Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 527
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hitārtham akhilaṃ yena sṛṣṭaṃ brahmādikaṃ jagat / (1.1) Par.?
praṇamya taṃ paśupatiṃ śirasā sadasaspatim / (1.2) Par.?
arthātiśayasampannaṃ jñānātiśayam uttamam / (1.3) Par.?
pañcārthaṃ kriyate bhāṣyaṃ kauṇḍinyenānupūrvaśaḥ // (1.4) Par.?
āha vakṣyati bhagavān pañcārtham // (2.1) Par.?
athāsyādisūtraṃ kim iti // (3.1) Par.?
atrocyate athātaḥ paśupateḥ pāśupataṃ yogavidhiṃ vyākhyāsyāmaḥ iti // (4.1) Par.?
etat prathamasūtraṃ śāstrādāv uccāryate // (5.1) Par.?
tadanantaraṃ padavigrahaḥ kriyate // (6.1) Par.?
tadupayoginaṃ yogavidhiṃ vyākhyāsyāma iti // (7.1) Par.?
aṣṭapadaṃ sūtram // (8.1) Par.?
tatra atha ataḥ iti dve pade naipātike // (9.1) Par.?
paśupater ity etat padaṃ parigrahārthenoccāryate // (10.1) Par.?
pāśupatam iti taddhitam // (11.1) Par.?
yogavidhim iti sāmāsikam // (12.1) Par.?
vi āṅ iti dve pade / (13.1) Par.?
khyāsyāma ity ākhyātikam // (13.2) Par.?
āha kiṃ prayojanaṃ padavigrahaḥ kriyate // (14.1) Par.?
tad ucyate arthaprasiddhyartham // (15.1) Par.?
kasmād arthāprasiddhiḥ padānām // (16.1) Par.?
yasmāt pṛthagarthānīha padāni bhavanti // (17.1) Par.?
yasmād evaṃ hy āha // (18.1) Par.?
yathā vivṛtagātro 'pi śirasi prāvṛto naraḥ / (19.1) Par.?
nābhivyaktiṃ vrajaty evaṃ sūtraṃ vigrahavarjitam // (19.2) Par.?
evam arthaprasiddhyarthaṃ padavigrahaḥ kriyate // (20.1) Par.?
āha uktaḥ padavigrahaḥ prayojanaṃ ca // (21.1) Par.?
idaṃ tu vācyam atha śāstrādiḥ kaḥ iti // (22.1) Par.?
atrocyate athātaḥ paśupater ity eṣa tāvacchāstrādiḥ // (23.1) Par.?
tatra śāstraṃ tantraṃ grantho vidyā ca // (24.1) Par.?
granthārthayos tadadhigamopāyatvāt // (25.1) Par.?
pārimāṇyam athaśabdādiśivāntaṃ pravacanam // (26.1) Par.?
saṃkhyā pañcādhyāyāḥ pañca brahmāṇi adhikaraṇaṃ ca // (27.1) Par.?
athaśabdātaḥśabdavyākhyānavacanasnānaśayanādyupadeśāc ca śiṣyācāryayoḥ prasiddhiḥ // (28.1) Par.?
kaivalyagatānām api duḥkhitvadarśanāt kāryakāraṇapratyakṣadarśī vipratvād upāyopeyapratyakṣadarśitvāc ca praśnaprativaktā aiśvaryāvasthaś caiva muktatvān mano'manaḥsaṃsthaś ca kāmitvād ataḥ sarvācāryaviśiṣṭo 'yam ācārya iti // (29.1) Par.?
tathā brāhmaṇagrahaṇāt strīpratiṣedhād indriyajayopadeśāc ca uktaṃ hi / (30.1) Par.?
bādhiryam āndhyam aghratvaṃ mūkatā jaḍatā tathā / (30.2) Par.?
unmādaḥ kauṇyaṃ kuṣṭhitvaṃ klaibyaṃ gudāvartapaṅgutā // (30.3) Par.?
