UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 597
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atra akāro vāsaḥpratiṣedhe vartate / (1.1)
Par.?
avāsasā nagnena yathā jātena niṣparigraheṇa bhavitavyam / (1.2)
Par.?
āha avāsastve kiṃ te prayojanam / (1.3)
Par.?
tad vācyam ekavāsastvavat / (1.4)
Par.?
tad ucyate niṣparigrahārtham amaṅgalakhyāpanārthaṃ ceti prayojanadvayaṃ draṣṭavyam / (1.5)
Par.?
vāśabdaḥ śaktyaśaktyor vicāraṇe / (1.6)
Par.?
yady aśaktas tadā anagnenaikavāsasā bhāvyam / (1.7)
Par.?
yadi śaktas tadā avāsasā nagnena yathājātena niṣparigraheṇa bhavitavyam ity arthaḥ / (1.8) Par.?
na tu vā vikalpe / (1.9)
Par.?
vikalpārthāsaṃbhavād ity arthaḥ // (1.10)
Par.?
āha tasminn āyatane prativasatā kim ā dehapātād anirgacchataiva stheyaṃ dhyānaikaniṣṭhena śilāvad āhosvid dṛṣṭo 'syāyatanān nirgamaḥ bhasmabhaikṣyodakārjanādinimittaṃ grāmādipraveśo vā / (2.1)
Par.?
ucyate dṛṣṭaḥ / (2.2)
Par.?
Duration=0.039594888687134 secs.