Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): karman doctrine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 824
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
cāturvarṇyasya kṛtsno 'yam ukto dharmas tvayānaghaḥ / (1.1) Par.?
karmaṇāṃ phalanirvṛttiṃ śaṃsa nas tattvataḥ parām // (1.2) Par.?
sa tān uvāca dharmātmā maharṣīn mānavo bhṛguḥ / (2.1) Par.?
asya sarvasya śṛṇuta karmayogasya nirṇayam // (2.2) Par.?
śubhāśubhaphalaṃ karma manovāgdehasambhavam / (3.1) Par.?
karmajā gatayo nṝṇām uttamādhamamadhyamaḥ // (3.2) Par.?
tasyeha trividhasyāpi tryadhiṣṭhānasya dehinaḥ / (4.1) Par.?
daśalakṣaṇayuktasya mano vidyāt pravartakam // (4.2) Par.?
paradravyeṣv abhidhyānaṃ manasāniṣṭacintanam / (5.1) Par.?
vitathābhiniveśaś ca trividhaṃ karma mānasam // (5.2) Par.?
pāruṣyam anṛtaṃ caiva paiśunyaṃ cāpi sarvaśaḥ / (6.1) Par.?
asaṃbaddhapralāpaś ca vāṅmayaṃ syāc caturvidham // (6.2) Par.?
adattānām upādānaṃ hiṃsā caivāvidhānataḥ / (7.1) Par.?
paradāropasevā ca śārīraṃ trividhaṃ smṛtam // (7.2) Par.?
mānasaṃ manasaivāyam upabhuṅkte śubhāśubham / (8.1) Par.?
vācā vācā kṛtaṃ karma kāyenaiva ca kāyikam // (8.2) Par.?
śarīrajaiḥ karmadoṣair yāti sthāvaratāṃ naraḥ / (9.1) Par.?
vācikaiḥ pakṣimṛgatāṃ mānasair antyajātitām // (9.2) Par.?
vāgdaṇḍo 'tha manodaṇḍaḥ kāyadaṇḍas tathaiva ca / (10.1) Par.?
yasyaite nihitā buddhau tridaṇḍīti sa ucyate // (10.2) Par.?
tridaṇḍam etan nikṣipya sarvabhūteṣu mānavaḥ / (11.1) Par.?
kāmakrodhau tu saṃyamya tataḥ siddhiṃ niyacchati // (11.2) Par.?
yo 'syātmanaḥ kārayitā taṃ kṣetrajñaṃ pracakṣate / (12.1) Par.?
yaḥ karoti tu karmāṇi sa bhūtātmocyate budhaiḥ // (12.2) Par.?
jīvasaṃjño 'ntarātmānyaḥ sahajaḥ sarvadehinām / (13.1) Par.?
yena vedayate sarvaṃ sukhaṃ duḥkhaṃ ca janmasu // (13.2) Par.?
tāv ubhau bhūtasaṃpṛktau mahān kṣetrajña eva ca / (14.1) Par.?
uccāvaceṣu bhūteṣu sthitaṃ taṃ vyāpya tiṣṭhataḥ // (14.2) Par.?
asaṃkhyā mūrtayas tasya niṣpatanti śarīrataḥ / (15.1) Par.?
uccāvacāni bhūtāni satataṃ ceṣṭayanti yāḥ // (15.2) Par.?
pañcabhya eva mātrābhyaḥ pretya duṣkṛtīnāṃ nṛṇām / (16.1) Par.?
