Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): penance, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 793
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sāṃtānikaṃ yakṣyamāṇam adhvagaṃ sārvavedasam / (1.1) Par.?
gurvarthaṃ pitṛmātṛarthaṃ svādhyāyārthyupatāpinaḥ // (1.2) Par.?
na vai tān snātakān vidyād brāhmaṇān dharmabhikṣukān / (2.1) Par.?
niḥsvebhyo deyam etebhyo dānaṃ vidyāviśeṣataḥ // (2.2) Par.?
etebhyo hi dvijāgryebhyo deyam annaṃ sadakṣiṇam / (3.1) Par.?
itarebhyo bahirvedi kṛtānnaṃ deyam ucyate // (3.2) Par.?
sarvaratnāni rājā tu yathārhaṃ pratipādayet / (4.1) Par.?
brāhmaṇān vedaviduṣo yajñārthaṃ caiva dakṣiṇām // (4.2) Par.?
kṛtadāro 'parān dārān bhikṣitvā yo 'dhigacchati / (5.1) Par.?
ratimātraṃ phalaṃ tasya dravyadātus tu saṃtatiḥ // (5.2) Par.?
dhanāni tu yathāśakti vipreṣu pratipādayet / (6.1) Par.?
vedavitsu vivikteṣu pretya svargaṃ samaśnute // (6.2) Par.?
yasya traivārṣikaṃ bhaktaṃ paryāptaṃ bhṛtyavṛttaye / (7.1) Par.?
adhikaṃ vāpi vidyeta sa somaṃ pātum arhati // (7.2) Par.?
ataḥ svalpīyasi dravye yaḥ somaṃ pibati dvijaḥ / (8.1) Par.?
sa pītasomapūrvo 'pi na tasyāpnoti tatphalam // (8.2) Par.?
śaktaḥ parajane dātā svajane duḥkhajīvini / (9.1) Par.?
madhvāpāto viṣāsvādaḥ sa dharmapratirūpakaḥ // (9.2) Par.?
bhṛtyānām uparodhena yat karoty aurdhvadehikam / (10.1) Par.?
tad bhavaty asukhodarkaṃ jīvataś ca mṛtasya ca // (10.2) Par.?
yajñaś cet pratiruddhaḥ syād ekenāṅgena yajvanaḥ / (11.1) Par.?
brāhmaṇasya viśeṣena dhārmike sati rājani // (11.2) Par.?
yo vaiśyaḥ syād bahupaśur hīnakratur asomapaḥ / (12.1) Par.?
kuṭumbāt tasya tad dravyam āhared yajñasiddhaye // (12.2) Par.?
āharet trīṇi vā dve vā kāmaṃ śūdrasya veśmanaḥ / (13.1) Par.?
na hi śūdrasya yajñeṣu kaścid asti parigrahaḥ // (13.2) Par.?
yo 'nāhitāgniḥ śatagur ayajvā ca sahasraguḥ / (14.1) Par.?
tayor api kuṭumbābhyām āhared avicārayan // (14.2) Par.?
ādānanityāc cādātur āhared aprayacchataḥ / (15.1) Par.?
tathā yaśo 'sya prathate dharmaś caiva pravardhate // (15.2) Par.?
tatheva saptame bhakte bhaktāni ṣaḍ anaśnatā / (16.1) Par.?
aśvastanavidhānena hartavyaṃ hīnakarmaṇaḥ // (16.2) Par.?
khalāt kṣetrād agārād vā yato vāpy upalabhyate / (17.1) Par.?
ākhyātavyaṃ tu tat tasmai pṛcchate yadi pṛcchati // (17.2) Par.?
brāhmaṇasvaṃ na hartavyaṃ kṣatriyeṇa kadācana / (18.1) Par.?
dasyuniṣkriyayos tu svam ajīvan hartum arhati // (18.2) Par.?
yo 'sādhubhyo 'rtham ādāya sādhubhyaḥ samprayacchati / (19.1) Par.?
sa kṛtvā plavam ātmānaṃ saṃtārayati tāv ubhau // (19.2) Par.?
yad dhanaṃ yajñaśīlānāṃ devasvaṃ tad vidur budhāḥ / (20.1) Par.?
ayajvanāṃ tu yad vittam āsurasvaṃ tad ucyate // (20.2) Par.?
na tasmin dhārayed daṇḍaṃ dhārmikaḥ pṛthivīpatiḥ / (21.1) Par.?
kṣatriyasya hi bāliśyād brāhmaṇaḥ sīdati kṣudhā // (21.2) Par.?
tasya bhṛtyajanaṃ jñātvā svakuṭumbān mahīpatiḥ / (22.1) Par.?
śrutaśīle ca vijñāya vṛttiṃ dharmyāṃ prakalpayet // (22.2) Par.?
kalpayitvāsya vṛttiṃ ca rakṣed enaṃ samantataḥ / (23.1) Par.?
rājā hi dharmaṣaḍbhāgaṃ tasmāt prāpnoti rakṣitāt // (23.2) Par.?
na yajñārthaṃ dhanaṃ śūdrād vipro bhikṣeta karhicit / (24.1) Par.?
yajamāno hi bhikṣitvā caṇḍālaḥ pretya jāyate // (24.2) Par.?
yājñārtham arthaṃ bhikṣitvā yo na sarvaṃ prayacchati / (25.1) Par.?
sa yāti bhāsatāṃ vipraḥ kākatāṃ vā śataṃ samāḥ // (25.2) Par.?
devasvaṃ brāhmaṇasvaṃ vā lobhenopahinasti yaḥ / (26.1) Par.?
sa pāpātmā pare loke gṛdhrocchiṣṭena jīvati // (26.2) Par.?
iṣṭiṃ vaiśvānarīṃ nityaṃ nirvaped abdaparyaye / (27.1) Par.?
kᄆptānāṃ paśusomānāṃ niṣkṛtyartham asaṃbhave // (27.2) Par.?
āpatkalpena yo dharmaṃ kurute 'nāpadi dvijaḥ / (28.1) Par.?
sa nāpnoti phalaṃ tasya paratraiti vicāritam // (28.2) Par.?
viśvaiś ca devaiḥ sādhyaiś ca brāhmaṇaiś ca maharṣibhiḥ / (29.1) Par.?
āpatsu maraṇād bhītair vidheḥ pratinidhiḥ kṛtaḥ // (29.2) Par.?
prabhuḥ prathamakalpasya yo 'nukalpena vartate / (30.1) Par.?
na sāmparāyikaṃ tasya durmater vidyate phalam // (30.2) Par.?
na brāhmaṇo vedayeta kiṃcid rājani dharmavit / (31.1) Par.?
svavīryeṇaiva tānśiṣyān mānavān apakāriṇaḥ // (31.2) Par.?
svavīryād rājavīryāc ca svavīryaṃ balavattaram / (32.1) Par.?
tasmāt svenaiva vīryeṇa nigṛhṇīyād arīn dvijaḥ // (32.2) Par.?
