167.1) Par.?
putraṃ putraguṇair yuktaṃ sa vijñeyaś ca kṛtrimaḥ // (167.2) Par.?
utpadyate gṛhe yas tu na ca jñāyeta kasya saḥ / (168.1) Par.?
sa gṛhe gūḍha utpannas tasya syād yasya talpajaḥ // (168.2) Par.?
mātāpitṛbhyām utsṛṣṭaṃ tayor anyatareṇa vā / (169.1) Par.?
yaṃ putraṃ parigṛhṇīyād apaviddhaḥ sa ucyate // (169.2) Par.?
pitṛveśmani kanyā tu yaṃ putraṃ janayed rahaḥ / (170.1) Par.?
taṃ kānīnaṃ vaden nāmnā voḍhuḥ kanyāsamudbhavam // (170.2) Par.?
yā garbhiṇī saṃskriyate jñātājñātāpi vā satī / (171.1) Par.?
voḍhuḥ sa garbho bhavati sahoḍha iti cocyate // (171.2) Par.?
krīṇīyād yas tv apatyārthaṃ mātāpitror yam antikāt / (172.1) Par.?
sa krītakaḥ sutas tasya sadṛśo 'sadṛśo 'pi vā // (172.2) Par.?
yā patyā vā parityaktā vidhavā vā svayecchayā / (173.1) Par.?
utpādayet punar bhūtvā sa paunarbhava ucyate // (173.2) Par.?
sā ced akṣatayoniḥ syād gatapratyāgatāpi vā / (174.1) Par.?
paunarbhavena bhartrā sā punaḥ saṃskāram arhati // (174.2) Par.?
mātāpitṛvihīno yas tyakto vā syād akāraṇāt / (175.1) Par.?
ātmānam arpayed yasmai svayaṃdattas tu sa smṛtaḥ // (175.2) Par.?
yaṃ brāhmaṇas tu śūdrāyāṃ kāmād utpādayet sutam / (176.1) Par.?
sa pārayann eva śavas tasmāt pāraśavaḥ smṛtaḥ // (176.2) Par.?
dāsyāṃ vā dāsadāsyāṃ vā yaḥ śūdrasya suto bhavet / (177.1) Par.?
so 'nujñāto hared aṃśam iti dharmo vyavasthitaḥ // (177.2) Par.?
kṣetrajādīn sutān etān ekādaśa yathoditān / (178.1) Par.?
putrapratinidhīn āhuḥ kriyālopān manīṣiṇaḥ // (178.2) Par.?
ya ete 'bhihitāḥ putrāḥ prasaṅgād anyabījajāḥ / (179.1) Par.?
yasya te bījato jātās tasya te netarasya tu // (179.2) Par.?
bhrātṝṇām ekajātānām ekaś cet putravān bhavet / (180.1) Par.?
sarvāṃs tāṃs tena putreṇa putriṇo manur abravīt // (180.2) Par.?
sarvāsām ekapatnīnām ekā cet putriṇī bhavet / (181.1) Par.?
sarvās tās tena putreṇa prāha putravatīr manuḥ // (181.2) Par.?
śreyasaḥ śreyaso 'lābhe pāpīyān riktham arhati / (182.1) Par.?
bahavaś cet tu sadṛśāḥ sarve rikthasya bhāginaḥ / (182.2) Par.?
na bhrātaro na pitaraḥ putrā rikthaharāḥ pituḥ // (182.3) Par.?
pitā hared aputrasya rikthaṃ bhrātara eva ca / (183.1) Par.?
trayāṇām udakaṃ kāryaṃ triṣu piṇḍaḥ pravartate / (183.2) Par.?
caturthaḥ sampradātaiṣāṃ pañcamo nopapadyate / (183.3) Par.?
anantaraḥ sapiṇḍād yas tasya tasya dhanaṃ bhavet / (183.4) Par.?
ata ūrdhvaṃ sakulyaḥ syād ācāryaḥ śiṣya eva vā // (183.5) Par.?
sarveṣām apy abhāve tu brāhmaṇā rikthabhāginaḥ / (184.1) Par.?
traividyāḥ śucayo dāntās tathā dharmo na hīyate // (184.2) Par.?
ahāryaṃ brāhmaṇadravyaṃ rājñā nityam iti sthitiḥ / (185.1) Par.?
itareṣāṃ tu varṇānāṃ sarvābhāve haren nṛpaḥ // (185.2) Par.?
saṃsthitasyānapatyasya sagotrāt putram āharet // (186.1) Par.?
tatra yad rikthajātaṃ syāt tat tasmin pratipādayet / (187.1) Par.?
