UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 593
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atra ekam iti saṃkhyā // (1)
Par.?
vāsa ity ācchādane bhavati // (2)
Par.?
tasya vāsaḥ pañcavidham aṇḍajaṃ voḍajaṃ vālajaṃ valkalajaṃ carmajaṃ vā // (3) Par.?
yat kuśalenābhyupāyenopapadyate tad ekapaṭalam anekapaṭalaṃ vā grāmyādibhyo niṣparigrahaṃ kaupīnapracchādanamātraṃ lajjāpratīkārārthaṃ caikaṃ vāso grāhyam // (4)
Par.?
asyaiva ca sūtrasya sāmarthyāt sarvadravyaparityāge kṛte ekavāsomātraparigrahaḥ saṃskartavyaḥ śiṣyaḥ / (5.1)
Par.?
āha lajjāvinivṛttir asya kadā bhavatīti / (5.2)
Par.?
ucyate jñānākaluṣābhyām / (5.3)
Par.?
atra yadā prāptajñānaḥ kṣīṇakaluṣaś ca bhavati tadā tasya lajjānivṛttiḥ // (5.4)
Par.?
āha kiṃ vinivṛttāyām api lajjāyāṃ niyatam evaikaṃ vāso grāhyam āhosvid aniyatam iti / (6.1)
Par.?
ucyate aniyatam yasmād āha // (6.2)
Par.?
Duration=0.020089149475098 secs.