UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 612
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atrokteṣu dṛśyaśravyādiṣu ca aśeṣeṣu siddheśvarapaśvādiṣu nirviśeṣavācī sarvaśabdo draṣṭavyaḥ // (1) Par.?
jñatā ity atrāpi ca nas trikaṃ cintyate // (2)
Par.?
jñātā jñānaṃ jñeyam iti // (3)
Par.?
tatra jñātā siddhaḥ jñānam asya siddhir jñānam // (4)
Par.?
jñeyaṃ kāryaṃ kāraṇaṃ siddhāś ceti // (5)
Par.?
tasmād ekā jñānaśaktir aparimitena jñeyenānekenānekadhopacaryate // (6)
Par.?
sphaṭikādityavac cāsya sarvataḥ pravartata ity arthaḥ // (7)
Par.?
āha kim ayaṃ siddho jñānamātrasaṃtuṣṭaḥ paṅguvad uta kriyāśaktir apy asti neti // (8)
Par.?
Duration=0.11595296859741 secs.