dvau tu yau vivadeyātāṃ dvābhyāṃ jātau striyā dhane / (187.2) Par.?
tayor yad yasya pitryaṃ syāt tat sa gṛhṇīta netaraḥ // (187.3) Par.?
jananyāṃ saṃsthitāyāṃ tu samaṃ sarve sahodarāḥ / (188.1) Par.?
bhajeran mātṛkaṃ rikthaṃ bhaginyaś ca sanābhayaḥ // (188.2) Par.?
yās tāsāṃ syur duhitaras tāsām api yathārhataḥ / (189.1) Par.?
mātāmahyā dhanāt kiṃcit pradeyaṃ prītipūrvakam // (189.2) Par.?
adhyagnyadhyāvāhanikaṃ dattaṃ ca prītikarmaṇi / (190.1) Par.?
bhrātṛmātṛpitṛprāptaṃ ṣaḍvidhaṃ strīdhanaṃ smṛtam // (190.2) Par.?
anvādheyaṃ ca yad dattaṃ patyā prītena caiva yat / (191.1) Par.?
patyau jīvati vṛttāyāḥ prajāyās tad dhanaṃ bhavet // (191.2) Par.?
brāhmadaivārṣagāndharvaprājāpatyeṣu yad vasu / (192.1) Par.?
aprajāyām atītāyāṃ bhartur eva tad iṣyate // (192.2) Par.?
yat tv asyāḥ syād dhanaṃ dattaṃ vivāheṣv āsurādiṣu / (193.1) Par.?
aprajāyām atītāyāṃ mātāpitros tad iṣyate // (193.2) Par.?
striyāṃ tu yad bhaved vittaṃ pitrā dattaṃ kathaṃcana / (194.1) Par.?
brāhmaṇī taddharet kanyā tadapatyasya vā bhavet // (194.2) Par.?
na nirhāraṃ striyaḥ kuryuḥ kuṭumbād bahumadhyagāt / (195.1) Par.?
svakād api ca vittāddhi svasya bhartur anājñayā // (195.2) Par.?
patyau jīvati yaḥ strībhir alaṃkāro dhṛto bhavet / (196.1) Par.?
na taṃ bhajeran dāyādā bhajamānāḥ patanti te // (196.2) Par.?
anaṃśau klībapatitau jātyandhabadhirau tathā / (197.1) Par.?
unmattajaḍamūkāś ca ye ca kecin nirindriyāḥ // (197.2) Par.?
sarveṣām api tu nyāyaṃ dātuṃ śaktyā manīṣiṇā / (198.1) Par.?
grāsācchādanam atyantaṃ patito hy adadad bhavet // (198.2) Par.?
yady arthitā tu dāraiḥ syāt klībādīnāṃ kathaṃcana / (199.1) Par.?
teṣām utpannatantūnām apatyaṃ dāyam arhati // (199.2) Par.?
yat kiṃcit pitari prete dhanaṃ jyeṣṭho 'dhigacchati / (200.1) Par.?
bhāgo yavīyasāṃ tatra yadi vidyānupālinaḥ // (200.2) Par.?
avidyānāṃ tu sarveṣām īhātaś ced dhanaṃ bhavet / (201.1) Par.?
samas tatra vibhāgaḥ syād apitrya iti dhāraṇā // (201.2) Par.?
vidyādhanaṃ tu yady asya tat tasyaiva dhanaṃ bhavet / (202.1) Par.?
maitryam audvāhikaṃ caiva mādhuparkikam eva ca // (202.2) Par.?
bhrātṝṇāṃ yas tu neheta dhanaṃ śaktaḥ svakarmaṇā / (203.1) Par.?
sa nirbhājyaḥ svakād aṃśāt kiṃcid dattvopajīvanam // (203.2) Par.?
anupaghnan pitṛdravyaṃ śrameṇa yad upārjitam / (204.1) Par.?
svayam īhitalabdhaṃ tan nākāmo dātum arhati // (204.2) Par.?
paitṛkaṃ tu pitā dravyam anavāptaṃ yad āpnuyāt / (205.1) Par.?
na tat putrair bhajet sārdham akāmaḥ svayam arjitam // (205.2) Par.?
vibhaktāḥ saha jīvanto vibhajeran punar yadi / (206.1) Par.?
samas tatra vibhāgaḥ syāj jyaiṣṭhyaṃ tatra na vidyate // (206.2) Par.?
yeṣāṃ jyeṣṭhaḥ kaniṣṭho vā hīyetāṃśapradānataḥ / (207.1) Par.?
mriyetānyataro vāpi tasya bhāgo na lupyate // (207.2) Par.?
