UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 533
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atha bhasmanirmālyaval lokādiprasiddham āyatanam // (1.1)
Par.?
āṅ iti maryādāyāṃ bhavati // (2.1)
Par.?
yasmād ete gṛhasthādayaḥ prayataniyataśucisādhvācārāḥ svasvamaryādayopatiṣṭhante yajanti ca śāntikapauṣṭikādibhiḥ kriyābhir iti // (3.1)
Par.?
yajanāc cāyatanam // (4.1)
Par.?
tasmin parakṛta āyatane vastavyam iti vāsī ity āyatanaṃ ca parigṛhṇāti // (5.1)
Par.?
bhūpradeśe ākāśe vṛkṣamūle bahiḥ prādakṣiṇyena vā yatra kvacit prativasan śiṣṭamaryādayā āyatanavāsī bhavati // (6.1)
Par.?
pulinavāsavad vased ity arthaḥ // (7.1)
Par.?
puṇyaphalāvāptiś cāsyāśu bhavati // (8.1)
Par.?
grāme vā yadi vāraṇye puṇyasthānaṃ hi śūlinaḥ // (9.2)
Par.?
āvāso dharmatṛptānāṃ siddhikṣetraṃ hi tat param // (10)
Par.?
āha tasmin āyatane prativasatā kāḥ kriyāḥ kartavyāḥ // (11)
Par.?
kiṃ snānādyā upalepanādyā vā // (12)
Par.?
āhosvid dṛṣṭā asyānyā vaiśeṣikyaḥ kriyāḥ kartavyāḥ // (13)
Par.?
yathā cānyā vaiśeṣikyaḥ kriyāḥ kartavyāḥ prayojanaṃ ca vakṣyāmaḥ // (14) Par.?
Duration=0.024507999420166 secs.