ādirahitaḥ paṭvindriyo brāhmaṇaḥ śiṣyaḥ // (31.1) Par.?
sa cānyaviśiṣṭo 'yaṃ śiṣya iti // (32.1) Par.?
tathā devādibhyaś ca krīḍādharmitvāt krīḍānimittā īśvarapravṛttiḥ // (33.1) Par.?
anugrahārthā cācāryasya pravacanavaktṛtve pravṛttiḥ // (34.1) Par.?
tathā bhajanacodanaprasādaśivatvalipsopadeśād duḥkhāntārthinaḥ śiṣyasyehopasadanapravṛttiḥ // (35.1) Par.?
na tu dharmārthakāmakaivalyārthātreti // (36.1) Par.?
tathā kāmitvād indrakauśikādibhyaś cācāryo divyo niratiśayakrīḍaiśvaryasvābhāvyād ity arthaḥ // (37.1) Par.?
codanopasadanasaṃskāravaśyādiduḥkhair abhibhūtatvāc cādivyā indrakauśikādyāḥ śiṣyā iti // (38.1) Par.?
tathā śiṣṭaprāmāṇyāt kāmitvād ajātatvāc ca manuṣyarūpī bhagavān brāhmaṇakāyam āsthāya kāyāvataraṇe avatīrṇa iti // (39.1) Par.?
tathā padbhyām ujjayinīṃ prāptaḥ / (40.1) Par.?
kasmāt / (40.2) Par.?
śiṣṭaprāmāṇat cihnadarśanaśravaṇāc ca / (40.3) Par.?
atyāśramaprasiddhaṃ liṅgamāsthāya pravacanam uktavān bhasmasnānaśayanānusnānanirmālyaikavāsograhaṇād adhikaraṇaprasiddhyarthaṃ ca svaśāstrokte āyatane śiṣyasambandhārthaṃ śucau deśe bhasmavedyāmuṣitaḥ / (40.4) Par.?
ato rudrapracoditaḥ kuśikabhagavān abhyāgatyācārye paripūrṇaparitṛptyādyutkarṣalakṣaṇāni viparītāni cātmani dṛṣṭvā pādāv upasaṃgṛhya nyāyena jātiṃ gotraṃ śrutam anṛṇatvaṃ ca nivedayitvā kṛtakṣaṇam ācāryaṃ kāle vaidyavad avasthitam āturavad avasthitaḥ śiṣyaḥ pṛṣṭavān bhagavan kim eteṣām ādhyātmikādhibhautikādhidaivikānāṃ sarvaduḥkhānām aikāntiko 'tyantiko vyapoho 'sty uta neti / (40.5) Par.?
athoktaparigrahādhikāralipsāsu parāpadeśenopadeśe sacchiṣyasādhakapāṭhaprasiddhyarthaṃ kāraṇapadārthādhigamārthaṃ cātmani parāpadeśaṃ kṛtvā bhagavān evoktavān atheti / (40.6) Par.?
atra pūrvaprakṛtāpekṣāyām athaśabdaḥ / (40.7) Par.?
katham / (40.8) Par.?
śiṣyeṇodīritaṃ pūrvaṃ praśnam apekṣyoktavān atheti / (40.9) Par.?
evam ayam athaśabdaḥ pṛṣṭaprativacanārtho 'sti / (40.10) Par.?
sa duḥkhānta ity arthaḥ / (40.11) Par.?
āha kiṃ parīkṣitāya śiṣyāya duḥkhāntaḥ pratijñātaḥ utāparīkṣitāyeti / (40.12) Par.?
ucyate parīkṣitāya / (40.13) Par.?
yasmād āha iti / (40.14) Par.?
atra ataḥśabdaḥ śiṣyaguṇavacane / (40.15) Par.?
yasmād ayaṃ brahmāvartadeśajaḥ kulajaḥ paṭvindriyo vividiṣādisampannaḥ śiṣyaḥ / (40.16) Par.?
pūrvaṃ cātrārthato 'taḥ śabdo draṣṭavyaḥ / (40.17) Par.?
atha sa duḥkhāntaḥ kutaḥ prāpyate kena vābhyupāyeneti / (40.18) Par.?
tad ucyate paśupateḥ / (40.19) Par.?
prasādād iti vākyaśeṣaḥ / (40.20) Par.?
atra paśūnāṃ patiḥ // (40.21) Par.?
paśupatiḥ / (41.1) Par.?
atra paśavo nāma siddheśvaravarjaṃ sarve cetanāvantaḥ / (41.2) Par.?
kāryakaraṇāñjanā nirañjanāś ca paśavaḥ / (41.3) Par.?
