Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 753
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
adhīyīraṃs trayo varṇāḥ svakarmasthā dvijātayaḥ / (1.1) Par.?
prabrūyād brāhmaṇas tv eṣāṃ netarāv iti niścayaḥ // (1.2) Par.?
sarveṣāṃ brāhmaṇo vidyād vṛttyupāyān yathāvidhi / (2.1) Par.?
prabrūyād itarebhyaś ca svayaṃ caiva tathā bhavet // (2.2) Par.?
vaiśeṣyāt prakṛtiśraiṣṭhyān niyamasya ca dhāraṇāt / (3.1) Par.?
saṃskārasya viśeṣāc ca varṇānāṃ brāhmaṇaḥ prabhuḥ // (3.2) Par.?
brāhmaṇaḥ kṣatriyo vaiśyas trayo varṇā dvijātayaḥ / (4.1) Par.?
caturtha ekajātis tu śūdro nāsti tu pañcamaḥ // (4.2) Par.?
sarvavarṇeṣu tulyāsu patnīṣv akṣatayoniṣu / (5.1) Par.?
ānulomyena sambhūtā jātyā jñeyās ta eva te // (5.2) Par.?
strīṣv anantarajātāsu dvijair utpāditān sutān / (6.1) Par.?
sadṛśān eva tān āhur mātṛdoṣavigarhitān // (6.2) Par.?
anantarāsu jātānāṃ vidhir eṣa sanātanaḥ / (7.1) Par.?
dvyekāntarāsu jātānāṃ dharmyaṃ vidyād imaṃ vidhim // (7.2) Par.?
brāhmaṇād vaiśyakanyāyām ambaṣṭho nāma jāyate / (8.1) Par.?
niṣādaḥ śūdrakanyāyāṃ yaḥ pāraśava ucyate // (8.2) Par.?
kṣatriyācchūdrakanyāyāṃ krūrācāravihāravān / (9.1) Par.?
kṣatraśūdravapur jantur ugro nāma prajāyate // (9.2) Par.?
viprasya triṣu varṇeṣu nṛpater varṇayor dvayoḥ / (10.1) Par.?
vaiśyasya varṇe caikasmin ṣaḍ ete 'pasadāḥ smṛtāḥ // (10.2) Par.?
kṣatriyād viprakanyāyāṃ sūto bhavati jātitaḥ / (11.1) Par.?
vaiśyān māgadhavaidehau rājaviprāṅganāsutau // (11.2) Par.?
śūdrād āyogavaḥ kṣattā caṇḍālaś cādhamo nṛṇām / (12.1) Par.?
vaiśyarājanyaviprāsu jāyante varṇasaṃkarāḥ // (12.2) Par.?
ekāntare tv ānulomyād ambaṣṭhograu yathā smṛtau / (13.1) Par.?
kṣattṛvaidehakau tadvat prātilomye 'pi janmani // (13.2) Par.?
putrā ye 'nantarastrījāḥ krameṇoktā dvijanmanām / (14.1) Par.?
tān anantaranāmnas tu mātṛdoṣāt pracakṣate // (14.2) Par.?
brāhmaṇād ugrakanyāyām āvṛto nāma jāyate / (15.1) Par.?
ābhīro 'mbaṣṭhakanyāyām āyogavyāṃ tu dhigvaṇaḥ // (15.2) Par.?
āyogavaś ca kṣattā ca caṇḍālaś cādhamo nṛṇām / (16.1) Par.?
prātilomyena jāyante śūdrād apasadās trayaḥ // (16.2) Par.?
vaiśyān māgadhavaidehau kṣatriyāt sūta eva tu / (17.1) Par.?
pratīpam ete jāyante pare 'py apasadās trayaḥ // (17.2) Par.?
jāto niṣādācchūdrāyāṃ jātyā bhavati pukkasaḥ / (18.1) Par.?
