UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 635
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atra bhave bhave iti vīpsā // (1)
Par.?
bhava iti vidyākalāpaśūnāṃ samastānāṃ grahaṇam // (2)
Par.?
bhavaḥ kasmāt // (3)
Par.?
bhavanabhāvanakṛtatvāt // (4) Par.?
yasmād devamanuṣyatiryaktvena bhāvayati ca tānīśvaraḥ // (5)
Par.?
dharmajñānavairāgyaiśvaryādharmājñānāvairāgyānaiśvaryāṇāṃ bhavanabhāvanatvād bhavaḥ // (6)
Par.?
tasya bhūyobhūya utpattyanugrahatirobhāvaṃ ca dṛṣṭvā // (7)
Par.?
vīpsāyāḥ utpattāv utpattāv anugrahe'nugrahe tirobhāve tirobhāve cety arthaḥ // (8)
Par.?
nātibhave iti // (9)
Par.?
nakāraḥ kāryatvaṃ pratiṣedhayati // (10)
Par.?
atiśayitabhaveṣu mā bhavāmītyarthaḥ // (11)
Par.?
āha kiṃ bhavād viyogamātram evaikaṃ mṛgayate // (12)
Par.?
tad ucyate na // (13)
Par.?
Duration=0.15601897239685 secs.