āha kiṃ teṣāṃ paśutvam / (41.4) Par.?
ucyate anaiśvaryaṃ bandhaḥ / (41.5) Par.?
kāraṇaśaktisannirodhalakṣaṇam asvātantryam anaiśvaryaṃ bandho 'nāḍiḥ / (41.6) Par.?
bandhaguṇa ity upacaryate / (41.7) Par.?
tat kathaṃlakṣaṇam iti cet / (41.8) Par.?
tad ucyate paśyanāt pāśanāc ca paśavaḥ / (41.9) Par.?
tatra pāśā nāma kāryakaraṇākhyāḥ kalāḥ / (41.10) Par.?
tāś ca kalā upariṣṭād vakṣyāmaḥ / (41.11) Par.?
tābhiḥ pāśitāḥ baddhāḥ saṃniruddhāḥ śabdādiviṣayaparavaśāś ca bhūtvāvatiṣṭhante ity ato 'vagamyate 'svātantryam anaiśvaryaṃ bandhaḥ / (41.12) Par.?
kāryakaraṇarahitasya paśutvaṃ nivartata iti cet / (41.13) Par.?
tad ucyate saṃhṛtānām api punaḥ punaḥ saṃbandhagrahaṇācchāstre / (41.14) Par.?
kiṃ cānyat / (41.15) Par.?
paśyanāc ca paśavaḥ / (41.16) Par.?
yasmād vibhutve 'pi citsamavetatve 'pi ca śarīramātram eva paśyanty upalabhanti ca na bahirddhāni / (41.17) Par.?
kāryakaraṇarahitāś ca na kāryakaraṇaṃ pratipadyate tyajanti vā / (41.18) Par.?
dharmādharmaprakāśadeśakālacodanādyapekṣitatvāc ca / (41.19) Par.?
ataḥ suṣṭhūktaṃ paśyanāt pāśanāc ca paśavaḥ / (41.20) Par.?
yasmād uktaṃ sāṃkhyayogena ye muktāḥ sāṃkhyayogeśvarāś ca ye / (41.21) Par.?
brahmādayas tiryagantāḥ sarve te paśavaḥ smṛtāḥ // (41.22) Par.?
patiḥ kasmāt / (42.1) Par.?
āpti pāti ca tān paśūn ity ataḥ patir bhavati / (42.2) Par.?
tān kenāpnoti kena rakṣati / (42.3) Par.?
tato vibhuśaktyā / (42.4) Par.?
yasmāt tatrāpi śaktim asyānantāṃ nātivartante / (42.5) Par.?
vipratvāc cāsyānantā jñānaśaktiḥ aparimitā / (42.6) Par.?
tayā aparimitayā aparimitān eva pratyakṣān paśūn āpnotīti patiḥ / (42.7) Par.?
tathā pālayatīti prabhuśaktiḥ / (42.8) Par.?
kasmāt / (42.9) Par.?
tacchandāt teṣāṃ pravṛttinivṛttiḥ sthitir iṣṭāniṣṭasthānaśarīrendriyaviṣayādiprāptir bhavati / (42.10) Par.?
tatparidṛṣṭānāṃ tatpracoditānāṃ cety arthaḥ / (42.11) Par.?
evaṃ // (42.12) Par.?
paśupater iti kāryakāraṇayoḥ prasādasya coddeśaḥ / (43.1) Par.?
tasmāt prasādāt sa duḥkhāntaḥ prāpyate / (43.2) Par.?
na tu jñānavairāgyadharmaiśvaryatyāgamātrād ity arthaḥ / (43.3) Par.?
āha kutrasthasya kadā kīdṛśasya vā sa bhagavān prasīdatīti / (43.4) Par.?
ucyate yadānena tu tat prāptaṃ bhavati / (43.5) Par.?