śūdrāj jāto niṣādyāṃ tu sa vai kukkuṭakaḥ smṛtaḥ // (18.2) Par.?
kṣattur jātas tathogrāyāṃ śvapāka iti kīrtyate / (19.1) Par.?
vaidehakena tv ambaṣṭhyām utpanno veṇa ucyate // (19.2) Par.?
dvijātayaḥ savarṇāsu janayanty avratāṃs tu yān / (20.1) Par.?
tān sāvitrīparibhraṣṭān vrātyān iti vinirdiśet // (20.2) Par.?
vrātyāt tu jāyate viprāt pāpātmā bhūrjakaṇṭakaḥ / (21.1) Par.?
āvantyavāṭadhānau ca puṣpadhaḥ śaikha eva ca // (21.2) Par.?
jhallo mallaś ca rājanyād vrātyān nicchivir eva ca / (22.1) Par.?
naṭaś ca karaṇaś caiva khaso draviḍa eva ca // (22.2) Par.?
vaiśyāt tu jāyate vrātyāt sudhanvācārya eva ca / (23.1) Par.?
kāruṣaś ca vijanmā ca maitraḥ sātvata eva ca // (23.2) Par.?
vyabhicāreṇa varṇānām avedyāvedanena ca / (24.1) Par.?
svakarmaṇāṃ ca tyāgena jāyante varṇasaṃkarāḥ // (24.2) Par.?
saṃkīrṇayonayo ye tu pratilomānulomajāḥ / (25.1) Par.?
anyonyavyatiṣaktāś ca tān pravakṣyāmy aśeṣataḥ // (25.2) Par.?
sūto vaidehakaś caiva caṇḍālaś ca narādhamaḥ / (26.1) Par.?
māgadhaḥ tathāyogava eva ca kṣatrajātiś ca // (26.2) Par.?
ete ṣaṭ sadṛśān varṇāñ janayanti svayoniṣu / (27.1) Par.?
mātṛjātyāṃ prasūyante pravārāsu ca yoniṣu // (27.2) Par.?
yathā trayāṇāṃ varṇānāṃ dvayor ātmāsya jāyate / (28.1) Par.?
ānantaryāt svayonyāṃ tu tathā bāhyeṣv api kramāt // (28.2) Par.?
te cāpi bāhyān subahūṃs tato 'py adhikadūṣitān / (29.1) Par.?
parasparasya dāreṣu janayanti vigarhitān // (29.2) Par.?
yathaiva śūdro brāhmaṇyāṃ bāhyaṃ jantuṃ prasūyate / (30.1) Par.?
tathā bāhyataraṃ bāhyaś cāturvarṇye prasūyate // (30.2) Par.?
pratikūlaṃ vartamānā bāhyā bāhyatarān punaḥ / (31.1) Par.?
hīnā hīnān prasūyante varṇān pañcadaśaiva tu // (31.2) Par.?
prasādhanopacārajñam adāsaṃ dāsajīvanam / (32.1) Par.?
sairindhraṃ vāgurāvṛttiṃ sūte dasyur ayogave // (32.2) Par.?
maitreyakaṃ tu vaideho mādhūkaṃ samprasūyate / (33.1) Par.?
nṝn praśaṃsaty ajasraṃ yo ghaṇṭātāḍo 'ruṇodaye // (33.2) Par.?
niṣādo mārgavaṃ sūte dāsaṃ naukarmajīvinam / (34.1) Par.?
kaivartam iti yaṃ prāhur āryāvartanivāsinaḥ // (34.2) Par.?
mṛtavastrabhṛtsv nārīṣu garhitānnāśanāsu ca / (35.1) Par.?
bhavanty āyogavīṣv ete jātihīnāḥ pṛthak trayaḥ // (35.2) Par.?
kārāvaro niṣādāt tu carmakāraḥ prasūyate / (36.1) Par.?
vaidehikād andhramedau bahirgrāmapratiśrayau // (36.2) Par.?
caṇḍālāt pāṇḍusopākas tvaksāravyavahāravān / (37.1) Par.?
āhiṇḍiko niṣādena vaidehyām eva jāyate // (37.2) Par.?
caṇḍālena tu sopāko mūlavyasanavṛttimān / (38.1) Par.?
pukkasyāṃ jāyate pāpaḥ sadā sajjanagarhitaḥ // (38.2) Par.?
niṣādastrī tu caṇḍālāt putram antyāvasāyinam / (39.1) Par.?