śrutīr atharvāṅgirasīḥ kuryād ity avicārayan / (33.1) Par.?
vākśastraṃ vai brāhmaṇasya tena hanyād arīn dvijaḥ // (33.2) Par.?
kṣatriyo bāhuvīryeṇa tared āpadam ātmanaḥ / (34.1) Par.?
dhanena vaiśyaśūdrau tu japahomair dvijottamaḥ // (34.2) Par.?
vidhātā śāsitā vaktā maitro brāhmaṇa ucyate / (35.1) Par.?
tasmai nākuśalaṃ brūyān na śuṣkāṃ giram īrayet // (35.2) Par.?
na vai kanyā na yuvatir nālpavidyo na bāliśaḥ / (36.1) Par.?
hotā syād agnihotrasya nārto nāsaṃskṛtas tathā // (36.2) Par.?
narake hi patanty ete juhvantaḥ sa ca yasya tat / (37.1) Par.?
tasmād vaitānakuśalo hotā syād vedapāragaḥ // (37.2) Par.?
prājāpatyam adattvāśvam agnyādheyasya dakṣiṇām / (38.1) Par.?
anāhitāgnir bhavati brāhmaṇo vibhave sati // (38.2) Par.?
puṇyāny anyāni kurvīta śraddadhāno jitendriyaḥ / (39.1) Par.?
na tv alpadakṣiṇair yajñair yajeteha kathaṃcana // (39.2) Par.?
indriyāṇi yaśaḥ svargam āyuḥ kīrtiṃ prajāḥ paśūn / (40.1) Par.?
hanty alpadakṣiṇo yajñas tasmān nālpadhano yajet // (40.2) Par.?
agnihotry apavidhyāgnīn brāhmaṇaḥ kāmakārataḥ / (41.1) Par.?
cāndrāyaṇaṃ caren māsaṃ vīrahatyāsamaṃ hi tat // (41.2) Par.?
ye śūdrād adhigamyārtham agnihotram upāsate / (42.1) Par.?
ṛtvijas te hi śūdrāṇāṃ brahmavādiṣu garhitāḥ // (42.2) Par.?
teṣāṃ satatam ajñānāṃ vṛṣalāgnyupasevinām / (43.1) Par.?
padā mastakam ākramya dātā durgāṇi saṃtaret // (43.2) Par.?
akurvan vihitaṃ karma ninditaṃ ca samācaran / (44.1) Par.?
prasaktaś cendriyārtheṣu prāyaścittīyate naraḥ // (44.2) Par.?
akāmataḥ kṛte pāpe prāyaścittaṃ vidur budhāḥ / (45.1) Par.?
kāmakārakṛte 'py āhur eke śrutinidarśanāt // (45.2) Par.?
akāmataḥ kṛtaṃ pāpaṃ vedābhyāsena śudhyati / (46.1) Par.?
kāmatas tu kṛtaṃ mohāt prāyaścittaiḥ pṛthagvidhaiḥ // (46.2) Par.?
prāyaścittīyatāṃ prāpya daivāt pūrvakṛtena vā / (47.1) Par.?
na saṃsargaṃ vrajet sadbhiḥ prāyaścitte 'kṛte dvijaḥ // (47.2) Par.?
iha duścaritaiḥ kecit kecit pūrvakṛtais tathā / (48.1) Par.?
prāpnuvanti durātmāno narā rūpaviparyayam // (48.2) Par.?
suvarṇacauraḥ kaunakhyaṃ surāpaḥ śyāvadantatām / (49.1) Par.?
brahmahā kṣayarogitvaṃ dauścarmyaṃ gurutalpagaḥ // (49.2) Par.?
piśunaḥ pautināsikyaṃ sūcakaḥ pūtivaktratām / (50.1) Par.?
dhānyacauro 'ṅgahīnatvam ātiraikyaṃ tu miśrakaḥ // (50.2) Par.?
annahartāmayāvitvaṃ maukyaṃ vāgapahārakaḥ / (51.1) Par.?
vastrāpahārakaḥ śvaitryaṃ paṅgutām aśvahārakaḥ // (51.2) Par.?
evaṃ karmaviśeṣeṇa jāyante sadvigarhitāḥ / (52.1) Par.?
jaḍamūkāndhabadhirā vikṛtākṛtayas tathā // (52.2) Par.?
caritavyam ato nityaṃ prāyaścittaṃ viśuddhaye / (53.1) Par.?
nindyair hi lakṣaṇair yuktā jāyante 'niṣkṛtainasaḥ // (53.2) Par.?
brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ / (54.1) Par.?
mahānti pātakāny āhuḥ saṃsargaś cāpi taiḥ saha // (54.2) Par.?
anṛtaṃ ca samutkarṣe rājagāmi ca paiśunam / (55.1) Par.?
guroś cālīkanirbandhaḥ samāni brahmahatyayā // (55.2) Par.?
brahmojjhatā vedanindā kauṭasākṣyaṃ suhṛdvadhaḥ / (56.1) Par.?
garhitānādyayor jagdhiḥ surāpānasamāni ṣaṭ // (56.2) Par.?
nikṣepasyāpaharaṇaṃ narāśvarajatasya ca / (57.1) Par.?
bhūmivajramaṇīnāṃ ca rukmasteyasamaṃ smṛtam // (57.2) Par.?
retaḥsekaḥ svayonīṣu kumārīṣv antyajāsu ca / (58.1) Par.?
sakhyuḥ putrasya ca strīṣu gurutalpasamaṃ viduḥ // (58.2) Par.?
govadho 'yājyasaṃyājyaṃ pāradāryātmavikrayaḥ / (59.1) Par.?
gurumātṛpitṛtyāgaḥ svādhyāyāgnyoḥ sutasya ca // (59.2) Par.?
parivittitānuje 'nūḍhe parivedanam eva ca / (60.1) Par.?
tayor dānaṃ ca kanyāyās tayor eva ca yājanam // (60.2) Par.?
kanyāyā dūṣaṇaṃ caiva vārddhuṣyaṃ vratalopanam / (61.1) Par.?
taḍāgārāmadārāṇām apatyasya ca vikrayaḥ // (61.2) Par.?
vrātyatā bāndhavatyāgo bhṛtyādhyāpanam eva ca / (62.1) Par.?
bhṛtyā cādhyayanādānam apaṇyānāṃ ca vikrayaḥ // (62.2) Par.?
sarvākāreṣv adhīkāro mahāyantrapravartanam / (63.1) Par.?
hiṃsauṣadhīnāṃ stryājīvo 'bhicāro mūlakarma ca // (63.2) Par.?
indhanārtham aśuṣkāṇāṃ drumāṇām avapātanam / (64.1) Par.?