śarīraṃ yātanārthīyam anyad utpadyate dhruvam // (16.2) Par.?
tenānubhūya tā yāmīḥ śarīreṇeha yātanāḥ / (17.1) Par.?
tāsv eva bhūtamātrāsu pralīyante vibhāgaśaḥ // (17.2) Par.?
so 'nubhūyāsukhodarkān doṣān viṣayasaṅgajān / (18.1) Par.?
vyapetakalmaṣo 'bhyeti tāv evobhau mahaujasau // (18.2) Par.?
tau dharmaṃ paśyatas tasya pāpaṃ cātandritau saha / (19.1) Par.?
yābhyāṃ prāpnoti saṃpṛktaḥ pretyeha ca sukhāsukham // (19.2) Par.?
yady ācarati dharmaṃ sa prāyaśo 'dharmam alpaśaḥ / (20.1) Par.?
tair eva cāvṛto bhūtaiḥ svarge sukham upāśnute // (20.2) Par.?
yadi tu prāyaśo 'dharmaṃ sevate dharmam alpaśaḥ / (21.1) Par.?
tair bhūtaiḥ sa parityakto yāmīḥ prāpnoti yātanāḥ // (21.2) Par.?
yāmīs tā yātanāḥ prāpya sa jīvo vītakalmaṣaḥ / (22.1) Par.?
tāny eva pañca bhūtāni punar apyeti bhāgaśaḥ // (22.2) Par.?
etā dṛṣṭvāsya jīvasya gatīḥ svenaiva cetasā / (23.1) Par.?
dharmato 'dharmataś caiva dharme dadhyāt sadā manaḥ // (23.2) Par.?
sattvaṃ rajas tamaścaiva trīn vidyād ātmano guṇān / (24.1) Par.?
yair vyāpyemān sthito bhāvān mahān sarvān aśeṣataḥ // (24.2) Par.?
yo yadaiṣāṃ guṇo dehe sākalyenātiricyate / (25.1) Par.?
sa tadā tadguṇaprāyaṃ taṃ karoti śarīriṇam // (25.2) Par.?
sattvaṃ jñānaṃ tamo 'jñānaṃ rāgadveṣau rajaḥ smṛtam / (26.1) Par.?
etad vyāptimad eteṣāṃ sarvabhūtāśritaṃ vapuḥ // (26.2) Par.?
tatra yat prītisaṃyuktaṃ kiṃcid ātmani lakṣayet / (27.1) Par.?
praśāntam iva śuddhābhaṃ sattvaṃ tad upadhārayet // (27.2) Par.?
yat tu duḥkhasamāyuktam aprītikaram ātmanaḥ / (28.1) Par.?
tad rajaḥ pratīpaṃ vidyāt satataṃ hāri dehinām // (28.2) Par.?
yat tu syān mohasaṃyuktam avyaktaṃ viṣayātmakam / (29.1) Par.?
apratarkyam avijñeyaṃ tamas tad upadhārayet // (29.2) Par.?
trayāṇām api caiteṣāṃ guṇānāṃ yaḥ phalodayaḥ / (30.1) Par.?
agryo madhyo jaghanyaś ca taṃ pravakṣyāmy aśeṣataḥ // (30.2) Par.?
vedābhyāsas tapo jñānaṃ śaucam indriyanigrahaḥ / (31.1) Par.?
dharmakriyātmacintā ca sāttvikaṃ guṇalakṣaṇam // (31.2) Par.?
ārambharucitādhairyam asatkāryaparigrahaḥ / (32.1) Par.?
viṣayopasevā cājasraṃ rājasaṃ guṇalakṣaṇam // (32.2) Par.?
lobhaḥ svapno 'dhṛtiḥ krauryaṃ nāstikyaṃ bhinnavṛttitā / (33.1) Par.?
yāciṣṇutā pramādaś ca tāmasaṃ guṇalakṣaṇam // (33.2) Par.?
trayāṇām api caiteṣāṃ guṇānāṃ triṣu tiṣṭhatām / (34.1) Par.?
idaṃ sāmāsikaṃ jñeyaṃ kramaśo guṇalakṣaṇam // (34.2) Par.?
yat karma kṛtvā kurvaṃś ca kariṣyaṃś caiva lajjati / (35.1) Par.?
taj jñeyaṃ viduṣā sarvaṃ tāmasaṃ guṇalakṣaṇam // (35.2) Par.?
yenāsmin karmanā loke khyātim icchati puṣkalām / (36.1) Par.?
na ca śocaty asaṃpattau tad vijñeyaṃ tu rājasam // (36.2) Par.?