śmaśānagocaraṃ sūte bāhyānām api garhitam // (39.2) Par.?
saṃkare jātayas tv etāḥ pitṛmātṛpradarśitāḥ / (40.1) Par.?
pracchannā vā prakāśā vā veditavyāḥ svakarmabhiḥ // (40.2) Par.?
svajātijānantarajāḥ ṣaṭ sutā dvijadharmiṇaḥ / (41.1) Par.?
śūdrāṇāṃ tu sadharmāṇaḥ sarve 'padhvaṃsajāḥ smṛtāḥ // (41.2) Par.?
tapobījaprabhāvais tu te gacchanti yuge yuge / (42.1) Par.?
utkarṣaṃ cāpakarṣaṃ ca manuṣyeṣv iha janmataḥ // (42.2) Par.?
śanakais tu kriyālopād imāḥ kṣatriyajātayaḥ / (43.1) Par.?
vṛṣalatvaṃ gatā loke brāhmaṇādarśanena ca // (43.2) Par.?
pauṇḍrakāś cauḍradraviḍāḥ kāmbojā yavanāḥ śakāḥ / (44.1) Par.?
pāradapahlavāś cīnāḥ kirātā daradāḥ khasāḥ // (44.2) Par.?
mukhabāhūrupajjānāṃ yā loke jātayo bahiḥ / (45.1) Par.?
mlecchavācaś cāryavācaḥ sarve te dasyavaḥ smṛtāḥ // (45.2) Par.?
ye dvijānām apasadā ye cāpadhvaṃsajāḥ smṛtāḥ / (46.1) Par.?
te ninditair vartayeyur dvijānām eva karmabhiḥ // (46.2) Par.?
sūtānām aśvasārathyam ambaṣṭhānāṃ cikitsanam / (47.1) Par.?
vaidehakānāṃ strīkāryaṃ māgadhānāṃ vaṇikpathaḥ // (47.2) Par.?
matsyaghāto niṣādānāṃ tvaṣṭis tv āyogavasya ca / (48.1) Par.?
medāndhracuñcumadgūnām āraṇyapaśuhiṃsanam // (48.2) Par.?
kṣattrugrapukkasānāṃ tu bilaukovadhabandhanam / (49.1) Par.?
dhigvaṇānāṃ carmakāryaṃ veṇānāṃ bhāṇḍavādanam // (49.2) Par.?
caityadrumaśmaśāneṣu śaileṣūpavaneṣu ca / (50.1) Par.?
vaseyur ete vijñātā vartayantaḥ svakarmabhiḥ // (50.2) Par.?
caṇḍālaśvapacānāṃ tu bahir grāmāt pratiśrayaḥ / (51.1) Par.?
apapātrāś ca kartavyā dhanam eṣāṃ śvagardabham // (51.2) Par.?
vāsāṃsi mṛtacailāni bhinnabhāṇḍeṣu bhojanam / (52.1) Par.?
kārṣṇāyasam alaṃkāraḥ parivrajyā ca nityaśaḥ // (52.2) Par.?
na taiḥ samayam anvicchet puruṣo dharmam ācaran / (53.1) Par.?
vyavahāro mithas teṣāṃ vivāhaḥ sadṛśaiḥ saha // (53.2) Par.?
annam eṣāṃ parādhīnaṃ deyaṃ syād bhinnabhājane / (54.1) Par.?
rātrau na vicareyus te grāmeṣu nagareṣu ca // (54.2) Par.?
divā careyuḥ kāryārthaṃ cihnitā rājaśāsanaiḥ / (55.1) Par.?
abāndhavaṃ śavaṃ caiva nirhareyur iti sthitiḥ // (55.2) Par.?
vadhyāṃś ca hanyuḥ satataṃ yathāśāstraṃ nṛpājñayā / (56.1) Par.?
vadhyavāsāṃsi gṛhṇīyuḥ śayyāś cābharaṇāni ca // (56.2) Par.?
varṇāpetam avijñātaṃ naraṃ kaluṣayonijam / (57.1) Par.?