ātmārthaṃ ca kriyārambho ninditānnādanaṃ tathā // (64.2) Par.?
anāhitāgnitā steyam ṛṇānām anapakriyā / (65.1) Par.?
asacchāstrādhigamanaṃ kauśīlavyasya ca kriyā // (65.2) Par.?
dhānyakupyapaśusteyaṃ madyapastrīniṣevaṇam / (66.1) Par.?
strīśūdraviśkṣatravadho nāstikyaṃ copapātakam // (66.2) Par.?
brāhmaṇasya rujaḥ kṛtvā ghrātir aghreyamadyayoḥ / (67.1) Par.?
jaihmyaṃ ca maithunaṃ puṃsi jātibhraṃśakaraṃ smṛtam // (67.2) Par.?
kharāśvoṣṭramṛgebhānām ajāvikavadhas tathā / (68.1) Par.?
saṃkarīkaraṇaṃ jñeyaṃ mīnāhimahiṣasya ca // (68.2) Par.?
ninditebhyo dhanādānaṃ vāṇijyaṃ śūdrasevanam / (69.1) Par.?
apātrīkaraṇaṃ jñeyam asatyasya ca bhāṣaṇam // (69.2) Par.?
kṛmikīṭavayohatyā madyānugatabhojanam / (70.1) Par.?
phalaidhaḥkusumasteyam adhairyaṃ ca malāvaham // (70.2) Par.?
etāny enāṃsi sarvāṇi yathoktāni pṛthak pṛthak / (71.1) Par.?
yair yair vratair apohyante tāni samyaṅ nibodhata // (71.2) Par.?
brahmahā dvādaśa samāḥ kuṭīṃ kṛtvā vane vaset / (72.1) Par.?
bhaikṣāśy ātmaviśuddhyarthaṃ kṛtvā śavaśiro dhvajam // (72.2) Par.?
lakṣyaṃ śastrabhṛtāṃ vā syād viduṣām icchayātmanaḥ / (73.1) Par.?
prāsyed ātmānam agnau vā samiddhe trir avākśirāḥ // (73.2) Par.?
yajeta vāśvamedhena svarjitā gosavena vā / (74.1) Par.?
abhijidviśvajidbhyāṃ vā trivṛtāgniṣṭutāpi vā // (74.2) Par.?
japan vānyatamaṃ vedaṃ yojanānāṃ śataṃ vrajet / (75.1) Par.?
brahmahatyāpanodāya mitabhuj niyatendriyaḥ // (75.2) Par.?
sarvasvaṃ vedaviduṣe brāhmaṇāyopapādayet / (76.1) Par.?
dhanaṃ hi jīvanāyālaṃ gṛhaṃ vā saparicchadam // (76.2) Par.?
haviṣyabhug vānusaret pratisrotaḥ sarasvatīm / (77.1) Par.?
japed vā niyatāhāras trir vai vedasya saṃhitām // (77.2) Par.?
kṛtavāpano nivased grāmānte govraje 'pi vā / (78.1) Par.?
āśrame vṛkṣamūle vā gobrāhmaṇahite rataḥ // (78.2) Par.?
brāhmaṇārthe gavārthe vā sadyaḥ prāṇān parityajet / (79.1) Par.?
mucyate brahmahatyāyā goptā gor brāhmaṇasya ca // (79.2) Par.?
trivāraṃ pratiroddhā vā sarvasvam avajitya vā / (80.1) Par.?
viprasya tannimitte vā prāṇālābhe vimucyate // (80.2) Par.?
evaṃ dṛḍhavrato nityaṃ brahmacārī samāhitaḥ / (81.1) Par.?
samāpte dvādaśe varṣe brahmahatyām vyapohati // (81.2) Par.?
śiṣṭvā vā bhūmidevānāṃ naradevasamāgame / (82.1) Par.?
svam eno 'vabhṛthasnāto hayamedhe vimucyate // (82.2) Par.?
dharmasya brāhmaṇo mūlam agraṃ rājanya ucyate / (83.1) Par.?
tasmāt samāgame teṣām eno vikhyāpya śudhyati // (83.2) Par.?
brahmaṇaḥ sambhavenaiva devānām api daivatam / (84.1) Par.?
pramāṇaṃ caiva lokasya brahmātraiva hi kāraṇam // (84.2) Par.?
teṣāṃ vedavido brūyus trayo 'py enaḥ suniṣkṛtim / (85.1) Par.?
sā teṣāṃ pāvanāya syāt pavitrā viduṣāṃ hi vāk // (85.2) Par.?
ato 'nyatamam āsthāya vidhiṃ vipraḥ samāhitaḥ / (86.1) Par.?
brahmahatyākṛtaṃ pāpaṃ vyapohaty ātmavattayā // (86.2) Par.?
hatvā garbham avijñātam etad eva vrataṃ caret / (87.1) Par.?
rājanyavaiśyau cejānāv ātreyīm eva ca striyam // (87.2) Par.?
uktvā caivānṛtaṃ sākṣye pratirudhya guruṃ tathā / (88.1) Par.?
apahṛtya ca niḥkṣepaṃ kṛtvā ca strīsuhṛdvadham // (88.2) Par.?
iyaṃ viśuddhir uditā pramāpyākāmato dvijam / (89.1) Par.?
kāmato brāhmaṇavadhe niṣkṛtir na vidhīyate // (89.2) Par.?
surāṃ pītvā dvijo mohād agnivarṇāṃ surāṃ pibet / (90.1) Par.?
tayā sa kāye nirdagdhe mucyate kilbiṣāt tataḥ // (90.2) Par.?
gomūtram agnivarṇaṃ vā pibed udakam eva vā / (91.1) Par.?
payo ghṛtaṃ vā maraṇād gośakṛdrasam eva vā // (91.2) Par.?
kaṇān vā bhakṣayed abdaṃ piṇyākaṃ vā sakṛn niśi / (92.1) Par.?
surāpānāpanuttyarthaṃ vālavāsā jaṭī dhvajī // (92.2) Par.?
surā vai malam annānāṃ pāpmā ca malam ucyate / (93.1) Par.?
tasmād brāhmaṇarājanyau vaiśyaś ca na surāṃ pibet // (93.2) Par.?
gauḍī paiṣṭī ca mādhvī ca vijñeyā trividhā surā / (94.1) Par.?
yathaivaikā tathā sarvā na pātavyā dvijottamaiḥ // (94.2) Par.?
yakṣarakṣaḥpiśācānnaṃ madyaṃ māṃsaṃ surāsavam / (95.1) Par.?
tad brāhmaṇena nāttavyaṃ devānām aśnatā haviḥ // (95.2) Par.?
amedhye vā paten matto vaidikaṃ vāpy udāharet / (96.1) Par.?
akāryam anyat kuryād vā brāhmaṇo madamohitaḥ // (96.2) Par.?
yasya kāyagataṃ brahma madyenāplāvyate sakṛt / (97.1) Par.?
tasya vyapaiti brāhmaṇyaṃ śūdratvaṃ ca sa gacchati // (97.2) Par.?
eṣā vicitrābhihitā surāpānasya niṣkṛtiḥ / (98.1) Par.?
ata ūrdhvaṃ pravakṣyāmi suvarṇasteyaniṣkṛtim // (98.2) Par.?
suvarṇasteyakṛd vipro rājānam abhigamya tu / (99.1) Par.?
svakarma khyāpayan brūyān māṃ bhavān anuśāstv iti // (99.2) Par.?
gṛhītvā musalaṃ rājā sakṛddhanyāt tu taṃ svayam // (100.1) Par.?
vadhena śudhyati steno brāhmaṇas tapasaiva tu // (101.1) Par.?
tapasāpanunutsus tu suvarṇasteyajaṃ malam / (102.1) Par.?
cīravāsā dvijo 'raṇye cared brahmahaṇo vratam // (102.2) Par.?