sodaryā vibhajeraṃs taṃ sametya sahitāḥ samam / (208.1) Par.?
bhrātaro ye ca saṃsṛṣṭā bhāginyaś ca sanābhayaḥ // (208.2) Par.?
yo jyeṣṭho vinikurvīta lobhād bhrātṝn yavīyasaḥ / (209.1) Par.?
so 'jyeṣṭhaḥ syād abhāgaś ca niyantavyaś ca rājabhiḥ // (209.2) Par.?
sarva eva vikarmasthā nārhanti bhrātaro dhanam / (210.1) Par.?
na cādattvā kaniṣṭhebhyo jyeṣṭhaḥ kurvīta yautakam // (210.2) Par.?
bhrātṝṇām avibhaktānāṃ yady utthānaṃ bhavet saha / (211.1) Par.?
na putrabhāgaṃ viṣamaṃ pitā dadyāt kathaṃcana // (211.2) Par.?
ūrdhvaṃ vibhāgāj jātas tu pitryam eva hared dhanam / (212.1) Par.?
saṃsṛṣṭās tena vā ye syur vibhajeta sa taiḥ saha // (212.2) Par.?
anapatyasya putrasya mātā dāyam avāpnuyāt / (213.1) Par.?
mātary api ca vṛttāyāṃ pitur mātā hared dhanam // (213.2) Par.?
ṛṇe dhane ca sarvasmin pravibhakte yathāvidhi / (214.1) Par.?
paścād dṛśyeta yat kiṃcit tat sarvaṃ samatāṃ nayet // (214.2) Par.?
vastraṃ pattram alaṃkāraṃ kṛtānnam udakaṃ striyaḥ / (215.1) Par.?
yogakṣemaṃ pracāraṃ ca na vibhājyaṃ pracakṣate // (215.2) Par.?
ayam ukto vibhāgo vaḥ putrāṇāṃ ca kriyāvidhiḥ / (216.1) Par.?
kramaśaḥ kṣetrajādīnāṃ dyūtadharmaṃ nibodhata // (216.2) Par.?
dyūtaṃ samāhvayaṃ caiva rājā rāṣṭrān nivārayet / (217.1) Par.?
rājāntakaraṇāv etau dvau doṣau pṛthivīkṣitām // (217.2) Par.?
prakāśam etat tāskaryaṃ yad devanasamāhvayau / (218.1) Par.?
tayor nityaṃ pratīghāte nṛpatir yatnavān bhavet // (218.2) Par.?
aprāṇibhir yat kriyate tal loke dyūtam ucyate / (219.1) Par.?
prāṇibhiḥ kriyate yas tu sa vijñeyaḥ samāhvayaḥ // (219.2) Par.?
dyūtaṃ samāhvayaṃ caiva yaḥ kuryāt kārayeta vā / (220.1) Par.?
tān sarvān ghātayed rājā śūdrāṃś ca dvijaliṅginaḥ // (220.2) Par.?
kitavān kuśīlavān krūrān pāṣaṇḍasthāṃś ca mānavān / (221.1) Par.?
vikarmasthān śauṇḍikāṃś ca kṣipraṃ nirvāsayet purāt // (221.2) Par.?
ete rāṣṭre vartamānā rājñaḥ pracchannataskarāḥ / (222.1) Par.?
vikarmakriyayā nityaṃ bādhante bhadrikāḥ prajāḥ // (222.2) Par.?
dyūtam etat purā kalpe dṛṣṭaṃ vairakaraṃ mahat / (223.1) Par.?
tasmād dyūtaṃ na seveta hāsyārtham api buddhimān // (223.2) Par.?
pracchannaṃ vā prakāśaṃ vā tan niṣeveta yo naraḥ / (224.1) Par.?
tasya daṇḍavikalpaḥ syād yatheṣṭaṃ nṛpates tathā // (224.2) Par.?
kṣatraviśśūdrayonis tu daṇḍaṃ dātum aśaknuvan / (225.1) Par.?
ānṛṇyaṃ karmaṇā gacched vipro dadyācchanaiḥ śanaiḥ // (225.2) Par.?
strībālonmattavṛddhānāṃ daridrāṇāṃ ca rogiṇām / (226.1) Par.?
