UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 598
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atra mūtraṃ ca purīṣaṃ ca mūtrapurīṣam / (1.1) Par.?
cārthe dvaṃdvasamāsaḥ atra mūtraṃ nāma yad etad udaraparyuṣitaṃ niḥsarati bahiḥ sravati tan mūtram // (1.2)
Par.?
mocanān mūtram // (2)
Par.?
mūtratvābhisambandhāddhi mūtraṃ lokādiprasiddham ity arthaḥ // (3)
Par.?
purīṣaṃ nāma yad etat pītakhāditāvalīḍhānām āhāraviśeṣāṇām ādhyātmikena agninā paripakvam apānena skhalati tat purīṣam // (4)
Par.?
purān nirgatatvāt purīṣatvābhisambandhād vā purīṣaṃ lokādiprasiddham ity arthaḥ // (5)
Par.?
nakāro darśanapratiṣedhe // (6)
Par.?
na draṣṭavyam ity arthaḥ // (7)
Par.?
ava iti apavarjanaṃ nāma pratiṣedhe jātigrahaṇendriyāntarapratiṣedhe cety arthaḥ // (8)
Par.?
īkṣa darśane // (9)
Par.?
yad etan nijaṃ buddhīndriyaṃ cakṣur anena cakṣuṣā anayā buddhyā manuṣyādīnāṃ mūtrapurīṣaṃ na draṣṭavyam // (10)
Par.?
na tu gavādīnām ity arthaḥ // (11)
Par.?
āha kiṃ mūtrapurīṣasaṃdarśanamātram evāsya pratiṣidhyate // (12)
Par.?
Duration=0.025574922561646 secs.