UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 622
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atrāpi sarvaśabdaḥ paśuṣv eva niravaśeṣavācī draṣṭavyaḥ // (1)
Par.?
caśabdaḥ samuccaye // (2)
Par.?
na kevalam asya te vaśyāḥ āveśyāś ca kiṃtu vadhyāś ceti // (3) Par.?
asya iti siddhāpadeśe // (4)
Par.?
vadha prāṇaviprayoge yātanāyāṃ ca // (6)
Par.?
prāṇair api viprayogaṃ yātanābhiś ca saṃyogaṃ kartuṃ samartho bhavatītyarthaḥ // (7)
Par.?
bhavanti iti bhūtārthavādo niḥsaṃśaye // (8)
Par.?
yadā guṇair yuktaḥ prāptaiśvaryaḥ siddhas tadā sarve cāsya vadhyā bhavantītyarthaḥ // (9)
Par.?
āha kim ayaṃ siddhas teṣāṃ kadācid vadhyo bhavati neti // (10)
Par.?
Duration=0.10800409317017 secs.