śiphāvidalarajjvādyair vidadhyān nṛpatir damam // (226.2) Par.?
ye niyuktās tu kāryeṣu hanyuḥ kāryāṇi kāryiṇām / (227.1) Par.?
dhanoṣmaṇā pacyamānās tān niḥsvān kārayen nṛpaḥ // (227.2) Par.?
kūṭaśāsanakartṝṃś ca prakṛtīnāṃ ca dūṣakān / (228.1) Par.?
strībālabrāhmaṇaghnāṃś ca hanyād dviṭsevinas tathā // (228.2) Par.?
tīritaṃ cānuśiṣṭaṃ ca yatra kvacana yad bhavet / (229.1) Par.?
kṛtaṃ tad dharmato vidyān na tad bhūyo nivartayet // (229.2) Par.?
amātyāḥ prāḍvivāko vā yat kuryuḥ kāryam anyathā / (230.1) Par.?
tat svayaṃ nṛpatiḥ kuryāt tān sahasraṃ ca daṇḍayet // (230.2) Par.?
brahmahā ca surāpaś ca steyī ca gurutalpagaḥ / (231.1) Par.?
ete sarve pṛthag jñeyā mahāpātakino narāḥ // (231.2) Par.?
caturṇām api caiteṣāṃ prāyaścittam akurvatām / (232.1) Par.?
śārīraṃ dhanasaṃyuktaṃ daṇḍaṃ dharmyaṃ prakalpayet // (232.2) Par.?
gurutalpe bhagaḥ kāryaḥ surāpāne surādhvajaḥ / (233.1) Par.?
steye ca śvapadaṃ kāryaṃ brahmahaṇy aśirāḥ pumān // (233.2) Par.?
asaṃbhojyā hy asaṃyājyā asaṃpāṭhyā avivāhinaḥ / (234.1) Par.?
careyuḥ pṛthivīṃ dīnāḥ sarvadharmabahiṣkṛtāḥ // (234.2) Par.?
jñātisambandhibhis tv ete tyaktavyāḥ kṛtalakṣaṇāḥ / (235.1) Par.?
nirdayā nirnamaskārās tan manor anuśāsanam // (235.2) Par.?
prāyaścittaṃ tu kurvāṇāḥ sarvavarṇā yathoditam / (236.1) Par.?
nāṅkyā rājñā lalāṭe syur dāpyās tūttamasāhasam // (236.2) Par.?
āgaḥsu brāhmaṇasyaiva kāryo madhyamasāhasaḥ / (237.1) Par.?
vivāsyo vā bhaved rāṣṭrāt sadravyaḥ saparicchadaḥ // (237.2) Par.?
itare kṛtavantas tu pāpāny etāny akāmataḥ / (238.1) Par.?
sarvasvahāram arhanti kāmatas tu pravāsanam // (238.2) Par.?
nādadīta nṛpaḥ sādhur mahāpātakino dhanam / (239.1) Par.?
ādadānas tu tallobhāt tena doṣeṇa lipyate // (239.2) Par.?
apsu praveśya taṃ daṇḍaṃ varuṇāyopapādayet / (240.1) Par.?
śrutavṛttopapanne vā brāhmaṇe pratipādayet // (240.2) Par.?
īśo daṇḍasya varuṇo rājñāṃ daṇḍadharo hi saḥ / (241.1) Par.?
īśaḥ sarvasya jagato brāhmaṇo vedapāragaḥ // (241.2) Par.?
yatra varjayate rājā pāpakṛdbhyo dhanāgamam / (242.1) Par.?
tatra kālena jāyante mānavā dīrghajīvinaḥ // (242.2) Par.?
niṣpadyante ca sasyāni yathoptāni viśāṃ pṛthak / (243.1) Par.?
bālāś ca na pramīyante vikṛtaṃ ca na jāyate // (243.2) Par.?
brāhmaṇān bādhamānaṃ tu kāmād avaravarṇajam / (244.1) Par.?
hanyāc citrair vadhopāyair udvejanakarair nṛpaḥ // (244.2) Par.?
yāvān avadhyasya vadhe tāvān vadhyasya mokṣaṇe / (245.1) Par.?
adharmo nṛpater dṛṣṭo dharmas tu viniyacchataḥ // (245.2) Par.?
udito 'yaṃ vistaraśo mitho vivādamānayoḥ / (246.1) Par.?
aṣṭādaśasu mārgeṣu vyavahārasya nirṇayaḥ // (246.2) Par.?
evaṃ dharmyāṇi kāryāṇi samyak kurvan mahīpatiḥ / (247.1) Par.?
deśān alabdhān lipseta labdhāṃś ca paripālayet // (247.2) Par.?
samyaṅniviṣṭadeśas tu kṛtadurgaś ca śāstrataḥ / (248.1) Par.?
kaṇṭakoddharaṇe nityam ātiṣṭhed yatnam uttamam // (248.2) Par.?
rakṣaṇād āryavṛttānāṃ kaṇṭakānāṃ ca śodhanāt / (249.1) Par.?