etair vratair apoheta pāpaṃ steyakṛtaṃ dvijaḥ / (103.1) Par.?
gurustrīgamanīyaṃ tu vratair ebhir apānudet // (103.2) Par.?
gurutalpy abhibhāṣyainas tapte svapyād ayomaye / (104.1) Par.?
sūrmīṃ jvalantīṃ sv āśliṣyen mṛtyunā sa viśudhyati // (104.2) Par.?
svayaṃ vā śiśnavṛṣaṇāv utkṛtyādhāya cāñjalau / (105.1) Par.?
nairṛtīṃ diśam ātiṣṭhed ā nipātād ajihmagaḥ // (105.2) Par.?
khaṭvāṅgī cīravāsā vā śmaśrulo vijane vane / (106.1) Par.?
prājāpatyaṃ caret kṛcchram abdam ekaṃ samāhitaḥ // (106.2) Par.?
cāndrāyaṇaṃ vā trīn māsān abhyasyen niyatendriyaḥ / (107.1) Par.?
haviṣyeṇa yavāgvā vā gurutalpāpanuttaye // (107.2) Par.?
etair vratair apoheyur mahāpātakino malam / (108.1) Par.?
upapātakinas tv evam ebhir nānāvidhair vrataiḥ // (108.2) Par.?
upapātakasaṃyukto goghno māsaṃ yavān pibet / (109.1) Par.?
kṛtavāpo vased goṣṭhe carmaṇā tena saṃvṛtaḥ // (109.2) Par.?
caturthakālam aśnīyād akṣāralavaṇaṃ mitam / (110.1) Par.?
gomūtreṇācaret snānaṃ dvau māsau niyatendriyaḥ // (110.2) Par.?
divānugacched gās tās tu tiṣṭhann ūrdhvaṃ rajaḥ pibet / (111.1) Par.?
śuśrūṣitvā namaskṛtya rātrau vīrāsanaṃ vaset // (111.2) Par.?
tiṣṭhantīṣv anutiṣṭhet tu vrajantīṣv apy anuvrajet / (112.1) Par.?
āsīnāsu tathāsīno niyato vītamatsaraḥ // (112.2) Par.?
āturām abhiśastāṃ vā cauravyāghrādibhir bhayaiḥ / (113.1) Par.?
patitāṃ paṅkalagnāṃ vā sarvopāyair vimocayet // (113.2) Par.?
uṣṇe varṣati śīte vā mārute vāti vā bhṛśam / (114.1) Par.?
na kurvītātmanas trāṇaṃ gor akṛtvā tu śaktitaḥ // (114.2) Par.?
ātmano yadi vānyeṣāṃ gṛhe kṣetre 'tha vā khale / (115.1) Par.?
bhakṣayantīṃ na kathayet pibantaṃ caiva vatsakam // (115.2) Par.?
anena vidhinā yas tu goghno gām anugacchati / (116.1) Par.?
sa gohatyākṛtaṃ pāpaṃ tribhir māsair vyapohati // (116.2) Par.?
vṛṣabhaikādaśā gāś ca dadyāt sucaritavrataḥ / (117.1) Par.?
avidyamāne sarvasvaṃ vedavidbhyo nivedayet // (117.2) Par.?
etad eva vrataṃ kuryur upapātakino dvijāḥ / (118.1) Par.?
avakīrṇivarjyaṃ śuddhyarthaṃ cāndrāyaṇam athāpi vā // (118.2) Par.?
avakīrṇī tu kāṇena gardabhena catuṣpathe / (119.1) Par.?
pākayajñavidhānena yajeta nirṛtiṃ niśi // (119.2) Par.?
hutvāgnau vidhivaddhomān antataś ca samaity ṛcā / (120.1) Par.?
vātendraguruvahnīnāṃ juhuyāt sarpiṣāhutīḥ // (120.2) Par.?
kāmato retasaḥ sekaṃ vratasthasya dvijanmanaḥ / (121.1) Par.?
atikramaṃ vratasyāhur dharmajñā brahmavādinaḥ // (121.2) Par.?
mārutaṃ puruhūtaṃ ca guruṃ pāvakam eva ca / (122.1) Par.?
caturo vratino 'bhyeti brāhmaṃ tejo 'vakīrṇinaḥ // (122.2) Par.?
etasminn enasi prāpte vasitvā gardabhājinam / (123.1) Par.?
saptāgārāṃś cared bhaikṣaṃ svakarma parikīrtayan // (123.2) Par.?
tebhyo labdhena bhaikṣeṇa vartayann ekakālikam / (124.1) Par.?
upaspṛśaṃs triṣavaṇaṃ tv abdena sa viśudhyati // (124.2) Par.?
jātibhraṃśakaraṃ karma kṛtvānyatamam icchayā / (125.1) Par.?
caret sāṃtapanaṃ kṛcchraṃ prājāpatyam anicchayā // (125.2) Par.?
saṃkarāpātrakṛtyāsu māsaṃ śodhanam aindavam / (126.1) Par.?
malinīkaraṇīyeṣu taptaḥ syād yāvakais tryaham // (126.2) Par.?
turīyo brahmahatyāyāḥ kṣatriyasya vadhe smṛtaḥ / (127.1) Par.?
vaiśye 'ṣṭamāṃśo vṛttasthe śūdre jñeyas tu ṣoḍaśaḥ // (127.2) Par.?
akāmatas tu rājanyaṃ vinipātya dvijottamaḥ / (128.1) Par.?
vṛṣabhaikasahasrā gā dadyāt sucaritavrataḥ // (128.2) Par.?
tryabdaṃ cared vā niyato jaṭī brahmahaṇo vratam / (129.1) Par.?
vasan dūratare grāmād vṛkṣamūlaniketanaḥ // (129.2) Par.?
etad eva cared abdaṃ prāyaścittaṃ dvijottamaḥ / (130.1) Par.?
pramāpya vaiśyaṃ vṛttasthaṃ dadyāc caikaśatam // (130.2) Par.?
etad eva vrataṃ kṛtsnaṃ ṣaṇmāsān śūdrahā caret / (131.1) Par.?
vṛṣabhaikādaśā vāpi dadyād viprāya gāḥ sitāḥ // (131.2) Par.?
mārjāranakulau hatvā cāṣaṃ maṇḍūkam eva ca / (132.1) Par.?
śvagodholūkakākāṃś ca śūdrahatyāvrataṃ caret // (132.2) Par.?
payaḥ pibet trirātraṃ vā yojanaṃ vādhvano vrajet / (133.1) Par.?
upaspṛśet sravantyāṃ vā sūktaṃ vābdaivataṃ japet // (133.2) Par.?
abhriṃ kārṣṇāyasīṃ dadyāt sarpaṃ hatvā dvijottamaḥ / (134.1) Par.?
palālabhārakaṃ ṣaṇḍhe saisakaṃ caikamāṣakam // (134.2) Par.?
ghṛtakumbhaṃ varāhe tu tiladroṇaṃ tu tittirau / (135.1) Par.?