yat sarveṇecchati jñātuṃ yan na lajjati cācaran / (37.1) Par.?
yena tuṣyati cātmāsya tat sattvaguṇalakṣaṇam // (37.2) Par.?
tamaso lakṣaṇaṃ kāmo rajasas tv artha ucyate / (38.1) Par.?
sattvasya lakṣaṇaṃ dharmaḥ śraiṣṭhyam eṣāṃ yathottaram // (38.2) Par.?
yena yas tu guṇenaiṣāṃ saṃsarān pratipadyate / (39.1) Par.?
tān samāsena vakṣyāmi sarvasyāsya yathākramam // (39.2) Par.?
devatvaṃ sāttvikā yānti manuṣyatvaṃ ca rājasāḥ / (40.1) Par.?
tiryaktvaṃ tāmasā nityam ity eṣā trividhā gatiḥ // (40.2) Par.?
trividhā trividhaiṣā tu vijñeyā gauṇikī gatiḥ / (41.1) Par.?
adhamā madhyamāgryā ca karmavidyāviśeṣataḥ // (41.2) Par.?
sthāvarāḥ kṛmikīṭāś ca matsyāḥ sarpāḥ sakacchapāḥ / (42.1) Par.?
paśavaś ca mṛgāś caiva jaghanyā tāmasī gatiḥ // (42.2) Par.?
hastinaś ca turaṃgāś ca śūdrā mlecchāś ca garhitāḥ / (43.1) Par.?
siṃhā vyāghrā varāhāś ca madhyamā tāmasī gatiḥ // (43.2) Par.?
cāraṇāś ca suparṇāś ca puruṣāś caiva dāmbhikāḥ / (44.1) Par.?
rakṣāṃsi ca piśācāś ca tāmasīṣūttamā gatiḥ // (44.2) Par.?
jhallā mallā naṭāś caiva puruṣāḥ śastravṛttayaḥ / (45.1) Par.?
dyūtapānaprasaktāś ca jaghanyā rājasī gatiḥ // (45.2) Par.?
rājānaḥ kṣatriyāś caiva rājñāṃ caiva purohitāḥ / (46.1) Par.?
vādayuddhapradhānāś ca madhyamā rājasī gatiḥ // (46.2) Par.?
gandharvā guhyakā yakṣā vibudhānucarāś ca ye / (47.1) Par.?
tathaivāpsarasaḥ sarvā rājasīṣūttamā gatiḥ // (47.2) Par.?
tāpasā yatayo viprā ye ca vaimānikā gaṇāḥ / (48.1) Par.?
nakṣatrāṇi ca daityāś ca prathamā sāttvikī gatiḥ // (48.2) Par.?
yajvāna ṛṣayo devā vedā jyotīṃṣi vatsarāḥ / (49.1) Par.?
pitaraś caiva sādhyāś ca dvitīyā sāttvikī gatiḥ // (49.2) Par.?
brahmā viśvasṛjo dharmo mahān avyaktam eva ca / (50.1) Par.?
uttamāṃ sāttvikīm etāṃ gatim āhur manīṣiṇaḥ // (50.2) Par.?
eṣa sarvaḥ samuddiṣṭas triprakārasya karmaṇaḥ / (51.1) Par.?
trividhas trividhaḥ kṛtsnaḥ saṃsāraḥ sārvabhautikaḥ // (51.2) Par.?
indriyāṇāṃ prasaṅgena dharmasyāsevanena ca / (52.1) Par.?
pāpān saṃyānti saṃsārān avidvāṃso narādhamāḥ // (52.2) Par.?
yāṃ yāṃ yoniṃ tu jīvo 'yaṃ yena yeneha karmaṇā / (53.1) Par.?
kramaśo yāti loke 'smiṃs tat tat sarvaṃ nibodhata // (53.2) Par.?
bahūn varṣagaṇān ghorān narakān prāpya tatkṣayāt / (54.1) Par.?
saṃsārān pratipadyante mahāpātakinas tv imān // (54.2) Par.?