āryarūpam ivānāryaṃ karmabhiḥ svair vibhāvayet // (57.2) Par.?
anāryatā niṣṭhuratā krūratā niṣkriyātmatā / (58.1) Par.?
puruṣaṃ vyañjayantīha loke kaluṣayonijam // (58.2) Par.?
pitryaṃ vā bhajate śīlaṃ mātur vobhayam eva vā / (59.1) Par.?
na kathaṃcana duryoniḥ prakṛtiṃ svāṃ niyacchati // (59.2) Par.?
kule mukhye 'pi jātasya yasya syād yonisaṃkaraḥ / (60.1) Par.?
saṃśrayaty eva tacchīlaṃ naro 'lpam api vā bahu // (60.2) Par.?
yatra tv ete paridhvaṃsāj jāyante varṇadūṣakāḥ / (61.1) Par.?
rāṣṭrikaiḥ saha tad rāṣṭraṃ kṣipram eva vinaśyati // (61.2) Par.?
brāhmaṇārthe gavārthe vā dehatyāgo 'nupaskṛtaḥ / (62.1) Par.?
strībālābhyupapattau ca bāhyānāṃ siddhikāraṇam // (62.2) Par.?
ahiṃsā satyam asteyaṃ śaucam indriyanigrahaḥ / (63.1) Par.?
etaṃ sāmāsikaṃ dharmaṃ cāturvarṇye 'bravīn manuḥ // (63.2) Par.?
śūdrāyāṃ brāhmaṇāj jātaḥ śreyasā cet prajāyate / (64.1) Par.?
aśreyān śreyasīṃ jātiṃ gacchaty ā saptamād yugāt // (64.2) Par.?
śūdro brāhmaṇatām eti brāhmaṇaś caiti śūdratām / (65.1) Par.?
kṣatriyāj jātam evaṃ tu vidyād vaiśyāt tathaiva ca // (65.2) Par.?
anāryāyāṃ samutpanno brāhmaṇāt tu yadṛcchayā / (66.1) Par.?
brāhmaṇyām apy anāryāt tu śreyastvaṃ kvaiti ced bhavet // (66.2) Par.?
jāto nāryām anāryāyām āryād āryo bhaved guṇaiḥ / (67.1) Par.?
jāto 'py anāryād āryāyām anārya iti niścayaḥ // (67.2) Par.?
tāv ubhāv apy asaṃskāryāv iti dharmo vyavasthitaḥ / (68.1) Par.?
vaiguṇyāj janmanaḥ pūrva uttaraḥ pratilomataḥ // (68.2) Par.?
subījaṃ caiva sukṣetre jātaṃ sampadyate yathā / (69.1) Par.?
tathāryāj jāta āryāyāṃ sarvaṃ saṃskāram arhati // (69.2) Par.?
bījam eke praśaṃsanti kṣetram anye manīṣiṇaḥ / (70.1) Par.?
bījakṣetre tathaivānye tatreyaṃ tu vyavasthitiḥ // (70.2) Par.?
akṣetre bījam utsṛṣṭam antaraiva vinaśyati / (71.1) Par.?
abījakam api kṣetraṃ kevalaṃ sthaṇḍilaṃ bhavet // (71.2) Par.?
yasmād bījaprabhāveṇa tiryagjā ṛṣayo 'bhavan / (72.1) Par.?
pūjitāś ca praśastāś ca tasmād bījaṃ praśasyate // (72.2) Par.?
anāryam āryakarmāṇam āryaṃ cānāryakarmiṇam / (73.1) Par.?
sampradhāryābravīd dhātā na samau nāsamāv iti // (73.2) Par.?
brāhmaṇā brahmayonisthā ye svakarmaṇy avasthitāḥ / (74.1) Par.?
te samyag upajīveyuḥ ṣaṭ karmāṇi yathākramam // (74.2) Par.?
adhyāpanam adhyayanaṃ yajanaṃ yājanaṃ tathā / (75.1) Par.?
dānaṃ pratigrahaś caiva ṣaṭ karmāṇy agrajanmanaḥ // (75.2) Par.?