śuke dvihāyanaṃ vatsaṃ krauñcaṃ hatvā trihāyanam // (135.2) Par.?
hatvā haṃsaṃ balākāṃ ca bakaṃ barhiṇam eva ca / (136.1) Par.?
vānaraṃ śyenabhāsau ca sparśayed brāhmaṇāya gām // (136.2) Par.?
vāso dadyāddhayaṃ hatvā pañca nīlān vṛṣān gajam / (137.1) Par.?
ajameṣāv anaḍvāhaṃ kharaṃ hatvaikahāyanam // (137.2) Par.?
kravyādāṃs tu mṛgān hatvā dhenuṃ dadyāt payasvinīm / (138.1) Par.?
akravyādān vatsatarīm uṣṭraṃ hatvā tu kṛṣṇalam // (138.2) Par.?
jīnakārmukabastāvīn pṛthag dadyād viśuddhaye / (139.1) Par.?
caturṇām api varṇānāṃ nārīr hatvānavasthitāḥ // (139.2) Par.?
dānena vadhanirṇekaṃ sarpādīnām aśaknuvan / (140.1) Par.?
ekaikaśaś caret kṛcchraṃ dvijaḥ pāpāpanuttaye // (140.2) Par.?
asthimatāṃ tu sattvānāṃ sahasrasya pramāpaṇe / (141.1) Par.?
pūrṇe cānasy anasthnāṃ tu śūdrahatyāvrataṃ caret // (141.2) Par.?
kiṃcid eva tu viprāya dadyād asthimatāṃ vadhe / (142.1) Par.?
anasthnāṃ caiva hiṃsāyāṃ prāṇāyāmena śudhyati // (142.2) Par.?
phaladānāṃ tu vṛkṣāṇāṃ chedane japyam ṛcchatam / (143.1) Par.?
gulmavallīlatānāṃ ca puṣpitānāṃ ca vīrudhām // (143.2) Par.?
annādyajānāṃ sattvānāṃ rasajānāṃ ca sarvaśaḥ / (144.1) Par.?
phalapuṣpodbhavānāṃ ca ghṛtaprāśo viśodhanam // (144.2) Par.?
kṛṣṭajānām oṣadhīnāṃ jātānāṃ ca svayaṃ vane / (145.1) Par.?
vṛthālambhe 'nugacched gāṃ dinam ekaṃ payovrataḥ // (145.2) Par.?
etair vratair apohyaṃ syād eno hiṃsāsamudbhavam / (146.1) Par.?
jñānājñānakṛtaṃ kṛtsnaṃ śṛṇutānādyabhakṣaṇe // (146.2) Par.?
ajñānād vāruṇīṃ pītvā saṃskāreṇaiva śudhyati / (147.1) Par.?
matipūrvam anirdeśyaṃ prāṇāntikam iti sthitiḥ // (147.2) Par.?
apaḥ surābhājanasthā madyabhāṇḍasthitās tathā / (148.1) Par.?
pañcarātraṃ pibet pītvā śaṅkhapuṣpīśṛtaṃ payaḥ // (148.2) Par.?
spṛṣṭvā dattvā ca madirāṃ vidhivat pratigṛhya ca / (149.1) Par.?
śūdrocchiṣṭāś ca pītvāpaḥ kuśavāri pibet tryaham // (149.2) Par.?
brāhmaṇas tu surāpasya gandham āghrāya somapaḥ / (150.1) Par.?
prāṇān apsu trir āyamya ghṛtaṃ prāśya viśudhyati // (150.2) Par.?
ajñānāt prāśya viṣmūtraṃ surāsaṃspṛṣṭam eva ca / (151.1) Par.?
punaḥ saṃskāram arhanti trayo varṇā dvijātayaḥ // (151.2) Par.?
vapanaṃ mekhalā daṇḍo bhaikṣacaryā vratāni ca / (152.1) Par.?
nivartante dvijātīnāṃ punaḥsaṃskārakarmaṇi // (152.2) Par.?
abhojyānāṃ tu bhuktvānnaṃ strīśūdrocchiṣṭam eva ca / (153.1) Par.?
jagdhvā māṃsam abhakṣyaṃ ca saptarātraṃ yavān pibet // (153.2) Par.?
śuktāni ca kaṣāyāṃś ca pītvā medhyāny api dvijaḥ / (154.1) Par.?
tāvad bhavaty aprayato yāvat tan na vrajaty adhaḥ // (154.2) Par.?
viḍvarāhakharoṣṭrāṇāṃ gomāyoḥ kapikākayoḥ / (155.1) Par.?
prāśya mūtrapurīṣāṇi dvijaś cāndrāyaṇaṃ caret // (155.2) Par.?
śuṣkāṇi bhuktvā māṃsāni bhaumāni kavakāni ca / (156.1) Par.?
ajñātaṃ caiva sūnāstham etad eva vrataṃ caret // (156.2) Par.?
kravyādasūkaroṣṭrāṇāṃ kukkuṭānāṃ ca bhakṣaṇe / (157.1) Par.?
narakākakharāṇāṃ ca taptakṛcchraṃ viśodhanam // (157.2) Par.?
māsikānnaṃ tu yo 'śnīyād asamāvartako dvijaḥ / (158.1) Par.?
sa trīṇy ahāny upavased ekāhaṃ codake vaset // (158.2) Par.?
brahmacārī tu yo 'śnīyān madhu māṃsaṃ kathaṃcana / (159.1) Par.?
sa kṛtvā prākṛtaṃ kṛcchraṃ vrataśeṣaṃ samāpayet // (159.2) Par.?
biḍālakākākhūcchiṣṭaṃ jagdhvā śvanakulasya ca / (160.1) Par.?
keśakīṭāvapannaṃ ca pibed brahmasuvarcalām // (160.2) Par.?
abhojyam annaṃ nāttavyam ātmanaḥ śuddhim icchatā / (161.1) Par.?
ajñānabhuktaṃ tūttāryaṃ śodhyaṃ vāpy āśu śodhanaiḥ // (161.2) Par.?
eṣo 'nādyādanasyokto vratānāṃ vividho vidhiḥ / (162.1) Par.?
steyadoṣāpahartṝṇāṃ vratānāṃ śrūyatāṃ vidhiḥ // (162.2) Par.?
dhānyānnadhanacauryāṇi kṛtvā kāmād dvijottamaḥ / (163.1) Par.?
svajātīyagṛhād eva kṛcchrābdena viśudhyati // (163.2) Par.?
manuṣyāṇāṃ tu haraṇe strīṇāṃ kṣetragṛhasya ca / (164.1) Par.?
kūpavāpījalānāṃ ca śuddhiś cāndrāyaṇaṃ smṛtam // (164.2) Par.?
dravyāṇām alpasārāṇāṃ steyaṃ kṛtvānyaveśmataḥ / (165.1) Par.?
caret sāṃtapanaṃ kṛcchraṃ tan niryāty ātmaśuddhaye // (165.2) Par.?
bhakṣyabhojyāpaharaṇe yānaśayyāsanasya ca / (166.1) Par.?
puṣpamūlaphalānāṃ ca pañcagavyaṃ viśodhanam // (166.2) Par.?
tṛṇakāṣṭhadrumāṇāṃ ca śuṣkānnasya guḍasya ca / (167.1) Par.?
