UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 602
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atra prāṇo nāma ya eṣa mukhanāsikābhyāṃ niḥsarati vāyur eṣa prāṇaḥ // (1)
Par.?
tasya āyāmo nigraho nirodhaḥ sa prāṇāyāmaḥ // (2)
Par.?
sa ca puruṣavṛttir draṣṭavyaḥ // (3)
Par.?
jñānecchāprayatnapūrvakatvāt prāṇāyāmasya ca // (5)
Par.?
ekoddhāto dvir uddhāto vā // (6)
Par.?
tathā viṃśatimātraś caturviṃśatimātras triṃśanmātro vā // (7)
Par.?
mātrā tv akṣinimeṣakālaḥ // (8)
Par.?
sa yathāśakti yathābalaṃ kartavyaḥ // (9)
Par.?
tasmād upaspṛśya padmakasvastikopasthāñjalikārdhacandrapīṭhakadaṇḍāyatasarvatobhadrādīnām anyatamenāsanabandhena prāṅmukha udaṅmukho vā upaviśyaitāny aṅgāni kṛtvā grīvām unnāmya pūraṇapūrvako vā recakapūrvako vā tāvat kartavyo yāvan nigṛhītā vāyavo dhyānībhūtaś ca bhavati // (10)
Par.?
tatra dhyānībhūto nāma yadā dantivad antaḥśarīraṃ pūrṇaṃ bhavati // (11)
Par.?
nigṛhītānāṃ tu lakṣaṇaṃ yadā kūrmavad antaḥśarīre ucchvāsapratyucchvāsā vartante svacchendriyaś ca bhavati tadā mantavyā nigṛhītā vāyava iti // (12)
Par.?
tataḥ śanaiḥ śanair moktavyā nāsikayā yathotpalapattram api nāsāpuṭasthaṃ na kampayati // (13)
Par.?
tad atra praśnākrāntau krameṇākramitavyaḥ antarbhāve 'ntare vāyavo bhāvayitavyāḥ // (14)
Par.?
ana prāṇane // (15)
Par.?
āṅ iti āsanabandhanibhṛtanigṛhītakaluṣakṣapaṇavisargādimaryādām adhikurute // (16) Par.?
yam u bandhane // (17)
Par.?
bandhayitavyāḥ // (18)
Par.?
ḍukṛñ karaṇe draṣṭavyaḥ // (19)
Par.?
tvā iti karmaniṣṭhāyām // (20)
Par.?
vicchedavad ity arthaḥ // (21)
Par.?
āha atha kṛte prāṇāyāme yadi kaluṣaṃ na kṣīṇaṃ syāt tato 'nena kiṃ kartavyam // (22)
Par.?
tad ucyate japyam // (23)
Par.?
Duration=0.088120937347412 secs.