ṣaṇṇāṃ tu karmaṇām asya trīṇi karmāṇi jīvikā / (76.1) Par.?
yājanādhyāpane caiva viśuddhāc ca pratigrahaḥ // (76.2) Par.?
trayo dharmā nivartante brāhmaṇāt kṣatriyaṃ prati / (77.1) Par.?
adhyāpanaṃ yājanaṃ ca tṛtīyaś ca pratigrahaḥ // (77.2) Par.?
vaiśyaṃ prati tathaivaite nivarterann iti sthitiḥ / (78.1) Par.?
na tau prati hi tān dharmān manur āha prajāpatiḥ // (78.2) Par.?
śastrāstrabhṛttvaṃ kṣatrasya vaṇikpaśukṛṣir viśaḥ / (79.1) Par.?
ājīvanārthaṃ dharmas tu dānam adhyayanaṃ yajiḥ // (79.2) Par.?
vedābhyāso brāhmaṇasya kṣatriyasya ca rakṣaṇam / (80.1) Par.?
vārttākarmaiva vaiśyasya viśiṣṭāni svakarmasu // (80.2) Par.?
ajīvaṃs tu yathoktena brāhmaṇaḥ svena karmaṇā / (81.1) Par.?
jīvet kṣatriyadharmeṇa sa hy asya praty anantaraḥ // (81.2) Par.?
ubhābhyām apy ajīvaṃs tu kathaṃ syād iti ced bhavet / (82.1) Par.?
kṛṣigorakṣam āsthāya jīved vaiśyasya jīvikām // (82.2) Par.?
vaiśyavṛttyāpi jīvaṃs tu brāhmaṇaḥ kṣatriyo 'pi vā / (83.1) Par.?
hiṃsāprāyāṃ parādhīnāṃ kṛṣiṃ yatnena varjayet // (83.2) Par.?
kṛṣiṃ sādhviti manyante sā vṛttiḥ sadvigarhitā / (84.1) Par.?
bhūmiṃ bhūmiśayāṃś caiva hanti kāṣṭham ayomukham // (84.2) Par.?
idaṃ tu vṛttivaikalyāt tyajato dharmanaipuṇyam / (85.1) Par.?
viṭpaṇyam uddhṛtoddhāraṃ vikreyaṃ vittavardhanam // (85.2) Par.?
sarvān rasān apoheta kṛtānnaṃ ca tilaiḥ saha / (86.1) Par.?
aśmano lavaṇaṃ caiva paśavo ye ca mānuṣāḥ // (86.2) Par.?
sarvaṃ ca tāntavaṃ raktaṃ śāṇakṣaumāvikāni ca / (87.1) Par.?
api cet syur araktāni phalamūle tathauṣadhīḥ // (87.2) Par.?
apaḥ śastraṃ viṣaṃ māṃsaṃ somaṃ gandhāṃś ca sarvaśaḥ / (88.1) Par.?
kṣīraṃ kṣaudraṃ dadhi ghṛtaṃ tailaṃ madhu guḍaṃ kuśān // (88.2) Par.?
āraṇyāṃś ca paśūn sarvān daṃṣṭriṇaś ca vayāṃsi ca / (89.1) Par.?
madyaṃ nīlīṃ ca lākṣāṃ ca sarvāṃś caikaśaphāṃs tathā // (89.2) Par.?
kāmam utpādya kṛṣyāṃ tu svayam eva kṛṣīvalaḥ / (90.1) Par.?
vikrīṇīta tilāñśūdrān dharmārtham acirasthitān // (90.2) Par.?
bhojanābhyañjanād dānād yad anyat kurute tilaiḥ / (91.1) Par.?
kṛmibhūtaḥ śvaviṣṭhāyāṃ pitṛbhiḥ saha majjati // (91.2) Par.?
sadyaḥ patati māṃsena lākṣayā lavaṇena ca / (92.1) Par.?
tryaheṇa śūdro bhavati brāhmaṇaḥ kṣīravikrayāt // (92.2) Par.?
itareṣāṃ tu paṇyānāṃ vikrayād iha kāmataḥ / (93.1) Par.?
brāhmaṇaḥ saptarātreṇa vaiśyabhāvaṃ niyacchati // (93.2) Par.?
rasā rasair nimātavyā na tv eva lavaṇaṃ rasaiḥ / (94.1) Par.?
kṛtānnaṃ ca kṛtānnena tilā dhānyena tatsamāḥ // (94.2) Par.?