celacarmāmiṣāṇāṃ ca trirātraṃ syād abhojanam // (167.2) Par.?
maṇimuktāpravālānāṃ tāmrasya rajatasya ca / (168.1) Par.?
ayaḥkāṃsyopalānāṃ ca dvādaśāhaṃ kaṇānnatā // (168.2) Par.?
kārpāsakīṭajorṇānāṃ dviśaphaikaśaphasya ca / (169.1) Par.?
pakṣigandhauṣadhīnāṃ ca rajjvāś caiva tryahaṃ payaḥ // (169.2) Par.?
etair vratair apoheta pāpaṃ steyakṛtaṃ dvijaḥ / (170.1) Par.?
agamyāgamanīyaṃ tu vratair ebhir apānudet // (170.2) Par.?
gurutalpavrataṃ kuryād retaḥ siktvā svayoniṣu / (171.1) Par.?
sakhyuḥ putrasya ca strīṣu kumārīṣv antyajāsu ca // (171.2) Par.?
paitṛsvaseyīṃ bhaginīṃ svasrīyāṃ mātur eva ca / (172.1) Par.?
mātuś ca bhrātus tanayāṃ gatvā cāndrāyaṇaṃ caret // (172.2) Par.?
etās tisras tu bhāryārthe nopayacchet tu buddhimān / (173.1) Par.?
jñātitvenānupeyās tāḥ patati hy upayann adhaḥ // (173.2) Par.?
amānuṣīṣu puruṣa udakyāyām ayoniṣu / (174.1) Par.?
retaḥ siktvā jale caiva kṛcchraṃ sāṃtapanaṃ caret // (174.2) Par.?
maithunaṃ tu samāsevya puṃsi yoṣiti vā dvijaḥ / (175.1) Par.?
goyāne 'psu divā caiva savāsāḥ snānam ācaret // (175.2) Par.?
caṇḍālāntyastriyo gatvā bhuktvā ca pratigṛhya ca / (176.1) Par.?
pataty ajñānato vipro jñānāt sāmyaṃ tu gacchati // (176.2) Par.?
vipraduṣṭāṃ striyaṃ bhartā nirundhyād ekaveśmani / (177.1) Par.?
yat puṃsaḥ paradāreṣu tac caināṃ cārayed vratam // (177.2) Par.?
sā cet punaḥ praduṣyet tu sadṛśenopamantritā / (178.1) Par.?
kṛcchraṃ cāndrāyaṇaṃ caiva tad asyāḥ pāvanaṃ smṛtam // (178.2) Par.?
yat karoty ekarātreṇa vṛṣalīsevanād dvijaḥ / (179.1) Par.?
tad bhaikṣabhujjapan nityaṃ tribhir varṣair vyapohati // (179.2) Par.?
eṣā pāpakṛtām uktā caturṇām api niṣkṛtiḥ / (180.1) Par.?
patitaiḥ samprayuktānām imāḥ śṛṇuta niṣkṛtīḥ // (180.2) Par.?
saṃvatsareṇa patati patitena sahācaran / (181.1) Par.?
yājanādhyāpanād yaunān na tu yānāsanāśanāt // (181.2) Par.?
yo yena patitenaiṣāṃ saṃsargaṃ yāti mānavaḥ / (182.1) Par.?
sa tasyaiva vrataṃ kuryāt tatsaṃsargaviśuddhaye // (182.2) Par.?
patitasyodakaṃ kāryaṃ sapiṇḍair bāndhavair bahiḥ / (183.1) Par.?
nindite 'hani sāyāhne jñātyṛtviggurusaṃnidhau // (183.2) Par.?
dāsī ghaṭam apāṃ pūrṇaṃ paryasyet pretavat padā / (184.1) Par.?
ahorātram upāsīrann aśaucaṃ bāndhavaiḥ saha // (184.2) Par.?
nivarteraṃś ca tasmāt tu sambhāṣaṇasahāsane / (185.1) Par.?
dāyādyasya pradānaṃ ca yātrā caiva hi laukikī // (185.2) Par.?
jyeṣṭhatā ca nivarteta jyeṣṭhāvāpyaṃ ca yad dhanam / (186.1) Par.?
jyeṣṭhāṃśaṃ prāpnuyāc cāsya yavīyān guṇato 'dhikaḥ // (186.2) Par.?
prāyaścitte tu carite pūrṇakumbham apāṃ navam / (187.1) Par.?
tenaiva sārdhaṃ prāsyeyuḥ snātvā puṇye jalāśaye // (187.2) Par.?
sa tv apsu taṃ ghaṭaṃ prāsya praviśya bhavanaṃ svakam / (188.1) Par.?
sarvāṇi jñātikāryāṇi yathāpūrvaṃ samācaret // (188.2) Par.?
etad eva vidhiṃ kuryād yoṣitsu patitāsv api / (189.1) Par.?
vastrānnapānaṃ deyaṃ tu vaseyuś ca gṛhāntike // (189.2) Par.?
enasvibhir anirṇiktair nārthaṃ kiṃcit sahācaret / (190.1) Par.?
kṛtanirṇejanāṃś caiva na jugupseta karhicit // (190.2) Par.?
bālaghnāṃś ca kṛtaghnāṃś ca viśuddhān api dharmataḥ / (191.1) Par.?
śaraṇāgatahantṝṃś ca strīhantṝṃś ca na saṃvaset // (191.2) Par.?
yeṣāṃ dvijānāṃ sāvitrī nānūcyeta yathāvidhi / (192.1) Par.?
tāṃś cārayitvā trīn kṛcchrān yathāvidhyupanāyayet // (192.2) Par.?
prāyaścittaṃ cikīrṣanti vikarmasthās tu ye dvijāḥ / (193.1) Par.?
brahmaṇā ca parityaktās teṣām apy etad ādiśet // (193.2) Par.?
yad garhitenārjayanti karmaṇā brāhmaṇā dhanam / (194.1) Par.?
tasyotsargeṇa śudhyanti japyena tapasaiva ca // (194.2) Par.?
japitvā trīṇi sāvitryāḥ sahasrāṇi samāhitaḥ / (195.1) Par.?
māsaṃ goṣṭhe payaḥ pītvā mucyate 'satpratigrahāt // (195.2) Par.?
upavāsakṛśaṃ taṃ tu govrajāt punar āgatam / (196.1) Par.?
praṇataṃ prati pṛccheyuḥ sāmyaṃ saumyecchasīti kim // (196.2) Par.?
satyam uktvā tu vipreṣu vikired yavasaṃ gavām / (197.1) Par.?
gobhiḥ pravartite tīrthe kuryus tasya parigraham // (197.2) Par.?
vrātyānāṃ yājanaṃ kṛtvā pareṣām antyakarma ca / (198.1) Par.?
abhicāram ahīnaṃ ca tribhiḥ kṛcchrair vyapohati // (198.2) Par.?
śaraṇāgataṃ parityajya vedaṃ viplāvya ca dvijaḥ / (199.1) Par.?
saṃvatsaraṃ yavāhāras tat pāpam apasedhati // (199.2) Par.?