āha kiṃ tad iti / (43.6) Par.?
ucyate pāśupatam atra paśupatinoktaṃ parigṛhītaṃ paśupatim adhikṛtya cārabhyata iti pāśupatam / (43.7) Par.?
yathā vaiṣṇavaṃ mānasam iti / (43.8) Par.?
kiṃ tad iti / (43.9) Par.?
ucyate yogam / (43.10) Par.?
atrātmeśvarasaṃyogo yogaḥ / (43.11) Par.?
sa punaḥ puruṣasyādhyayanādinaimittikatvād anyatarakarmajaḥ sthāṇuśyenavat / (43.12) Par.?
codanādhyayanādivacanād meṣavad ubhayakarmajaḥ / (43.13) Par.?
yasmāt sati vibhutve anadhikārakṛtatvād viyogasya / (43.14) Par.?
viyuktasyaiva ca saṃyoga upadiśyate / (43.15) Par.?
viṣayaraktaviraktavat kriyāyoge / (43.16) Par.?
iha tu samādhilakṣaṇe yoge saṃniyama iti / (43.17) Par.?
āha kiṃ parijñānamātrād eva tadyogaḥ prāpyate / (43.18) Par.?
ucyate / (43.19) Par.?
yasmād āha tatprāptau vidhiṃ vyākhyāsyāmaḥ / (43.20) Par.?
atra yogasya vidhiḥ yogavidhir iti ṣaṣṭhītatpuruṣasamāsaḥ / (43.21) Par.?
atra sūkṣmasthūlasabāhyābhyantarasalakṣaṇavilakṣaṇakriyāsu vidhisaṃjñā yajñavidhivat / (43.22) Par.?
na tu senāvanādivat / (43.23) Par.?
kasmāt / (43.24) Par.?
kriyāṇāṃ kṣaṇikānāṃ samudāyāsambhavāt / (43.25) Par.?
yady evaṃ vidhiḥ kasmāt / (43.26) Par.?
vidhāyakatvād vidhiḥ / (43.27) Par.?
upāyopeyabhāvāc ca / (43.28) Par.?
vidhim iti karma / (43.29) Par.?
eva saduḥkhāntaḥ kāryaṃ kāraṇaṃ yogo vidhir iti pañcaiva padārthāḥ samāsata uddiṣṭāḥ / (43.30) Par.?
te vyākhyeyāḥ / (43.31) Par.?
vyākhyānam eteṣāṃ vistaravibhāgaviśeṣopasaṃhāranigamanāni / (43.32) Par.?
tasmād anyad vyākhyeyam anyad vyākhyānam // (43.33) Par.?
yasmād āha vyākhyāsyāmaḥ // (44) Par.?
atra viḥ vistare vibhāge viśeṣe ca bhavati // (45) Par.?
tatra vistara iti pratyakṣānu // (46) Par.?
mānāptavacanam iti pramāṇāny abhidhīyante / (47.1) Par.?
tatra pratyakṣaṃ dvividham indriyapratyakṣam ātmapratyakṣaṃ ca / (47.2) Par.?
indriyapratyakṣam indriyārthāḥ śabdasparśarūparasagandhaghaṭāhāḥ vyākhyānatāpamūtrapurīṣamāṃsalavaṇaprāṇāyāmaiḥ siddham / (47.3) Par.?
ātmapratyakṣaṃ tadupahārakṛtsnatapoduḥkhāntādi vacanāt siddham / (47.4) Par.?
yathā prasthena mito vrīhiḥ prasthaḥ / (47.5) Par.?
paramārthatas tv indriyārthasambandhavyañjakasāmagryaṃ dharmādharmaprakāśadeśakālacodanādyanugṛhītaṃ satpramāṇam utpadyate / (47.6) Par.?
ātmapratyakṣaṃ tu cittāntaḥkaraṇasambandhasāmagryam / (47.7) Par.?
anumānam api pratyakṣapūrvakaṃ cittātmāntaḥkaraṇasambandhasāmagryaṃ ca dharmādharmaprakāśadeśakālacodanādismṛtihetukam utpattyanugrahatirobhāvakālādi / (47.8) Par.?
taiś cottarasṛṣṭikartṛtvam anumīyate kāraṇasya / (47.9) Par.?
ato notsūtram / (47.10) Par.?
tac ca dvividhaṃ dṛṣṭaṃ sāmānyatodṛṣṭaṃ ca / (47.11) Par.?
tatra dṛṣṭam api dvividhaṃ pūrvavaccheṣavac ca / (47.12) Par.?
tatra pūrvadṛṣṭo 'yaṃ ṣaḍaṅgulīyakaḥ sa eveti pūrvavat / (47.13) Par.?
viṣāṇādimātradarśanād gaur iti śeṣavat / (47.14) Par.?
sāmānyatodṛṣṭam apīha gatipūrvikāṃ deśāntaraprāptiṃ dṛṣṭvā cāsyādityādigatiprasiddhiḥ / (47.15) Par.?
traikālye 'py arthādhigame nimittaṃ pramāṇam / (47.16) Par.?