jīved etena rājanyaḥ sarveṇāpy anayaṃ gataḥ / (95.1) Par.?
na tv eva jyāyaṃsīṃ vṛttim abhimanyeta karhicit // (95.2) Par.?
yo lobhād adhamo jātyā jīved utkṛṣṭakarmabhiḥ / (96.1) Par.?
taṃ rājā nirdhanaṃ kṛtvā kṣipram eva pravāsayet // (96.2) Par.?
varaṃ svadharmo viguṇo na pārakyaḥ svanuṣṭhitaḥ / (97.1) Par.?
paradharmeṇa jīvan hi sadyaḥ patati jātitaḥ // (97.2) Par.?
vaiśyo 'jīvan svadharmeṇa śūdravṛttyāpi vartayet / (98.1) Par.?
anācarann akāryāṇi nivarteta ca śaktimān // (98.2) Par.?
aśaknuvaṃs tu śuśrūṣāṃ śūdraḥ kartuṃ dvijanmanām / (99.1) Par.?
putradārātyayaṃ prāpto jīvet kārukakarmabhiḥ // (99.2) Par.?
yaiḥ karmabhiḥ pracaritaiḥ śuśrūṣyante dvijātayaḥ / (100.1) Par.?
tāni kārukakarmāṇi śilpāni vividhāni ca // (100.2) Par.?
vaiśyavṛttim anātiṣṭhan brāhmaṇaḥ sve pathi sthitaḥ / (101.1) Par.?
avṛttikarṣitaḥ sīdann imaṃ dharmaṃ samācaret // (101.2) Par.?
sarvataḥ pratigṛhṇīyād brāhmaṇas tv anayaṃ gataḥ / (102.1) Par.?
pavitraṃ duṣyatīty etad dharmato nopapadyate // (102.2) Par.?
nādhyāpanād yājanād vā garhitād vā pratigrahāt / (103.1) Par.?
doṣo bhavati viprāṇāṃ jvalanāmbusamā hi te // (103.2) Par.?
jīvitātyayam āpanno yo 'nnam atti tatas tataḥ / (104.1) Par.?
ākāśam iva paṅkena na sa pāpena lipyate // (104.2) Par.?
ajīgartaḥ sutaṃ hantum upāsarpad bubhukṣitaḥ / (105.1) Par.?
na cālipyata pāpena kṣutpratīkāram ācaran // (105.2) Par.?
śvamāṃsam icchan ārto 'ttuṃ dharmādharmavicakṣaṇaḥ / (106.1) Par.?
prāṇānāṃ parirakṣārthaṃ vāmadevo na liptavān // (106.2) Par.?
bharadvājaḥ kṣudhārtas tu saputro vijane vane / (107.1) Par.?
bahvīr gāḥ pratijagrāha vṛdhos takṣṇo mahātapāḥ // (107.2) Par.?
kṣudhārtaś cāttum abhyāgād viśvāmitraḥ śvajāghanīm / (108.1) Par.?
caṇḍālahastād ādāya dharmādharmavicakṣaṇaḥ // (108.2) Par.?
pratigrahād yājanād vā tathaivādhyāpanād api / (109.1) Par.?
pratigrahaḥ pratyavaraḥ pretya viprasya garhitaḥ // (109.2) Par.?
yājanādhyāpane nityaṃ kriyete saṃskṛtātmanām / (110.1) Par.?
pratigrahas tu kriyate śūdrād apy antyajanmanaḥ // (110.2) Par.?
japahomair apaity eno yājanādhyāpanaiḥ kṛtam / (111.1) Par.?
pratigrahanimittaṃ tu tyāgena tapasaiva ca // (111.2) Par.?