śvasūkarakharoṣṭrāṇāṃ go'jāvimṛgapakṣiṇāṃ / (55.1) Par.?
caṇḍālapukkasānāṃ ca brahmahā yonim ṛcchati // (55.2) Par.?
kṛmikīṭapataṃgānāṃ viḍbhujāṃ caiva pakṣiṇām / (56.1) Par.?
hiṃsrāṇāṃ caiva sattvānāṃ surāpo brāhmaṇo vrajet // (56.2) Par.?
lūtāhisaraṭānāṃ ca tiraścāṃ cāmbucāriṇām / (57.1) Par.?
hiṃsrāṇāṃ ca piśācānāṃ steno vipraḥ sahasraśaḥ // (57.2) Par.?
tṛṇagulmalatānāṃ ca kravyādāṃ daṃṣṭriṇām api / (58.1) Par.?
krūrakarmakṛtāṃ caiva śataśo gurutalpagaḥ // (58.2) Par.?
hiṃsrā bhavanti kravyādāḥ kṛmayo 'medhyabhakṣiṇaḥ / (59.1) Par.?
parasparādinaḥ stenāḥ pretyāntyastrīniṣeviṇaḥ // (59.2) Par.?
saṃyogaṃ patitair gatvā parasyaiva ca yoṣitam / (60.1) Par.?
apahṛtya ca viprasvaṃ bhavati brahmarākṣasaḥ // (60.2) Par.?
maṇimuktāpravālāni hṛtvā lobhena mānavaḥ / (61.1) Par.?
vividhāṇi ca ratnāni jāyate hemakartṛṣu // (61.2) Par.?
dhānyaṃ hṛtvā bhavaty ākhuḥ kāṃsyaṃ haṃso jalaṃ plavaḥ / (62.1) Par.?
madhu daṃśaḥ payaḥ kāko rasaṃ śvā nakulo ghṛtam // (62.2) Par.?
māṃsaṃ gṛdhro vapāṃ madgus tailaṃ tailapakaḥ khagaḥ / (63.1) Par.?
cīrīvākas tu lavaṇaṃ balākā śakunir dadhi // (63.2) Par.?
kauśeyaṃ tittirir hṛtvā kṣaumaṃ hṛtvā tu darduraḥ / (64.1) Par.?
kārpāsatāntavaṃ krauñco godhā gāṃ vāggudo guḍam // (64.2) Par.?
chucchundariḥ śubhān gandhān pattraśākaṃ tu barhiṇaḥ / (65.1) Par.?
śvāvit kṛtānnaṃ vividham akṛtānnaṃ tu śalyakaḥ // (65.2) Par.?
bako bhavati hṛtvāgniṃ gṛhakārī hy upaskaram / (66.1) Par.?
raktāni hṛtvā vāsāṃsi jāyate jīvajīvakaḥ // (66.2) Par.?
vṛko mṛgebhaṃ vyāghro 'śvaṃ phalamūlaṃ tu markaṭaḥ / (67.1) Par.?
strīm ṛkṣaḥ stokako vāri yānāny uṣṭraḥ paśūn ajaḥ // (67.2) Par.?
yad vā tad vā paradravyam apahṛtya balāt naraḥ / (68.1) Par.?
avaśyaṃ yāti tiryaktvaṃ jagdhvā caivāhutaṃ haviḥ // (68.2) Par.?
striyo 'py etena kalpena hṛtvā doṣam avāpnuyuḥ / (69.1) Par.?
eteṣām eva jantūnāṃ bhāryātvam upayānti tāḥ // (69.2) Par.?
svebhyaḥ svebhyas tu karmabhyaś cyutā varṇā hy anāpadi / (70.1) Par.?
pāpān saṃsṛtya saṃsārān preṣyatāṃ yānti śatruṣu // (70.2) Par.?
vāntāśy ulkāmukhaḥ preto vipro dharmāt svakāc cyutaḥ / (71.1) Par.?