śvaśṛgālakharair daṣṭo grāmyaiḥ kravyādbhir eva ca / (200.1) Par.?
narāśvoṣṭravarāhaiś ca prāṇāyāmena śudhyati // (200.2) Par.?
ṣaṣṭhānnakālatā māsaṃ saṃhitājapa eva vā / (201.1) Par.?
homāś ca sakalā nityam apāṅktyānāṃ viśodhanam // (201.2) Par.?
uṣṭrayānaṃ samāruhya kharayānaṃ tu kāmataḥ / (202.1) Par.?
snātvā tu vipro digvāsāḥ prāṇāyāmena śudhyati // (202.2) Par.?
vinādbhir apsu vāpy ārtaḥ śārīraṃ saṃniṣevya ca / (203.1) Par.?
sacailo bahir āplutya gām ālabhya viśudhyati // (203.2) Par.?
vedoditānāṃ nityānāṃ karmaṇāṃ samatikrame / (204.1) Par.?
snātakavratalope ca prāyaścittam abhojanam // (204.2) Par.?
huṃkāraṃ brāhmaṇasyoktvā tvaṃkāraṃ ca garīyasaḥ / (205.1) Par.?
snātvānaśnann ahaḥ śeṣam abhivādya prasādayet // (205.2) Par.?
tāḍayitvā tṛṇenāpi kaṇṭhe vābadhya vāsasā / (206.1) Par.?
vivāde vā vinirjitya praṇipatya prasādayet // (206.2) Par.?
avagūrya tv abdaśataṃ sahasram abhihatya ca / (207.1) Par.?
jighāṃsayā brāhmaṇasya narakaṃ pratipadyate // (207.2) Par.?
śoṇitaṃ yāvataḥ pāṃsūn saṃgṛhṇāti mahītale / (208.1) Par.?
tāvanty abdasahasrāṇi tatkartā narake vaset // (208.2) Par.?
avagūrya caret kṛcchram atikṛcchraṃ nipātane / (209.1) Par.?
kṛcchrātikṛcchrau kurvīta viprasyotpādya śoṇitam // (209.2) Par.?
anuktaniṣkṛtīnāṃ tu pāpānām apanuttaye / (210.1) Par.?
śaktiṃ cāvekṣya pāpaṃ ca prāyaścittaṃ prakalpayet // (210.2) Par.?
yair abhyupāyair enāṃsi mānavo vyapakarṣati / (211.1) Par.?
tān vo 'bhyupāyān vakṣyāmi devaṛṣipitṛsevitān // (211.2) Par.?
tryahaṃ prātas tryahaṃ sāyaṃ tryaham adyād ayācitam / (212.1) Par.?
tryahaṃ paraṃ ca nāśnīyāt prājāpatyaṃ caran dvijaḥ // (212.2) Par.?
gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam / (213.1) Par.?
ekarātropavāsaś ca kṛcchraṃ sāṃtapanaṃ smṛtam // (213.2) Par.?
ekaikaṃ grāsam aśnīyāt tryahāṇi trīṇi pūrvavat / (214.1) Par.?
tryahaṃ copavased antyam atikṛcchraṃ caran dvijaḥ // (214.2) Par.?
taptakṛcchraṃ caran vipro jalakṣīraghṛtānilān / (215.1) Par.?
pratitryahaṃ pibed uṣṇān sakṛtsnāyī samāhitaḥ // (215.2) Par.?
yatātmano 'pramattasya dvādaśāham abhojanam / (216.1) Par.?
parāko nāma kṛcchro 'yaṃ sarvapāpāpanodanaḥ // (216.2) Par.?
ekaikaṃ hrāsayet piṇḍaṃ kṛṣṇe śukle ca vardhayet / (217.1) Par.?
upaspṛśaṃs triṣavaṇam etac cāndrāyaṇaṃ smṛtam // (217.2) Par.?
etam eva vidhiṃ kṛtsnam ācared yavamadhyame / (218.1) Par.?
śuklapakṣādiniyataś caraṃś cāndrāyaṇaṃ vratam // (218.2) Par.?
aṣṭāv aṣṭau samaśnīyāt piṇḍān madhyaṃdine sthite / (219.1) Par.?
niyatātmā haviṣyāśī yaticāndrāyaṇaṃ caran // (219.2) Par.?
caturaḥ prātar aśnīyāt piṇḍān vipraḥ samāhitaḥ / (220.1) Par.?
caturo 'stam ite sūrye śiśucāndrāyaṇaṃ smṛtam // (220.2) Par.?
yathā kathaṃcit piṇḍānāṃ tisro 'śītīḥ samāhitaḥ / (221.1) Par.?
māsenāśnan haviṣyasya candrasyaiti salokatām // (221.2) Par.?
etad rudrās tathādityā vasavaś cācaran vratam / (222.1) Par.?
sarvākuśalamokṣāya marutaś ca maharṣibhiḥ // (222.2) Par.?
mahāvyāhṛtibhir homaḥ kartavyaḥ svayam anvaham / (223.1) Par.?
ahiṃsā satyam akrodham ārjavaṃ ca samācaret // (223.2) Par.?
trir ahnas trir niśāyāṃ ca savāsā jalam āviśet / (224.1) Par.?
strīśūdrapatitāṃś caiva nābhibhāṣeta karhicit // (224.2) Par.?
sthānāsanābhyāṃ vihared aśakto 'dhaḥ śayīta vā / (225.1) Par.?
brahmacārī vratī ca syād gurudevadvijārcakaḥ // (225.2) Par.?
sāvitrīṃ ca japen nityaṃ pavitrāṇi ca śaktitaḥ / (226.1) Par.?
sarveṣv eva vrateṣv evaṃ prāyaścittārtham ādṛtaḥ // (226.2) Par.?
etair dvijātayaḥ śodhyā vratair āviṣkṛtainasaḥ / (227.1) Par.?
anāviṣkṛtapāpāṃs tu mantrair homaiś ca śodhayet // (227.2) Par.?
khyāpanenānutāpena tapasādhyayanena ca / (228.1) Par.?
pāpakṛnmucyate pāpāt tathā dānena cāpadi // (228.2) Par.?
yathā yathā naro 'dharmaṃ svayaṃ kṛtvānubhāṣate / (229.1) Par.?
tathā tathā tvacevāhis tenādharmeṇa mucyate // (229.2) Par.?
yathā yathā manas tasya duṣkṛtaṃ karma garhati / (230.1) Par.?
tathā tathā śarīraṃ tat tenādharmeṇa mucyate // (230.2) Par.?
kṛtvā pāpaṃ hi saṃtapya tasmāt pāpāt pramucyate / (231.1) Par.?
naivaṃ kuryāṃ punar iti nivṛttyā pūyate tu saḥ // (231.2) Par.?
evaṃ saṃcintya manasā pretya karmaphalodayam / (232.1) Par.?
manovāṅmūrtibhir nityaṃ śubhaṃ karma samācaret // (232.2) Par.?
ajñānād yadi vā jñānāt kṛtvā karma vigarhitam / (233.1) Par.?
tasmād vimuktim anvicchan dvitīyaṃ na samācaret // (233.2) Par.?
yasmin karmaṇy asya kṛte manasaḥ syād alāghavam / (234.1) Par.?
tasmiṃs tāvat tapaḥ kuryād yāvat tuṣṭikaraṃ bhavet // (234.2) Par.?
tapomūlam idaṃ sarvaṃ daivamānuṣakaṃ sukham / (235.1) Par.?
tapomadhyaṃ budhaiḥ proktaṃ tapo'ntaṃ vedadarśibhiḥ // (235.2) Par.?
brāhmaṇasya tapo jñānaṃ tapaḥ kṣatrasya rakṣaṇam / (236.1) Par.?
vaiśyasya tu tapo vārttā tapaḥ śūdrasya sevanam // (236.2) Par.?
