UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 641
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atra paratvāj jyeṣṭhaḥ // (2)
Par.?
keṣāṃ kena vā paraḥ // (3)
Par.?
tad ucyate siddhasādhakapaśūnām // (4)
Par.?
tadāyattatvāt siddhasādhakabhāvasya sarvapaśūnāṃ ca pravṛttinivṛttisthityādiphalānām ityato jyeṣṭhaḥ parataraḥ // (5) Par.?
paratamaśceti // (6)
Par.?
akṛtakaṃ cāsyaiśvaryam // (7)
Par.?
dṛkkriyālakṣaṇā śaktistattvadharmo'sya nityatā / (8.2)
Par.?
śreṣṭho'taḥ sarvabhūteṣu tasmādeṣa paraḥ smṛtaḥ // (8.3)
Par.?
ityevaṃ paratvāj jyeṣṭhaḥ // (9)
Par.?
atrāpi jyeṣṭhasyeti taddharmitve ṣaṣṭhī // (10)
Par.?
āha kiṃ nāmatrayam evātra kāraṇe cintyate arthatrayameva vā āhosvid anyadapyasti neti // (11)
Par.?
Duration=0.11564993858337 secs.