amedhyakuṇapāśī ca kṣatriyaḥ kaṭapūtanaḥ // (71.2) Par.?
maitrākṣajyotikaḥ preto vaiśyo bhavati pūyabhuk / (72.1) Par.?
cailāśakaś ca bhavati śūdro dharmāt svakāc cyutaḥ // (72.2) Par.?
yathā yathā niṣevante viṣayān viṣayātmakāḥ / (73.1) Par.?
tathā tathā kuśalatā teṣāṃ teṣūpajāyate // (73.2) Par.?
te 'bhyāsāt karmaṇāṃ teṣāṃ pāpānām alpabuddhayaḥ / (74.1) Par.?
samprāpnuvanti duḥkhāni tāsu tāsv iha yoniṣu // (74.2) Par.?
tāmisrādiṣu cogreṣu narakeṣu vivartanam / (75.1) Par.?
asipattravanādīni bandhanachedanāni ca // (75.2) Par.?
vividhāś caiva sampīḍāḥ kākolūkaiś ca bhakṣaṇam / (76.1) Par.?
karambhavālukātāpān kumbhīpākāṃś ca dāruṇān // (76.2) Par.?
sambhavāṃś ca viyoniṣu duḥkhaprāyāsu nityaśaḥ / (77.1) Par.?
śītātapābhighātāṃś ca vividhāni bhayāni ca // (77.2) Par.?
asakṛd garbhavāseṣu vāsaṃ janma ca dāruṇam / (78.1) Par.?
bandhanāni ca kāṣṭhāni parapreṣyatvam eva ca // (78.2) Par.?
bandhupriyaviyogāṃś ca saṃvāsaṃ caiva durjanaiḥ / (79.1) Par.?
dravyārjanaṃ ca nāśaṃ ca mitrāmitrasya cārjanam // (79.2) Par.?
jarāṃ caivāpratīkārāṃ vyādhibhiś copapīḍanam / (80.1) Par.?
kleśāṃś ca vividhāṃs tāṃs tān mṛtyum eva ca durjayam // (80.2) Par.?
yādṛśena tu bhāvena yad yat karma niṣevate / (81.1) Par.?
tādṛśena śarīreṇa tat tat phalam upāśnute // (81.2) Par.?
eṣa sarvaḥ samuddiṣṭaḥ karmaṇāṃ vaḥ phalodayaḥ / (82.1) Par.?
naiḥśreyasakaraṃ karma viprasyedaṃ nibodhata // (82.2) Par.?
vedābhyāsas tapo jñānam indriyāṇāṃ ca saṃyamaḥ / (83.1) Par.?
ahiṃsā gurusevā ca niḥśreyasakaraṃ param // (83.2) Par.?
sarveṣām api caiteṣāṃ śubhānām iha karmaṇām / (84.1) Par.?
kiṃcic chreyaskarataraṃ karmoktaṃ puruṣaṃ prati / (84.2) Par.?
sarveṣām api caiteṣām ātmajñānaṃ paraṃ smṛtam / (85.1) Par.?
taddhy agryaṃ sarvavidyānāṃ prāpyate hy amṛtaṃ tataḥ // (85.2) Par.?
ṣaṇṇām eṣāṃ tu sarveṣāṃ karmaṇāṃ pretya ceha ca / (86.1) Par.?
śreyaskarataraṃ jñeyaṃ sarvadā karma vaidikam // (86.2) Par.?
vaidike karmayoge tu sarvāṇy etāny aśeṣataḥ / (87.1) Par.?
antarbhavanti kramaśas tasmiṃs tasmin kriyāvidhau // (87.2) Par.?
sukhābhyudayikaṃ caiva naiḥśreyasikam eva ca / (88.1) Par.?
pravṛttaṃ ca nivṛttaṃ ca dvividhaṃ karma vaidikam // (88.2) Par.?
iha cāmutra vā kāmyaṃ pravṛttaṃ karma kīrtyate / (89.1) Par.?
niṣkāmaṃ jñātapūrvaṃ tu nivṛttam upadiśyate // (89.2) Par.?
pravṛttaṃ karma saṃsevyaṃ devānām eti sāmyatām / (90.1) Par.?
nivṛttaṃ sevamānas tu bhūtāny atyeti pañca vai // (90.2) Par.?
sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani / (91.1) Par.?
samaṃ paśyann ātmayājī svārājyam adhigacchati // (91.2) Par.?
yathoktāny api karmāṇi parihāya dvijottamaḥ / (92.1) Par.?