ṛṣayaḥ saṃyatātmānaḥ phalamūlānilāśanāḥ / (237.1) Par.?
tapasaiva prapaśyanti trailokyaṃ sacarācaram // (237.2) Par.?
auṣadhāny agado vidyā daivī ca vividhā sthitiḥ / (238.1) Par.?
tapasaiva prasidhyanti tapas teṣāṃ hi sādhanam // (238.2) Par.?
yad dustaraṃ yad durāpaṃ yad durgaṃ yac ca duṣkaram / (239.1) Par.?
sarvaṃ tu tapasā sādhyaṃ tapo hi duratikramam // (239.2) Par.?
mahāpātakinaś caiva śeṣāś cākāryakāriṇaḥ / (240.1) Par.?
tapasaiva sutaptena mucyante kilbiṣāt tataḥ // (240.2) Par.?
kīṭāś cāhipataṃgāś ca paśavaś ca vayāṃsi ca / (241.1) Par.?
sthāvarāṇi ca bhūtāni divaṃ yānti tapobalāt // (241.2) Par.?
yat kiṃcid enaḥ kurvanti manovāṅmūrtibhir janāḥ / (242.1) Par.?
tat sarvaṃ nirdahanty āśu tapasaiva tapodhanāḥ // (242.2) Par.?
tapasaiva viśuddhasya brāhmaṇasya divaukasaḥ / (243.1) Par.?
ijyāś ca pratigṛhṇanti kāmān saṃvardhayanti ca // (243.2) Par.?
prajāpatir idaṃ śāstraṃ tapasaivāsṛjat prabhuḥ / (244.1) Par.?
tathaiva vedān ṛṣayas tapasā pratipedire // (244.2) Par.?
ity etat tapaso devā mahābhāgyaṃ pracakṣate / (245.1) Par.?
sarvasyāsya prapaśyantas tapasaḥ puṇyam uttamam // (245.2) Par.?
vedābhyāso 'nvahaṃ śaktyā mahāyajñakriyā kṣamā / (246.1) Par.?
nāśayanty āśu pāpāni mahāpātakajāny api // (246.2) Par.?
yathaidhas tejasā vahniḥ prāptaṃ nirdahati kṣaṇāt / (247.1) Par.?
tathā jñānāgninā pāpaṃ sarvaṃ dahati vedavit // (247.2) Par.?
ity etad enasām uktaṃ prāyaścittaṃ yathāvidhi / (248.1) Par.?
ata ūrdhvaṃ rahasyānāṃ prāyaścittaṃ nibodhata // (248.2) Par.?
savyāhṛtipraṇavakāḥ prāṇāyāmās tu ṣoḍaśa / (249.1) Par.?
api bhrūṇahanaṃ māsāt punanty ahar ahaḥ kṛtāḥ // (249.2) Par.?
kautsaṃ japtvāpa ity etad vasiṣṭhaṃ ca pratīty ṛcam / (250.1) Par.?
māhitraṃ śuddhavatyaś ca surāpo 'pi viśudhyati // (250.2) Par.?
sakṛtjaptvāsyavāmīyaṃ śivasaṃkalpam eva ca / (251.1) Par.?
apahṛtya suvarṇaṃ tu kṣaṇād bhavati nirmalaḥ // (251.2) Par.?
haviṣpāntīyam abhyasya na tamaṃ ha itīti ca / (252.1) Par.?
japitvā pauruṣaṃ sūktaṃ mucyate gurutalpagaḥ // (252.2) Par.?
enasāṃ sthūlasūkṣmāṇāṃ cikīrṣann apanodanam / (253.1) Par.?
avaity ṛcaṃ japed abdaṃ yat kiṃ cedam itīti vā // (253.2) Par.?
pratigṛhyāpratigrāhyaṃ bhuktvā cānnaṃ vigarhitam / (254.1) Par.?
japaṃs taratsamandīyaṃ pūyate mānavas tryahāt // (254.2) Par.?
somāraudram tu bahvenāḥ māsam abhyasya śudhyati / (255.1) Par.?
sravantyām ācaran snānam aryamṇām iti ca tṛcam // (255.2) Par.?
abdārdham indram ity etad enasvī saptakaṃ japet / (256.1) Par.?
apraśastaṃ tu kṛtvāpsu māsam āsīta bhaikṣabhuk // (256.2) Par.?
mantraiḥ śākalahomīyair abdaṃ hutvā ghṛtaṃ dvijaḥ / (257.1) Par.?
sugurv apy apahanty eno japtvā vā nama ity ṛcam // (257.2) Par.?
mahāpātakasaṃyukto 'nugacched gāḥ samāhitaḥ / (258.1) Par.?
abhyasyābdaṃ pāvamānīr bhaikṣāhāro viśudhyati // (258.2) Par.?
araṇye vā trir abhyasya prayato vedasaṃhitām / (259.1) Par.?
mucyate pātakaiḥ sarvaiḥ parākaiḥ śodhitas tribhiḥ // (259.2) Par.?
tryahaṃ tūpavased yuktas trir ahno 'bhyupayann apaḥ / (260.1) Par.?
mucyate pātakaiḥ sarvais trir japitvāghamarṣaṇam // (260.2) Par.?
yathāśvamedhaḥ kraturāṭ sarvapāpāpanodanaḥ / (261.1) Par.?
tathāghamarṣaṇaṃ sūktaṃ sarvapāpāpanodanam // (261.2) Par.?
hatvā lokān apīmāṃs trīn aśnann api yatas tataḥ / (262.1) Par.?
ṛgvedaṃ dhārayan vipro nainaḥ prāpnoti kiṃcana // (262.2) Par.?
ṛksaṃhitāṃ trir abhyasya yajuṣāṃ vā samāhitaḥ / (263.1) Par.?
sāmnāṃ vā sarahasyānāṃ sarvapāpaiḥ pramucyate // (263.2) Par.?
yathā mahāhradaṃ prāpya kṣiptaṃ loṣṭaṃ vinaśyati / (264.1) Par.?
tathā duścaritaṃ sarvaṃ vede trivṛti majjati // (264.2) Par.?
ṛco yajūṃṣi cānyāni sāmāni vividhāni ca / (265.1) Par.?
eṣa jñeyas trivṛdvedo yo vedainaṃ sa vedavit // (265.2) Par.?
ādyaṃ yat tryakṣaraṃ brahma trayī yasmin pratiṣṭhitā / (266.1) Par.?
sa guhyo 'nyas trivṛdvedo yas taṃ veda sa vedavit // (266.2) Par.?
Duration=0.75115299224854 secs.