śiloñcham apy ādadīta vipro 'jīvan yatas tataḥ / (112.1) Par.?
pratigrahācchilaḥ śreyāṃs tato 'py uñchaḥ praśasyate // (112.2) Par.?
sīdadbhiḥ kupyam icchadbhir dhane vā pṛthivīpatiḥ / (113.1) Par.?
yācyaḥ syāt snātakair viprair aditsaṃs tyāgam arhati // (113.2) Par.?
akṛtaṃ ca kṛtāt kṣetrād gaur ajāvikam eva ca / (114.1) Par.?
hiraṇyaṃ dhānyam annaṃ ca pūrvaṃ pūrvam adoṣavat // (114.2) Par.?
sapta vittāgamā dharmyā dāyo lābhaḥ krayo jayaḥ / (115.1) Par.?
prayogaḥ karmayogaś ca satpratigraha eva ca // (115.2) Par.?
vidyā śilpaṃ bhṛtiḥ sevā gorakṣyaṃ vipaṇiḥ kṛṣiḥ / (116.1) Par.?
dhṛtir bhaikṣaṃ kusīdaṃ ca daśa jīvanahetavaḥ // (116.2) Par.?
brāhmaṇaḥ kṣatriyo vāpi vṛddhiṃ naiva prayojayet / (117.1) Par.?
kāmaṃ tu khalu dharmārthaṃ dadyāt pāpīyase 'lpikām // (117.2) Par.?
caturtham ādadāno 'pi kṣatriyo bhāgam āpadi / (118.1) Par.?
prajā rakṣan paraṃ śaktyā kilbiṣāt pratimucyate // (118.2) Par.?
svadharmo vijayas tasya nāhave syāt parāṅmukhaḥ / (119.1) Par.?
śastreṇa vaiśyān rakṣitvā dharmyam āhārayed balim // (119.2) Par.?
dhānye 'ṣṭamaṃ viśāṃ śulkaṃ viṃśaṃ kārṣāpaṇāvaram / (120.1) Par.?
karmopakaraṇāḥ śūdrāḥ kāravaḥ śilpinas tathā // (120.2) Par.?
śūdras tu vṛttim ākāṅkṣan kṣatram ārādhayed yadi / (121.1) Par.?
dhaninaṃ vāpy upārādhya vaiśyaṃ śūdro jijīviṣet // (121.2) Par.?
svargārtham ubhayārthaṃ vā viprān ārādhayet tu saḥ / (122.1) Par.?
jātabrāhmaṇaśabdasya sā hy asya kṛtakṛtyatā // (122.2) Par.?
viprasevaiva śūdrasya viśiṣṭaṃ karma kīrtyate / (123.1) Par.?
yad ato 'nyaddhi kurute tad bhavaty asya niṣphalam // (123.2) Par.?
prakalpyā tasya tair vṛttiḥ svakuṭumbād yathārhataḥ / (124.1) Par.?
śaktiṃ cāvekṣya dākṣyaṃ ca bhṛtyānāṃ ca parigraham // (124.2) Par.?
ucchiṣṭam annaṃ dātavyaṃ jīrṇāni vasanāni ca / (125.1) Par.?
pulākāś caiva dhānyānāṃ jīrṇāś caiva paricchadāḥ // (125.2) Par.?
na śūdre pātakaṃ kiṃcin na ca saṃskāram arhati / (126.1) Par.?
nāsyādhikāro dharme 'sti na dharmāt pratiṣedhanam // (126.2) Par.?
dharmepsavas tu dharmajñāḥ satāṃ vṛttam anuṣṭhitāḥ / (127.1) Par.?
mantravarjyaṃ na duṣyanti praśaṃsāṃ prāpnuvanti ca // (127.2) Par.?
yathā yathā hi sadvṛttam ātiṣṭhaty anasūyakaḥ / (128.1) Par.?
tathā tathemaṃ cāmuṃ ca lokaṃ prāpnoty aninditaḥ // (128.2) Par.?
śaktenāpi hi śūdreṇa na kāryo dhanasaṃcayaḥ / (129.1) Par.?
śūdro hi dhanam āsādya brāhmaṇān eva bādhate // (129.2) Par.?
ete caturṇāṃ varṇānām āpaddharmāḥ prakīrtitāḥ / (130.1) Par.?
yān samyag anutiṣṭhanto vrajanti paramāṃ gatim // (130.2) Par.?
eṣa dharmavidhiḥ kṛtsnaś cāturvarṇyasya kīrtitaḥ / (131.1) Par.?
ataḥ paraṃ pravakṣyāmi prāyaścittavidhiṃ śubham // (131.2) Par.?
Duration=0.39945507049561 secs.