narendrās tridivaṃ yānti prajāpālanatatparāḥ // (249.2) Par.?
aśāsaṃs taskarān yas tu baliṃ gṛhṇāti pārthivaḥ / (250.1) Par.?
tasya prakṣubhyate rāṣṭraṃ svargāc ca parihīyate // (250.2) Par.?
nirbhayaṃ tu bhaved yasya rāṣṭraṃ bāhubalāśritam / (251.1) Par.?
tasya tad vardhate nityaṃ sicyamāna iva drumaḥ // (251.2) Par.?
dvividhāṃs taskarān vidyāt paradravyāpahārakān / (252.1) Par.?
prakāśāṃś cāprakāśāṃś ca cāracakṣur mahīpatiḥ // (252.2) Par.?
prakāśavañcakās teṣāṃ nānāpaṇyopajīvinaḥ / (253.1) Par.?
pracchannavañcakās tv ete ye stenāṭavikādayaḥ // (253.2) Par.?
utkocakāś copadhikā vañcakāḥ kitavās tathā / (254.1) Par.?
maṅgalādeśavṛttāś ca bhadrāś cekṣaṇikaiḥ saha // (254.2) Par.?
asamyakkāriṇaś caiva mahāmātrāś cikitsakāḥ / (255.1) Par.?
śilpopacārayuktāś ca nipuṇāḥ paṇyayoṣitaḥ // (255.2) Par.?
evamādīn vijānīyāt prakāśāṃl lokakaṇṭakān / (256.1) Par.?
nigūḍhacāriṇaś cānyān anāryān āryaliṅginaḥ // (256.2) Par.?
tān viditvā sucaritair gūḍhais tatkarmakāribhiḥ / (257.1) Par.?
cāraiś cānekasaṃsthānaiḥ protsādya vaśam ānayet // (257.2) Par.?
teṣāṃ doṣān abhikhyāpya sve sve karmaṇi tattvataḥ / (258.1) Par.?
kurvīta śāsanaṃ rājā samyak sārāparādhataḥ // (258.2) Par.?
na hi daṇḍād ṛte śakyaḥ kartuṃ pāpavinigrahaḥ / (259.1) Par.?
stenānāṃ pāpabuddhīnāṃ nibhṛtaṃ caratāṃ kṣitau // (259.2) Par.?
sabhāprapāpūpaśālāveśamadyānnavikrayāḥ / (260.1) Par.?
catuṣpathāṃś caityavṛkṣāḥ samājāḥ prekṣaṇāni ca // (260.2) Par.?
jīrṇodyānāny araṇyāni kārukāveśanāni ca / (261.1) Par.?
śūnyāni cāpy agārāṇi vanāny upavanāni ca // (261.2) Par.?
evaṃvidhān nṛpo deśān gulmaiḥ sthāvarajaṅgamaiḥ / (262.1) Par.?
taskarapratiṣedhārthaṃ cāraiś cāpy anucārayet // (262.2) Par.?
tatsahāyair anugatair nānākarmapravedibhiḥ / (263.1) Par.?
vidyād utsādayec caiva nipuṇaiḥ pūrvataskaraiḥ // (263.2) Par.?
bhakṣyabhojyopadeśaiś ca brāhmaṇānāṃ ca darśanaiḥ / (264.1) Par.?
śauryakarmāpadeśaiś ca kuryus teṣāṃ samāgamam // (264.2) Par.?
ye tatra nopasarpeyur mūlapraṇihitāś ca ye // (265.1) Par.?
tān prasahya nṛpo hanyāt samitrajñātibāndhavān // (266.1) Par.?
na hoḍhena vinā cauraṃ ghātayed dhārmiko nṛpaḥ / (267.1) Par.?
sahoḍhaṃ sopakaraṇaṃ ghātayed avicārayan // (267.2) Par.?
grāmeṣv api ca ye kecic caurāṇāṃ bhaktadāyakāḥ / (268.1) Par.?
bhāṇḍāvakāśadāś caiva sarvāṃs tān api ghātayet // (268.2) Par.?
rāṣṭreṣu rakṣādhikṛtān sāmantāṃś caiva coditān / (269.1) Par.?
abhyāghāteṣu madhyasthāñ śiṣyāc caurān iva drutam // (269.2) Par.?
yaś cāpi dharmasamayāt pracyuto dharmajīvanaḥ / (270.1) Par.?
daṇḍenaiva tam apy oṣet svakād dharmāddhi vicyutam // (270.2) Par.?
grāmaghāte hitābhaṅge pathi moṣābhidarśane / (271.1) Par.?