ātmajñāne śame ca syād vedābhyāse ca yatnavān // (92.2) Par.?
etaddhi janmasāphalyaṃ brāhmaṇasya viśeṣataḥ / (93.1) Par.?
prāpyaitat kṛtakṛtyo hi dvijo bhavati nānyathā // (93.2) Par.?
pitṛdevamanuṣyāṇāṃ vedaś cakṣuḥ sanātanam / (94.1) Par.?
aśakyaṃ cāprameyaṃ ca vedaśāstram iti sthitiḥ // (94.2) Par.?
yā vedabāhyāḥ smṛtayo yāś ca kāś ca kudṛṣṭayaḥ / (95.1) Par.?
sarvās tā niṣphalāḥ pretya tamoniṣṭhā hi tāḥ smṛtāḥ // (95.2) Par.?
utpadyante cyavante ca yāny ato 'nyāni kānicit / (96.1) Par.?
tāny arvākkālikatayā niṣphalāny anṛtāni ca // (96.2) Par.?
cāturvarṇyaṃ trayo lokāś catvāraś cāśramāḥ pṛthak / (97.1) Par.?
bhūtaṃ bhavyaṃ bhaviṣyaṃ ca sarvaṃ vedāt prasidhyati // (97.2) Par.?
śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca pañcamaḥ / (98.1) Par.?
vedād eva prasūyante prasūtir guṇakarmataḥ // (98.2) Par.?
bibharti sarvabhūtāni vedaśāstraṃ sanātanam / (99.1) Par.?
tasmād etat paraṃ manye yaj jantor asya sādhanam // (99.2) Par.?
senāpatyaṃ ca rājyaṃ ca daṇḍanetṛtvam eva ca / (100.1) Par.?
sarvalokādhipatyaṃ ca vedaśāstravid arhati // (100.2) Par.?
yathā jātabalo vahnir dahaty ārdrān api drumān / (101.1) Par.?
tathā dahati vedajñaḥ karmajaṃ doṣam ātmanaḥ // (101.2) Par.?
vedaśāstrārthatattvajño yatra tatrāśrame vasan / (102.1) Par.?
ihaiva loke tiṣṭhan sa brahmabhūyāya kalpate // (102.2) Par.?
ajñebhyo granthinaḥ śreṣṭhā granthibhyo dhāriṇo varāḥ / (103.1) Par.?
dhāribhyo jñāninaḥ śreṣṭhā jñānibhyo vyavasāyinaḥ // (103.2) Par.?
tapo vidyā ca viprasya niḥśreyasakaraṃ param / (104.1) Par.?
tapasā kilbiṣaṃ hanti vidyayāmṛtam aśnute // (104.2) Par.?
pratyakṣaṃ cānumānaṃ ca śāstraṃ ca vividhāgamam / (105.1) Par.?
trayaṃ suviditaṃ kāryaṃ dharmaśuddhim abhīpsatā // (105.2) Par.?
ārṣaṃ dharmopadeśaṃ ca vedaśāstrāvirodhinā / (106.1) Par.?
yas tarkeṇānusaṃdhatte sa dharmaṃ veda netaraḥ // (106.2) Par.?
naiḥśreyasam idaṃ karma yathoditam aśeṣataḥ / (107.1) Par.?
mānavasyāsya śāstrasya rahasyam upadiśyate // (107.2) Par.?
anāmnāteṣu dharmeṣu kathaṃ syād iti ced bhavet / (108.1) Par.?
yaṃ śiṣṭā brāhmaṇā brūyuḥ sa dharmaḥ syād aśaṅkitaḥ // (108.2) Par.?