āgamo nāma ā maheśvarād gurupāramparyāgataṃ śāstram / (47.17) Par.?
āgamo 'laukikādivyavahārahetur ācakṣitaḥ smṛtaḥ / (47.18) Par.?
rudraḥ provāca vacanāt siddhiḥ / (47.19) Par.?
eṣv evopamānārthāpattisambhavābhāvaitihyapratibhādīnāṃ vyākhyāyamānānām antarbhāvaḥ / (47.20) Par.?
evam etāni trīṇi pramāṇāni / (47.21) Par.?
pramāpayitā bhagavāṃś codakaḥ / (47.22) Par.?
pramātā puruṣaḥ / (47.23) Par.?
prameyāḥ kāryakāraṇādayaḥ pañca padārthāḥ / (47.24) Par.?
pramitiḥ saṃvit / (47.25) Par.?
saṃvit saṃcintanaṃ sambodho vidyābhivyaktir ity arthaḥ / (47.26) Par.?
uddeśanirdeśādhigamāc ca vir vistare bhavati / (47.27) Par.?
vibhāgo nāma padapadārthasūtraprakaraṇādhyāyādyasaṃkaraḥ / (47.28) Par.?
viśeṣo nāma sādhyasādhanavyatirekaḥ // (47.29) Par.?
āṅ iti vyākhyāmaryādāyāṃ bhavati // (48) Par.?
padāt padaṃ sūtrāt sūtraṃ prakaraṇāt prakaraṇam adhyāyād adhyāyam ā bodhād ā parisamāpter iti maryādāvasthasyaiva ca vakṣyāmaḥ // (49) Par.?
khyā prakathane // (50) Par.?
pratītāpratītābhiḥ saṃjñābhiḥ vedādivihitābhivyatirekeṇa ca vyākhyāsyāmaḥ // (51) Par.?
syā ity eṣye kāle // (52) Par.?
yāvad ayam ācāryo gṛhasthādibhyo 'bhyāgataṃ pūrvam ataḥśabdāt parīkṣitaṃ brāhmaṇaṃ vratopavāsādyaṃ mahādevasya dakṣiṇasyāṃ mūrtai sadyojātādisaṃskṛtena bhasmanā saṃskaroti utpattiliṅgavyāvṛttiṃ kṛtvā mantraśrāvaṇaṃ ca karoti tāvad eṣyaḥ kālaḥ kriyate // (53) Par.?
ma iti pratijñāyāṃ bhavati // (54) Par.?
utthānādigaṇe samyagvvāvasthitasya vyākhyeyavyākhyānayor bhagavān eva kramaśo vaktā // (55) Par.?
sthūlopāyapūrvakatvāt sūkṣmavidheyādhigamasya pūrvāśramaniyamapratiṣedhārtham atyāśramayamaniyamaprasiddhyarthaṃ ca vidhiḥ prathamaṃ vyākhyāyate // (56) Par.?
ity atrāyaṃ padārthopanyāsaḥ parisamāpta iti // (57) Par.?
atrāha pratipannāṃśo yathāvidhi prathamaṃ vyākhyāyate // (58) Par.?
idam idānīṃ cintyam // (59) Par.?
athāsya kaś cādiḥ kiṃ madhyaṃ ko 'ntaḥ katyaṅgo vā vidhir iti // (60) Par.?
tad ucyate bhasmanādyo nindāmadhyo mūḍhāntaś ca vidhiḥ // (61) Par.?
sa ca tryaṅgo dānayajanatapo'ṅga iti // (62) Par.?
tat katham avagamyate yasmād idam ārabhyate // (63) Par.?
Duration=0.27085709571838 secs.