śaktito nābhidhāvanto nirvāsyāḥ saparicchadāḥ // (271.2) Par.?
rājñaḥ kośāpahartṝṃś ca pratikūleṣu ca sthitān / (272.1) Par.?
ghātayed vividhair daṇḍair arīṇāṃ copajāpakān // (272.2) Par.?
saṃdhiṃ chittvā tu ye cauryaṃ rātrau kurvanti taskarāḥ / (273.1) Par.?
teṣāṃ chittvā nṛpo hastau tīkṣṇe śūle niveśayet // (273.2) Par.?
aṅgulīr granthibhedasya chedayet prathame grahe / (274.1) Par.?
dvitīye hastacaraṇau tṛtīye vadham arhati // (274.2) Par.?
agnidān bhaktadāṃś caiva tathā śastrāvakāśadān / (275.1) Par.?
saṃnidhātṝṃś ca moṣasya hanyāc cauram iveśvaraḥ // (275.2) Par.?
taḍāgabhedakaṃ hanyād apsu śuddhavadhena vā / (276.1) Par.?
yad vāpi pratisaṃskuryād dāpyas tūttamasāhasam // (276.2) Par.?
koṣṭhāgārāyudhāgāradevatāgārabhedakān / (277.1) Par.?
hastyaśvarathahartṝṃś ca hanyād evāvicārayan // (277.2) Par.?
yas tu pūrvaniviṣṭasya taḍāgasyodakaṃ haret / (278.1) Par.?
āgamaṃ vāpy apāṃ bhindyāt sa dāpyaḥ pūrvasāhasam // (278.2) Par.?
samutsṛjed rājamārge yas tv amedhyam anāpadi / (279.1) Par.?
sa dvau kārṣāpaṇau dadyād amedhyaṃ cāśu śodhayet // (279.2) Par.?
āpadgato 'tha vā vṛddhā garbhiṇī bāla eva vā / (280.1) Par.?
paribhāṣaṇam arhanti tac ca śodhyam iti sthitiḥ // (280.2) Par.?
cikitsakānāṃ sarveṣāṃ mithyāpracaratāṃ damaḥ / (281.1) Par.?
amānuṣeṣu prathamo mānuṣeṣu tu madhyamaḥ // (281.2) Par.?
saṃkramadhvajayaṣṭīnāṃ pratimānāṃ ca bhedakaḥ / (282.1) Par.?
pratikuryāc ca tat sarvaṃ pañca dadyācchatāni ca // (282.2) Par.?
adūṣitānāṃ dravyāṇāṃ dūṣaṇe bhedane tathā / (283.1) Par.?
maṇīnām apavedhe ca daṇḍaḥ prathamasāhasaḥ // (283.2) Par.?
samair hi viṣamaṃ yas tu cared vai mūlyato 'pi vā / (284.1) Par.?
samāpnuyād damaṃ pūrvaṃ naro madhyamam eva vā // (284.2) Par.?
bandhanāni ca sarvāṇi rājā mārge niveśayet / (285.1) Par.?
duḥkhitā yatra dṛśyeran vikṛtāḥ pāpakāriṇaḥ // (285.2) Par.?
prākārasya ca bhettāraṃ parikhāṇāṃ ca pūrakam / (286.1) Par.?
dvārāṇāṃ caiva bhaṅktāraṃ kṣipram eva pravāsayet // (286.2) Par.?
abhicāreṣu sarveṣu kartavyo dviśato damaḥ / (287.1) Par.?
mūlakarmaṇi cānāpteḥ kṛtyāsu vividhāsu ca // (287.2) Par.?
abījavikrayī caiva bījotkraṣṭā tathaiva ca / (288.1) Par.?
maryādābhedakaś caiva vikṛtaṃ prāpnuyād vadham // (288.2) Par.?
sarvakaṇṭakapāpiṣṭhaṃ hemakāraṃ tu pārthivaḥ / (289.1) Par.?
pravartamānam anyāye chedayel lavaśaḥ kṣuraiḥ // (289.2) Par.?
sītādravyāpaharaṇe śastrāṇām auṣadhasya ca / (290.1) Par.?
kālam āsādya kāryaṃ ca rājā daṇḍaṃ prakalpayet // (290.2) Par.?
svāmyamātyau puraṃ rāṣṭraṃ kośadaṇḍau suhṛt tathā / (291.1) Par.?
sapta prakṛtayo hy etāḥ saptāṅgaṃ rājyam ucyate // (291.2) Par.?
saptānāṃ prakṛtīnāṃ tu rājyasyāsāṃ yathākramam / (292.1) Par.?
pūrvaṃ pūrvaṃ gurutaraṃ jānīyād vyasanaṃ mahat // (292.2) Par.?