dharmeṇādhigato yais tu vedaḥ saparibṛṃhaṇaḥ / (109.1) Par.?
te śiṣṭā brāhmaṇā jñeyāḥ śrutipratyakṣahetavaḥ // (109.2) Par.?
daśāvarā vā pariṣad yaṃ dharmaṃ parikalpayet / (110.1) Par.?
tryavarā vāpi vṛttasthā taṃ dharmaṃ na vicālayet // (110.2) Par.?
traividyo hetukas tarkī nairukto dharmapāṭhakaḥ / (111.1) Par.?
trayaś cāśramiṇaḥ pūrve pariṣat syād daśāvarā // (111.2) Par.?
ṛgvedavid yajurvid ca sāmavedavid eva ca / (112.1) Par.?
tryavarā pariṣad jñeyā dharmasaṃśayanirṇaye // (112.2) Par.?
eko 'pi vedavid dharmaṃ yaṃ vyavasyed dvijottamaḥ / (113.1) Par.?
sa vijñeyaḥ paro dharmo nājñānām udito 'yutaiḥ // (113.2) Par.?
avratānām amantrāṇāṃ jātimātropajīvinām / (114.1) Par.?
sahasraśaḥ sametānāṃ pariṣattvaṃ na vidyate // (114.2) Par.?
yaṃ vadanti tamobhūtā mūrkhā dharmam atadvidaḥ / (115.1) Par.?
tatpāpaṃ śatadhā bhūtvā tadvaktṝn anugacchati // (115.2) Par.?
etad vo 'bhihitaṃ sarvaṃ niḥśreyasakaraṃ param / (116.1) Par.?
asmād apracyuto vipraḥ prāpnoti paramāṃ gatim // (116.2) Par.?
evaṃ sa bhagavān devo lokānāṃ hitakāmyayā / (117.1) Par.?
dharmasya paramaṃ guhyaṃ mamedaṃ sarvam uktavān // (117.2) Par.?
sarvam ātmani saṃpaśyet sac cāsac ca samāhitaḥ / (118.1) Par.?
sarvaṃ hy ātmani saṃpaśyan nādharme kurute manaḥ // (118.2) Par.?
ātmaiva devatāḥ sarvāḥ sarvam ātmany avasthitam / (119.1) Par.?
ātmā hi janayaty eṣāṃ karmayogaṃ śarīriṇām // (119.2) Par.?
khaṃ saṃniveśayet kheṣu ceṣṭanasparśane 'nilam / (120.1) Par.?
paktidṛṣṭyoḥ paraṃ tejaḥ snehe 'po gāṃ ca mūrtiṣu // (120.2) Par.?
manasīnduṃ diśaḥ śrotre krānte viṣṇuṃ bale haram / (121.1) Par.?
vācy agniṃ mitram utsarge prajane ca prajāpatim // (121.2) Par.?
praśāsitāraṃ sarveṣām aṇīyāṃsam aṇor api / (122.1) Par.?
rukmābhaṃ svapnadhīgamyaṃ vidyāt taṃ puruṣaṃ param // (122.2) Par.?
etam eke vadanty agniṃ manum anye prajāpatim / (123.1) Par.?
indram eke pare prāṇam apare brahma śāśvatam // (123.2) Par.?
eṣa sarvāṇi bhūtāni pañcabhir vyāpya mūrtibhiḥ / (124.1) Par.?
janmavṛddhikṣayair nityaṃ saṃsārayati cakravat // (124.2) Par.?
evaṃ yaḥ sarvabhūteṣu paśyaty ātmānam ātmanā / (125.1) Par.?
sa sarvasamatām etya brahmābhyeti paraṃ padam // (125.2) Par.?
ity etan mānavaṃ śāstraṃ bhṛguproktaṃ paṭhan dvijaḥ / (126.1) Par.?
bhavaty ācāravān nityaṃ yatheṣṭāṃ prāpnuyād gatim // (126.2) Par.?
Duration=0.63504195213318 secs.