UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 623
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atrāpi sarvaśabdaḥ paśuṣv eva // (1)
Par.?
sarveṣām iti nyūnaparigrahe // (2)
Par.?
caśabdo 'bhyadhikatve // (3)
Par.?
abhyadhikaḥ utkṛṣṭo vyatiriktaś ca bhavatītyarthaḥ // (4)
Par.?
akāro bhūtapūrvaṃ vadhyatvaṃ pratiṣedhayati // (6) Par.?
yadā guṇair yuktaḥ prāptaiśvaryaḥ siddhas tadā sarveṣāṃ cāvadhyo bhavatītyarthaḥ // (7)
Par.?
evaṃ parakṛteṣvapi devādiśarīreṣu rūpeṣu prabhutvaṃ vibhutvaṃ ca vyākhyātam // (8)
Par.?
atredaṃ ṣaṭsūtrīprakaraṇaṃ parisamāptam // (9)
Par.?
āha kim asya siddhasyaitadaiśvaryaṃ nityam āhosvit pārthivāpyataijasavāyavyavyomamānasāhaṃkārikamahadātmakādivad anityam iti // (10)
Par.?
ucyate nityam // (11)
Par.?
Duration=0.024438858032227 secs.