saptāṅgasyeha rājyasya viṣṭabdhasya tridaṇḍavat / (293.1) Par.?
anyonyaguṇavaiśeṣyān na kiṃcid atiricyate // (293.2) Par.?
teṣu teṣu tu kṛtyeṣu tat tad aṅgaṃ viśiṣyate / (294.1) Par.?
yena yat sādhyate kāryaṃ tat tasminśreṣṭham ucyate // (294.2) Par.?
cāreṇotsāhayogena kriyayaiva ca karmaṇām / (295.1) Par.?
svaśaktiṃ paraśaktiṃ ca nityaṃ vidyānmahīpatiḥ // (295.2) Par.?
pīḍanāni ca sarvāṇi vyasanāni tathaiva ca / (296.1) Par.?
ārabheta tataḥ kāryaṃ saṃcintya gurulāghavam // (296.2) Par.?
ārabhetaiva karmāṇi śrāntaḥ śrāntaḥ punaḥ punaḥ / (297.1) Par.?
karmāṇy ārabhamāṇaṃ hi puruṣaṃ śrīr niṣevate // (297.2) Par.?
kṛtaṃ tretāyugaṃ caiva dvāparaṃ kalir eva ca / (298.1) Par.?
rājño vṛttāni sarvāṇi rājā hi yugam ucyate // (298.2) Par.?
kaliḥ prasupto bhavati sa jāgrad dvāparaṃ yugam / (299.1) Par.?
karmasv abhyudyatas tretā vicaraṃs tu kṛtaṃ yugam // (299.2) Par.?
indrasyārkasya vāyoś ca yamasya varuṇasya ca / (300.1) Par.?
candrasyāgneḥ pṛthivyāś ca tejovṛttaṃ nṛpaś caret // (300.2) Par.?
vārṣikāṃś caturo māsān yathendro 'bhipravarṣati / (301.1) Par.?
tathābhivarṣet svaṃ rāṣṭraṃ kāmair indravrataṃ caran // (301.2) Par.?
aṣṭau māsān yathādityas toyaṃ harati raśmibhiḥ / (302.1) Par.?
tathā haret karaṃ rāṣṭrān nityam arkavrataṃ hi tat // (302.2) Par.?
praviśya sarvabhūtāni yathā carati mārutaḥ / (303.1) Par.?
tathā cāraiḥ praveṣṭavyaṃ vratam etaddhi mārutam // (303.2) Par.?
yathā yamaḥ priyadveṣyau prāpte kāle niyacchati / (304.1) Par.?
tathā rājñā niyantavyāḥ prajās taddhi yamavratam // (304.2) Par.?
varuṇena yathā pāśair baddha evābhidṛśyate / (305.1) Par.?
tathā pāpān nigṛhṇīyād vratam etaddhi vāruṇam // (305.2) Par.?
paripūrṇaṃ yathā candraṃ dṛṣṭvā hṛṣyanti mānavāḥ / (306.1) Par.?
tathā prakṛtayo yasmin sa cāndravratiko nṛpaḥ // (306.2) Par.?
pratāpayuktas tejasvī nityaṃ syāt pāpakarmasu / (307.1) Par.?
duṣṭasāmantahiṃsraś ca tad āgneyaṃ vrataṃ smṛtam // (307.2) Par.?
yathā sarvāṇi bhūtāni dharā dhārayate samam / (308.1) Par.?
tathā sarvāṇi bhūtāni bibhrataḥ pārthivaṃ vratam // (308.2) Par.?
etair upāyair anyaiś ca yukto nityam atandritaḥ / (309.1) Par.?
stenān rājā nigṛhṇīyāt svarāṣṭre para eva ca // (309.2) Par.?
parām apy āpadaṃ prāpto brāhmaṇān na prakopayet / (310.1) Par.?
te hy enaṃ kupitā hanyuḥ sadyaḥ sabalavāhanam // (310.2) Par.?
yaiḥ kṛtaḥ sarvabhakṣyo 'gnir apeyaś ca mahodadhiḥ / (311.1) Par.?
kṣayī cāpyāyitaḥ somaḥ ko na naśyet prakopya tān // (311.2) Par.?
lokān anyān sṛjeyur ye lokapālāṃś ca kopitāḥ / (312.1) Par.?
devān kuryur adevāṃś ca kaḥ kṣiṇvaṃs tān samṛdhnuyāt // (312.2) Par.?
yān upāśritya tiṣṭhanti lokā devāś ca sarvadā / (313.1) Par.?
brahma caiva dhanaṃ yeṣāṃ ko hiṃsyāt tāñ jijīviṣuḥ // (313.2) Par.?
avidvāṃś caiva vidvāṃś ca brāhmaṇo daivataṃ mahat / (314.1) Par.?
praṇītaś cāpraṇītaś ca yathāgnir daivataṃ mahat // (314.2) Par.?
śmaśāneṣv api tejasvī pāvako naiva duṣyati / (315.1) Par.?
hūyamānaś ca yajñeṣu bhūya evābhivardhate // (315.2) Par.?
evaṃ yady apy aniṣṭeṣu vartante sarvakarmasu / (316.1) Par.?
sarvathā brāhmaṇāḥ pūjyāḥ paramaṃ daivatam hi tat // (316.2) Par.?
kṣatrasyātipravṛddhasya brāhmaṇān prati sarvaśaḥ / (317.1) Par.?
brahmaiva saṃniyantṛ syāt kṣatraṃ hi brahmasambhavam // (317.2) Par.?
adbhyo 'gnir brahmataḥ kṣatram aśmano loham utthitam / (318.1) Par.?
teṣāṃ sarvatragaṃ tejaḥ svāsu yoniṣu śāmyati // (318.2) Par.?
nābrahma kṣatram ṛdhnoti nākṣatraṃ brahma vardhate / (319.1) Par.?
brahma kṣatraṃ ca saṃpṛktam iha cāmutra vardhate // (319.2) Par.?
dattvā dhanaṃ tu viprebhyaḥ sarvadaṇḍasamutthitam / (320.1) Par.?
putre rājyaṃ samāsṛjya kurvīta prāyaṇaṃ raṇe // (320.2) Par.?
evaṃ caran sadā yukto rājadharmeṣu pārthivaḥ / (321.1) Par.?
hiteṣu caiva lokasya sarvān bhṛtyān niyojayet // (321.2) Par.?
eṣo 'khilaḥ karmavidhir ukto rājñaḥ sanātanaḥ / (322.1) Par.?
imaṃ karmavidhiṃ vidyāt kramaśo vaiśyaśūdrayoḥ // (322.2) Par.?
vaiśyas tu kṛtasaṃskāraḥ kṛtvā dāraparigraham / (323.1) Par.?
vārttāyāṃ nityayuktaḥ syāt paśūnāṃ caiva rakṣaṇe // (323.2) Par.?
prajāpatir hi vaiśyāya sṛṣṭvā paridade paśūn / (324.1) Par.?
brāhmaṇāya ca rājñe ca sarvāḥ paridade prajāḥ // (324.2) Par.?
na ca vaiśyasya kāmaḥ syān na rakṣeyaṃ paśūn iti / (325.1) Par.?
vaiśye cecchati nānyena rakṣitavyāḥ kathaṃcana // (325.2) Par.?
maṇimuktāpravālānāṃ lohānāṃ tāntavasya ca / (326.1) Par.?
gandhānāṃ ca rasānāṃ ca vidyād arghabalābalam // (326.2) Par.?
bījānām uptivic ca syāt kṣetradoṣaguṇasya ca / (327.1) Par.?
mānayogaṃ ca jānīyāt tulāyogāṃś ca sarvaśaḥ / (327.2) Par.?
sārāsāraṃ ca bhāṇḍānāṃ deśānāṃ ca guṇāguṇān / (327.3) Par.?
lābhālābhaṃ ca paṇyānāṃ paśūnāṃ parivardhanam // (327.4) Par.?
bhṛtyānāṃ ca bhṛtiṃ vidyād bhāṣāś ca vividhā nṝṇāṃ / (328.1) Par.?
dravyāṇāṃ sthānayogāṃś ca krayavikrayam eva ca // (328.2) Par.?
dharmeṇa ca dravyavṛddhāv ātiṣṭhed yatnam uttamam / (329.1) Par.?
dadyāc ca sarvabhūtānām annam eva prayatnataḥ // (329.2) Par.?
viprāṇāṃ vedaviduṣāṃ gṛhasthānāṃ yaśasvinām / (330.1) Par.?
śuśrūṣaiva tu śūdrasya dharmo naiḥśreyasaḥ paraḥ // (330.2) Par.?
śucir utkṛṣṭaśuśrūṣur mṛduvāg anahaṃkṛtaḥ / (331.1) Par.?
brāhmaṇādyāśrayo nityam utkṛṣṭāṃ jātim aśnute // (331.2) Par.?
eṣo 'nāpadi varṇānām uktaḥ karmavidhiḥ śubhaḥ / (332.1) Par.?
āpady api hi yas teṣāṃ kramaśas tan nibodhata // (332.2) Par.?
Duration=1.0365159511566 secs.